SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ (२३७९) थंमिल अन्निधानराजेन्डः। थंमिल "से" इत्यादि । स निकुर्यपुनरेवंचूतं स्थपिमलं जानी- आरामाणि वा उज्जाणाणि वा वणाणि वा वसंमाणि यात् । तद्यथा-यत्र गृहपत्यादयः कन्दबी जाऽऽदिपरिोपणा वा देवकुलाणि वा सजाणि वा पवाणि वा अएणयरंसि वा ऽऽदिकाः क्रियाः कालत्रयवर्तिन्यः कुर्युः, तत्रैदिकाऽऽमुष्मिका तहप्पगारंसि थंडिलंसि णो नचारपासवणं वोसिरेजा। पायभयाकुच्चाराऽऽदि न कुर्यादिति। तथा यत्र गृहपतिपुत्राः शाल्याऽऽदीनि धपन्ति 'से" इत्यादि । स भिबिहानसस्थानानि मानुकोखम्बनस्था. से भिक्खू वा भिक्खुणी वा सेज्ज पुण यमिन्नं जाणे नानि, गृध्रस्पृष्ट स्थानानि यत्र मुमूर्षवो गृध्राऽऽदिभवणार्थ रु धिरादिलिप्तदेहा निपत्याऽऽसते, तरुपतनस्थानानि यत्र मुम. ज्जा-यह खलु गाहावई वा गाहावतीपुत्ता वा सालीणि व पचानशनेन तरुवत्पतितास्तिष्ठन्ति, तरुभ्यो बा यत्र पतन्ति, वा बहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा एवं मेरुपतनस्थानान्यपि । मेरुश्चात्र पर्वतोऽभिधीयत इति । कुलत्याणि वा जवाणि वा जवजवाणि वा परिंसु वा, एवं विषजवणाग्निप्रवेशस्थानाऽऽदिषु नोच्चारादि कुर्यादिति। परिंति वा, पइरिस्संति वा अप्पयासि वा तहप्पगारांस अपि च-"से" इत्यादि । भारामदेबकुलाऽऽदो नोच्चाराऽऽदि विदध्यादिति । थंमिलंसि णो उच्चारपासवणं वोसिरेजा। तथा अट्टालकाऽऽदिषु"से" इत्यादि । यत्र च गृहपत्यादयः झाल्याऽऽदीन्युप्तवन्तो, से जिक्खू वा भिक्खुणी वा सेज्ज पुण थंमिल जाणेज्जावपन्ति, वस्यन्ति वा तत्राप्युच्चाराऽऽदि न विदध्यादिति । प्रहालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा किंच-यत्र फचवराऽऽदिपुजा:से भिक्खू वा भिक्षुणी वा सज्जं पुण थंमिलं जाणे अमयरंसि थंडियंसि पो उच्चारपासवणं वोसिरेज्जा ॥ " से " इत्यादि । प्राकारसम्बन्धिन्यहालकाऽऽदौ नोच्चाजा-आमोयाणि वा घसाणि वा भिलुहाणि वा विज्जुला राऽऽदि कुर्यादिति । णि वा खाणुयाणि वा कमपाणि वा पगहाणि वा दरीणि किश्चवा पदुग्गाणि वा समाणि वा विसमाणि वा भएणयरंसि से निक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेवा तहप्पगारंसि णो उच्चारपासवणं वोसिरेज्जा। ज्जा-तियाणि वा चनक्काणि वा चच्नराणि वाचनम्मु"से" इत्यादि । स भिर्यत्पुनरवंचूतं स्थरिमसं जानीयात् ।त. हाणि वा अएणयरंसि वा तहप्पगारंसि णो उच्चारपासउथा भामोकानि कचबरपुजाः, घसा वृहत्योभूमिराजयः, भि वणं वोसिरेज्जा । मुहाणि लक्षणभूमिराजयः, बिज्जलं पिच्छलं, स्थाणुः प्रतीतः, "कमयाणि" कुपातन्निकाऽऽदिदएमकः, प्रगर्ता महागतः, दरी त्रिकचत्वराऽऽदौ च नोच्चाराऽऽदि व्युत्सृजोदिति । प्रतीता, प्रमुर्गाणि कुज्यप्राकाराऽऽदीनि । एतानि च समानि किञ्च-- वा विषमाणि वा भवेयुः, तदेतेप्वात्मसंयमविराधनासंजवानो. से निक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेचाराऽऽदि कुर्यादिति। ज्जा-इंगालमाहेसु वा खारडाहेसु वा ममयमाहेसु वा ममकिंच मानुषरन्धनाऽऽदिस्थएिमलानि-- ययूजियासु वा मढयचेश्एस वा अएणयरंसि वा तहप्पगासे जिक्खू वा भिक्खुणी वा सेज्ज पुण थंडिलं जाणेजा- रंसि थंडिसि पो नच्चारपासवणं वोमिरेज्जा। माणुसरंधणाणि वा महिसकरणाणि वा वसभकरणाणि _ 'से' इत्यादि । स निकुरङ्गारदाहस्थाने श्मशानाऽऽदौ नोच्चावा अस्सकरणाणि वा कुकुमकरणाणि वा मक्कडकरणाणि रादि विदध्यादिति । ___ अपिच-पङ्काऽऽद्यापतनघुवा लावयकरणाणि वा वट्टयकरणाणि वा तित्तिरकरणा से निक्खू वा भिक्खुणी वा सेज्नं पुण थंडिलं जाणेणि वा कवोयकरणाणि वा कपिजलकरणाणि वा अप्प ज्जा-णदियाययणेसु वा पंकाययणेमु वा उग्घाययणेसु यरंसि वा तहप्पगारंसि णो उच्चारपासवणं वोसिरेज्जा । वा सेयणवहंसि वा अप्पयरंसि तहप्पगारंसि थंडिलंसियो "से" इत्यादि । स निकुयत्पुनरेवंभूत स्थरिडलं जानीयात् । तद्यथा-मानुषरन्धनानि चुयादीनि, तथा महिष्यादीनुदिश्य उच्चारपासवणं बोसिरेज्जा । यत्र किञ्चित्क्रियते, तथा तत्र स्थाप्यन्ते, तत्र लोकविरुष्प्रवच. "से" इत्यादि । नद्यायतनानि यत्र तीर्थस्थानेषु लोकाः पु. नोपघाताऽऽदिभयाद् नोच्चाराऽऽदि कुर्यादिति । एयार्थ स्नानाऽऽदि कुर्वान्ते । पङ्कायतनानि यत्र पङ्किलप्रदेशे लोतथा वैदानसस्थानाऽऽदि पारामाऽऽदि परिोत का धर्मार्थ लोटनाऽऽदिक्रियां कुर्वन्ति, उद्घायतनानि यानि प्रवा. से भिक्खू वा जिक्खुणी वा सेज्ज पुण थंमिलं जाणे हत एव पूज्यस्थानानि, तमागजलप्रवेशोऽथ मार्गो वा से चनपयेऽवनिकाऽऽदा नोच्चाराऽऽदि विधेयमिति । उजा-वेहाणसहाणेसु वा गिछपिट्ठट्ठाणसु वा तरुपतणहा. तथा मृत्खन्यादिषुणेसु वा मेरुपवमाटाणेसु वा विसभक्खाहाणेसु वा अ. से भिक्खू वा मिक्खुषी वा सेज्जं पुण थंमिलं जाणेगणिकंमयहाणेसु वा एणयरंसि वा तहप्पगारंसि णो जा-णवियासु वा मट्टियखाणियासु णवियासु गोप्पयझेचारपासवणं वोसिरज्जा । हियासु गवायणीसु वा खाणीसु वा अप्पयासि वातहप्पसे मिक्ख वा भिक्षुणीवा सेज्ज पुण थंडिलं जाणोज्जा-| गारंसि थंमिलसि पो उच्चारपासवणं वोसिरेज्जा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy