SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ (२३०४) घय भनिधानराजेन्रः श्रय समप्रैरपि नो नाथ, परतीर्थाधिपैस्तथा ॥१॥ अकृत्स्नं, संयममिति सामर्थ्यानम्यते.प्रवर्चयन्तीत्वकृत्स्नप्रब. विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । काः, तेषां विरताविरतानां श्रावकाणामेष रूग्यस्तवः खलु समुमतसमग्रोऽपि, किं तथा तारकागणः?"॥२॥ युक्त एव । खलुशब्दस्यावधारणार्थत्वात् । किंकृतोऽयमित्याहइत्यादि लक्षणा भावे इतिहारपरामशों भावस्तव इत्यर्थः। संसारप्रतनुकरणः संसारकयकारक इति भावः । पाह-न्यः इति चामितप्रतिष्ठितोऽर्थः सम्यग् कानाब प्रभवतीति चालना प्रकृत्यैवासुन्दरः स कथं भावकाणामपि युक्तः । उच्यते प्रत्र कदाचित् विनेयः करोति, कदाचित् स्वयमेव गुरुरपि । तथा कृपरष्टान्त:--"जहा नवनगराइसनिवेसे का पनूयजमाभावतो चोकम्-"कत्थर पुन्वत सासो, कार्हि व पुटा कहंति माय- तएदादिपरिगया तदपनोदार्थ कूपं खणंति, तेसिं च जर वि रिया।" इत्यादि। तएहाऽऽक्या वहृति, महियाकइमादीहिय मलिपिज्जति, तहा तत्र वित्तपरित्यागादिना व्यस्तव पव ज्यायानित्यल्पबु वि तमुभएणं तेसि तिराहाइयसोयमलो पुग्वगो य फिदृश, कीनामाशङ्कासंत्रवः, तदुदासाथै तदनुवादपुरःसरमाह सेसकालं च ते तदने य लोगा सुहन्नायणा भवंति, एवं दम्ब. थए जह वि असंजमो, तहावि तत्तो चेव सा परिणामबुकी भ. दन्वत्थओ य नाव-स्थ भो य दम्वत्थो बहुगुणे ति। पति । जा असंजमवजिय अन्नं च निरवसेसं नवेति तदा ऽवि बुधि सिया अनिनण-मइवयणमिणं छजीवहिअं ॥४॥ रता विही एस दब्बत्थो कायवो सुजाणुबंधी, पभूयनिजराव्यस्तबो, भावस्तव श्त्यनयोमध्ये द्रव्यस्तवो बहुगुणः । प्र. फलोयत्तिा" उक्तः स्तवः। मा० म.२ अ० सत्रा पश्चा०। (भूततरगुण इत्येवंबुद्धिः स्यादेवं चेन्मन्यसे इति नावः। तथा व्यस्तबो व्यासेन 'चेश्य' शब्दे तृतीयभागे २४४५ पृष्ठे प्र. हि-किसाऽस्मिन् क्रियमाणे विपरित्यागात शुभ पच व्यवसा त्यपादि) यः, तीर्थस्य चोप्रतिकरणं हा च तं क्रियमाणमन्येऽपि कयमत्थ पसंगणं, जहोचिया चेव दबजावथया । प्रतिवुण्यन्ते इति स्वपरानुग्रहः, सर्वमिदं संप्रति पर्क प्रयोपसमाविका, नियमेणं होति नायव्वा ॥१॥ चेतसि निधाय व्यस्तवो बगण इत्यस्यासारताश्याप. कृतमत्र प्रसङ्गेन व्यस्तबाऽऽदिविचारे एवं यथोदितभावे च नायाऽऽह-( अनिवणमश्चयणमिति ) अनिपुणमतेचन प्रधानगुणभावतः द्रव्यभावस्तवादिति अन्योऽन्यसमनुविकी मिदस-यद् व्यस्तबो बहुगुण इति । किमित्यत पाह-पम्जीव नियमेन नवतः ज्ञातव्यौ भन्यथा स्वरूपाभावः। इति गाथार्थः। हितं षवां पृथिवीकायादीनां जीवहितं जिनास्तीर्थकृतो अनयोवृद्धिमाहझुवते। किं षट्जीवहितमित्यत पाह अप्पपिरिअस्स पढमो, सहकारिविसेसजूमो सेओ। छजीवकायसंजमो, दवथए सो विरुज्कई कसिलो। इधरस्स बज्मचाया, इअरो चि एस परमत्थो ॥२॥ मल्पवीर्यस्य प्राणिनः प्रथमो न्यस्तव: सहकारिविशेषतो कसिणसंजमविऊ, पुप्फाईयं न इच्छति ॥५॥ भूतो वीर्यस्य श्रेयानिति । इतरस्य बहुवीर्यस्य साधो हत्यापयां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः संघटना प. गादिति वायव्यस्तवत्यागेन इतर एव श्रेयान भावस्तव इ. रित्यागःबटीवकायसंयमाएपहितम्। यदिवा-मैवं, ततः कि. स्येष परमार्थोऽत्र द्रष्टव्यः । इति गाथार्थः। मित्यत आह-दव्यस्तो पुमाऽऽदिसमयचनलकणे षट्जी-- विपर्यये दोषमाहबमिकायसंयमः कृत्स्ना संपूर्णो विरुध्यतेन सम्यक् संपवते, दबत्थयं पि काउं, ण तर जो अप्पवीरित्तेणं । पुष्पादिसलुवनसंघनाऽऽदिनाकृत्स्नसंयमव्याघातभावात,यतश्चैवं (तोत्ति)तस्मात्कृत्स्नसंयमप्रधानं विद्वांसस्ते तत्वतः-सा परिमुकं भावथयं, काही सो संनयो एस ॥३॥ धव उच्यन्ते कृत्स्मसंयमग्रहणमकृत्वासंयमविदां श्रावकाणांप्य त्यस्तवमपि कर्तुमौचित्येन न शक्नोति यः स सवोऽल्पवीपोदार्थम-पुष्पाऽऽदिकं द्रव्यस्तवं नेच्छति-न बहुमन्यन्ते।योक्तम् येत्वेन दिनापरिशुरूंभावस्तवं यथोक्तमित्यर्थः । करिष्यत्यसाद्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एबाध्यबसाय इत्यादि। घसंभव एषः, बलाभावात् । ति गाथार्थः। तदपि यकिश्चित्ाव्यभिचारात, कस्यचिदल्पसत्वस्य मविवेकि. एतदेवाऽऽहनोवा शुजाभ्यवसायानुपपत्ते दृश्यतेच कीर्याद्यर्थमपि तस्या जसो नक्किट्ठयरं, अवैक्खई वीरिअं इहं णिमा । नां व्यस्तवे प्रवृत्तिः। शुभाध्यवसायभावे तु-स एव जावस्तवः। _ण हि पलसयं पि वोढुं, असमत्थो सच यं वह ॥४॥ इतरस्तु तत्कारणत्वेनाप्रधानमिति । तथा भावस्तव एव सति यदसौभावस्तव उत्कृष्टतरमपेक्षते वीर्य शुभाऽऽत्मपरिणामरूप. तरवतस्तीर्थस्योन्नतिकारणं भावस्तवमतःसम्यगमराऽऽदिभिरपि मिह नियमात् अतोऽल्पवीयः कथं करोत्येनमिति । न हि पलपूज्यत्वात्तमेव च दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते । शतमपि चोदुमसमर्थः मन्दवीर्यः सवः सर्व तं वहति पन्न. शिष्टा इति स्वपरानुग्रहोऽपोहैयेति गाथाभावार्थः। शततुल्यो द्रव्यस्तवः, सर्वतस्तुव्यश्च भावस्तवः। इति गाथार्थः । आह-यद्येवं किमयं व्यस्तव एकान्ततो देय एवं वर्तते, एतदेव स्पष्टयति-- माहोस्विदुपादेयोऽपीति ? उच्यते-साधूनां हेय एव, श्रावका जो बझचएणं, जो इत्तिरिअं पिणिग्गहं कुणइ । णामुपादेयोऽपि। तथा चाहनाध्यकार: इह अप्पणो सयासे, सम्वच्चारण कह कुज्जा ? ॥५॥ यो बाद्यात्यागेन बाह्य वित्तं नेत्वरमपि निग्रहं करोति । व. अकसिणपवत्तगाणं, चिरयाविरयाण एस खलु जुत्तो।। दनाउदा हाऽऽत्मनः कुरुः सदाऽऽसौ यावज्जीयं सर्वत्यागेन संसारपयाकरणे, दबत्थऍ कूवदिलुतो ॥ ६ ॥ बायाऽऽज्यन्तरत्यागेन कथं कुर्यादात्मनो निग्रहम्। इति गाथाय। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy