SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ ( २३०२ ) अभिधानराजेन्द्रः । जय वक्खारपब्व रयणसीहराया, तस्स भोपालनामिमं धूमं रुवलासंपदा सासुरास्तं सेवमाणस वा सुमिणो दिको पुत्त नागो नाम जाश्रो । सो अ जपण पुत्तसिणेहमोहिमा महो मही फजाई जाई दलाई कंदाईच जावितपनावे सो महासिद्धिर्दिकि सत्तिविषखाओ पुर्वि विश्ररंतो सालवाहणे रन्नो कलागुरु जाओ । सो अ गयथगामिणिविज्जा अज्झयणत्थं पालित्तयपुरसिरिपासारिए सेवेश | अन्नया भोअणावसरे पायष्पलेवचलेण गयणे उप्पश्य पास, श्रद्धावयाई तित्याणि नमसिना स हाणमुवाचासि पाऊण सनुतरसयमहोसहाणं सायनामाईऊण गुरुवा यं सेवं काउं कुक्कुरुप व उप्पयंतो अवडतमे निवडिओ वणजरिगो को किमेवं तेन जट्टिए युद्धे तस्स फोसलयमकमिता आयरिया तस्स सिरेम दाई भति सहित दुलोइगेण ताणि सहाणि वडिता पायप सेब काउं गयणे चक्कि आसित्ति। तो तं सिद्धिं पाविअ परितुझे पुणो कथा वि गुरुमुहाश्र मुणेइ-जहा सिरिपासनाहफु राम्रो साहितो महासईवि लयाए अमदिजतो रलो कोडिबेही हवश । तं सोऊण सो पानामाको वार सारेणं लिखिनेमिनाहमुद्राओ महासयं नाऊन सिरि पासनाहपडिमा पासायम्मि ववित्ता पूरना । बारवईदादानंतरं समुद्देण पाचिया सा पत्रिमा सहेच समुहमा ठिया काण कंतीवासिणो धणवइनामस्स संजतिभस्त जाणवतं देवया इसयाओ खलिश्रं जत्थ जिणबिंबं चिरुइ त्ति दिव्ववायाए निपरिचित्ता संदाणिम उद्धारापमा परी पासाय साइरिचापदि पद तो सम्याश्वाइतं वित्रं नाऊप नागज्जुणो सिफरससिद्धिनिमित्तं श्रवहरिऊण सेदीसमेत पुरी ससाणा सिरिसा पादण ददामिदा महासदेवं विद्यतरसनिद्वेण तत्थ श्राणाविश्र पइनिसं रसमद्दणं कारेश। एवं तत्थ तुजो भुजो गयागरणं तीए बुद्धु त्ति पमिवन्नो । सा तेसिं श्रोहाणं मद्दणकारणं पुच्बेश सो कोमीरसवेदे वुतं जहिि कहे या दुराद निभपुत्ताणं तीए निवेश जहा एअस्स रससिद्धी होहि ति । ते रसलुका निश्ररज्जं मुत्तुं नागज्जुणपास. मागया अवेण तं रसं वित्तुमणा पच्छन्नवेला जत्थ नागज्जुयो भुंजद्द तत्थ रससिद्धिवत्तं पुच्छंति । सा य तज्जाअत्यंत समूर्ण रसवई सादेश, मासे इकते खारिति दूसिया तेण रसव, तो इंगिराई रसं सिर्फ नाऊण पुत्ताण निवेश्श्चं तोए । तेहिं च परंपरा नायं, जहा वासुगिनाए अस्त दम्भंकुराओ मच्चू कहियो चि ते च सत्येण नागज्जुणो निहओ । जत्थ य रसो यभिश्रो तत्थ थंभणयं नाम नयरं संजायं । तत्र कालंतरेण तं बिंबं वयणमित्त विजं भूमिअंतरिअंगं संवृत्तं ॥ इश्रो श्र चंदकुले सिरिबरूमाणरिसीसजिणेखरसूरीचं सीसो सिनियदेवसूरी गुजरा प संभाषयाणे विहरियो । तत्थ महावादिवसेण अईसार रोगेज पचनगारगामेदितो पक्लिपडिकमणत्थमार्गतुकामो विलेसेण हूओ, मिच्छादुक्कडदा णत्थं सब्बो विसा Jain Education International भणया वयसंघो । तेरसीभद्धरते अ भणिभं पहुणी सासणदेवयाट भववं ! जग्गहसु । अह तत्र मंदसरेणं दुतं पहुणा के तुमे? । निद्रादेवीय भवि-ओन कुडो उम्मोदे पहुणा भणिनं न सक्केमि । तीए भणिनं कह न सकेसि १, भज्ज वि वीरतित्थं वीर ! पभावेसि, नवंगविसीओ अकादिसि । भय वया प्रणियं भहमेवंविहसरीरे कोहामि । देवया बुतं-यंत्रणपुरे सेडीगस्य शंखरपहासमा सयं सर्वभूमिरिपासनाहो अत्थर, तत्थ पुरे देवे वंदेह, जेण सुत्थसरीरा हो । त गोसे साहू अ सावयसंघेण वंदिया पहुणा भणियं थंभणए पासना मंदिराम संघेण विना-नू को णं, तो एवं संत तो सिंघेण मोतो बाण गच्छंतर पण घणयं सरीरं अमोघवलक्कयाभो परश्रो चरणचारेण विहरता पत्ता यंत्रण प दिवसजायें। पुरं गुरु, सावया सव्वत्थ पासनाहमवलोति । गुरुणा भणिआखंखरपलासमज्जे पलोपद, तेहिं तहा कप दि सिरिपास• नाहपडिमा मुदं । तत्थ य पार्दणं एगा घेणू आगम्म पनि - मामत्थर बीरं जर तो पहिठेहिं साबरहिं जहा दिठं निवेश् गुरुणो । अभयदेवसूरी वि तत्थ गंतुं मुहदंसणमेतेण थोडमा दत्तो" जयतिकरणप्याइतका विि तो सोलससु वित्तेसु करसु पश्चक्खी हुआ सवंगपमिमा । अश्रो वेब-"जय पश्च क्खजिणेसर सि" सत्तरसमे वित्ते पढिनं । सभो बत्तीसार पुछा अंतिम देवयाट्रिक ति माऊण देवयाप विनन्तं न य बत्तीसार विवित्तो सनिज्जं करिस्सामिति, अंतिमचित्त डुगं तस्सारह, मा अहं कलियुगे आगमणं दुक्खाय होति । पहुणा तदा कथं । संघेण सह चिइवंदना कया । तत्थ संघेण उत्सुंगं देवहरयं कारिकां । त उबसंतरोगेण पहुणा तोसिनो सिरिपाससामी, तं च महासिर्फ पसिद्धं कालमेव कथा णा गाणं बिसी, आधारंगधरंगाणं तु पुबि पि सोलंगारियण कथा - सि । तो परं चिरं वीरतित्यं पनाविश्रं पहुण प्ति।" इति स्तम्जनकल्पशीतोऽच्छुः । ती० ए२ कल्प | 'दवादिविशिंगा असणगहणत्यमा विश्वसंपा। नवसुत्त कुक्कुडिविमोक्खणाय भणिया निसि सुरी ॥ १ ॥ दोत्थी, नचंगविवरणकदायमुरिया । यंत्रणादण उवाय॥ २ ॥ #4 जाओ बलिया, धवलकपुराउ पयचरणचारी । पंजणपुरम पचा सेढीत जरयनाभवणे ॥ ३४ गोपयवरपुबलक्खिय भुवि 'जय तिहुश्रण' थयरूपन्त्रकले । पासे विणा गोविच सकलं बित्तदुमा 8 ॥ संघ कराविव गयरोगा विम पासहुपभिमा सिरिभभयदेवसूरी, बि जयंतु नवंगवित्तिकरा ॥ ५ ॥ यन्मार्गेऽपि चतुःसहखसरदो देवालये योऽतिः स्वामी वासवासुदेववरुणैः स्वर्वार्धिमध्ये ततः । कान्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितः पायात् स्तम्जनके पुरे स प्रवतः श्रीपार्श्वनाथो जिनः ॥ १॥" ती० ६ कल्प । थंभणयपुर-स्तम्ननक - न० । भवजयहराऽऽक्य पार्श्वनाथ खाने पुरनेदे, ती ६ कल्प | थंजाया-स्तम्भनता - स्त्री० । ग्रीवायां धमन्यादीनां तिष्ठतो For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy