SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ (१४२६) जल भन्निधानराजेन्डः। जलयर तृषितो मोहमायाति, मोहात् प्राणान् विमुञ्चति । प्रबोधने, प्रश्न. ३ सम्ब० द्वार । ज्ञानादिगुणोद्भासने, प्रव. तस्माजलमवश्यं हि दातव्यं नेपजैः समम् ॥३॥" वाचः। १४८ द्वार। णि० चू० । जस्मीकरणे च । ग०२ अधिः । ज्वल-धाादीप्तौ,चलने च । च्या० । पर० अक० सेट् । ज्यल- जलणप्पवेस-ज्वलनप्रवेश-०। बालमरणभदे, नि० चू०११ ति । अज्यालीत् । घटा० । ज्वलयति । ज्वला० । ज्वल:-ज्वा. मा । “जज्वाल लोकस्थितये स राजा " " जागर्ति लोको ज्वलति प्रदीपः, सखीगणुः पश्यति कौतुकेन । मुहूर्तमात्रं कुरु । जलणसिह-ज्वलनशिख-पुं० । सुरभिपुरवास्तव्ये स्वनामनाथ! धैर्य, बुभुक्तिः किं विकरेण तुत॥१॥" उदादिपूर्व ख्याते ब्राह्मणे शुभमतेः पिर्तार, दर्श० २ तत्व । कस्य तत्तपसगंधोत्यार्थयुक्तवीप्ती, वाच । 'ज्यल' दीप्तौ वा जन्मणसिहर-ज्वलनशिखर-पुं० : चेताव्यगिरेक्किणे शिवमअच् । दीप्तिविशिष्टे, नावाच०। देदीप्यमाने, सूत्र०१ ७०५ | न्दरे नगरे स्वनामख्यात, राशि, उत्त०१३ अ०। अ०१उ०1101 जन्नणसिहा-ज्वलनशिखा-स्त्री० । स्वनामण्यातायां पाटलिपुजवंत-ज्वलत-त्रि० । देदीप्यमाने, सूत्र०२ ० २ ०। स्था। नगरवास्तव्य हुताशनब्राह्मणभार्यायाम, भाव० ४ ० । श्रा० उत्स। ज्वामां मुश्चति, बत्त०११ अ०। महा। जाज्वल्यमाने, धू० दश० । बिजयपुरनगरवास्तव्य रुद्रसोमद्विजभार्यायां च । उत्त०१६ ०। कल्प०। सका। भा० क०। जन्मकंत-जलकान्त-पुं० । मणिविशेषे, उत्त० ३६ ० । प्रथा जलदचरण-जन्मदचरण-पुं० । जलदमवष्टज्याप्कायिकजीवसूत्र । प्रा० म० । उदधिकुमाराणां दक्किणे, भ० ३ २०० पीमामजनयति, प्रब०१० द्वार। उकास्था०। प्रज्ञा। स०। जलकान्तेन्द्रस्य तृतीये लोकपासे, स्था.४०१301 जलदिहि-जलष्टि-स्त्री० । द्वि०प० । उदकस्य विषये लांचमलकिट-मलकिट्ट-न० । अयां मले, रा०।। नप्रसरलकणयोमिनितयोरर्ययोः, भाव० ३ ०। नमकीमा-जमक्रीमा-खी। तमागजलयम्त्रादिषु मज्जनोन्म जलपक्खंदण-जलपस्कन्दन-न । बालमरणभेदे, नि०० जनशक्षिकाछोटनादिरूपाय क्रीडायाम , ध०३ अधि० । दे. ११००। हावाबपि जलेनाभिरती, भ० ११० उ०। जलपूया-जलपूजा-स्त्री० । प्रतिदिनं त्रिसन्ध्यमपि पवित्रगलि. जलकीमा-जलक्रीमा-खी । 'जलकोमा' शब्दार्थ, भ०११ तजन्मभृतभाजनानां जिनपुरतो दोकने, कर्पूरपूरसगौशीर्षघुस्. णसारसरससुरनिसम्मिश्रपवित्रजलभृतककनककलशर्जसम- २०५० जने च । दर्श०१ तत्त्व। जमग-ज्वलक-पुं० । वैश्वामरे, पिं०। जलप्पभ-जलप्रभ-पुं० । उदधिकुमाराणां स्वनामख्याते उत्तजमगय-जलगत-पुं०। पूतरकादित्रसेषु, शबालादिवनस्प- रे, स्था०२ ठा० ३ उ० । भ० । जलकान्त-मस्थ स्वनामतिकायिकेषु जीवेषु, प्रश्न०१ आश्रद्वार। स्याते चतुर्थे लोकपाने, स्था० ४ ग० १२० । भ० । बसचकवाल-जलचक्रवाल-० । तोयमामले, प्रश्न०३ आश्र जसप्पवेस-जनप्रनेश-पुं०। जले प्रविश्य म्रियते। बासमरणभे. दे, स्था०२ ० ४ ०० । ०नि००। जलचार-जलचार-पुं० नावादिना संचरणे, प्राचा. १७० जलनमिआ-जनभमिका-स्त्री०। जसाधारमी, प्रहा०२ पद । ५०१० जलमग्ग-जलमार्ग-पुं० । नावादिगम्ये पथि, सूत्र० २ ० १ जलवारण-जलचारण-पुं० । जलपरिणामकुशलेषु, जलमु प्र०। जलस्य तद्वादस्य मार्गप्रणाल्याम, पाच०। पेस्य वापीनिमगासमुखादिवएकायिकजीवानबिराधयत्सु, ज. जलमज्जण-जलमज्जन-न। अलेन दहशुद्धिमात्रे, भ० ११ ले भूमाविब पादोरकेपकुशोषु, ग०२ अधिक। श०९ उ.। जमचारिया-जलचारिका-स्त्री० । चतुरिन्जियजीवभेदे, प्र जमममू-जन्नमएमूक-पुं०। कुखुरादुन्ने जलव्यासे,नि०यू०१७०। का.१ पद। जलमय-जलमय-त्रि० । मप्कायिकषु जीवेषु, प्रभा १ मा जलजलित-जाज्वल्यमान-त्रि० । देदीप्यमाने,कल्प० २ क्षण । श्रद्वार। जहाण-जसस्थान-न० । जलाशयषु, प्रका०५ पद। जसमाझा-जनमामा-स्त्री०। प्रचुरजले, सत्र० २०१०। नसण-ज्वलन-त्रि० । ज्वल-ताच्छील्यादौ युख् । दीप्तिशीले, जलमम-जलमक-पुं० । मुकभेदे, प्राब०४०।ग०।०। बाबा अनौ, सूत्र०१४०३०२ उ०। भाव० । पैश्वा नि०५०। नरे, मा०म० । प्रात्मानं चारित्रं बा ज्यालयति दहतीति ज्वलनः।को, सत्र०१५०१०४ उ० । पाटलिपुत्रे हुता जलय-जलज-म० । सहसपत्रादिषु, प्रज्ञा० १पद । मा०। शनब्राह्मणभार्यायां ज्वलनशिखायां जाते स्वनामख्याते पुत्र, मा. मरा०। १०४०। मावा भा० का चित्रकके च। पुं०।वाचा जलयर-जलचर-पुं० । जले चरति पर्यटतीति जलचरः। प्राधारा" प्राबल्यता भनेकीपने, प्रश्न०१प्राकार शैत्यापनर- १११३७॥ त्यधिकार। "चरष्ठ । माय शाधनार्थ वा वैश्वानरस्थ ज्वलने, प्रकाशकरणायटीप ११३मति टप्रत्ययः। "कगचजतदपयवा प्राया लुक" ॥८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy