SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ ( २३६८ ) अनिधान राजेन्द्रः । तेलिय तोय तैलिक० विक्रयकारिणि व्य० ६४० प्रा० । तेल्लोकविद्दियमहियपूइय- त्रैलोक्यविहितमहितपूजित - पुं० । त्रैलोक्येन त्रिलोकवासिना जनेन (विहियति ) समग्रैश्वर्या ऽऽयतिशय सदोददर्शनसमा अचेतसा हर्षनर निर्भरण प्रय लकुन्डलवलादनिमिषयोचनाचलोकित (मदिय ) से व्यतया वाञ्चितः पूजिता पुष्पाऽऽदिनिर्यः स तथा । तस्मिन्, उपा० ७ श्र० । सेवा - त्रिचत्वारिंशत- "गोनाऽयः” । २। १७४॥ इति निपातनात् त्रिचत्वारिंशदित्यस्य ' तेवस' इत्यादेशः । त्र्यधिका यां चत्वारिंशत्संख्यायाम्, प्रा० २ पाद । तेरित्रिप्रति स्त्री०धिकायां सप्ततिसंख्यायाम् कसकपत्रैलोक्य सत्कृत-पुं० लोकपूजिते, पा० । तेव-तथा-अव्य० । प्राकृतलक्कणेन निष्पन्नस्य तेम इत्यस्य "मोअनुनासिको वो वा " ॥ ८ । ४ । ३६७ ॥ इत्यपभ्रंशेऽनादौ व तमावस्यासंयुक्तस्य मकारस्यानुनासिको विकल्पेन का कचिल्लावणिकस्याऽपि । तेन प्रकारेणेत्यर्थे, प्रा० ४ पाद । तेग्ग-त्रिवर्ग-पुं० त्रयोगः लोकरूड्याधा तोणीर - तूणीर - पुं० । “ श्रोत्कूष्मामी - तूणीर कूर्पर-स्थूल-ताम्बूल - गुड्न्री मूल्ये " ॥ ८ । १ । १२४ ॥ इत्युत श्रत्वम् । प्रा० १ पाद । इधौ, वाच० । मेषु, नं० । तेववि-त्रिषष्टि-स्त्री० [धिकायां पटिसंख्यायाम, "तेवडीव तोएम-तुराट" संयोगे | ७|१| ११६ ॥ इति सं " ॥ | राइदिएहि । " स० ६३ सम० । योगे परे श्रादेरुत श्रत्वम्। मुने, प्रा० १ पाद । तोतमी - देशी-करम्बे, दे० ना० ५ वर्ग ४ गाथा । तेत्रम - तावत् त्रि० । " वा यत्तदेतोर्देवडः " ॥ ८ । ४ । ४०७ ॥ इत्यपभ्रंशे तावतो वकारस्य मित्संहका पवड 'इस्यादेश प्रा० ४ पाद । तत्परिमाणवति, वाच० । 6 , ० ७२ सम० । तेवीस त्रयोविंशति श्री० "त्ययादशाऽध्दी स्वरस्य सस्यव्यञ्जनेन " ॥ ८ । १ । १६५ ॥ इत्यादेः स्वरस्य परेण सस्वव्यजनेन सह पकारः । इयधिकायां विंशतिसंख्यायाम्, प्रा० १ पाद । त्रयोविंशत्रि० । यधिकविंशतिसंख्यापूरके, प्रा० १ पाद तेवीसइम त्रयोविंशतितमत्रि व्यधिकविंशतिसंदापूरके स्था० ६ ० । Jain Education International 2 तेहि तेहि-य" केहि तेहि-रे-रेखिता।" ॥ ८ । ४ । ४२५ ॥ इत्यपभ्रंशे तादर्थ्ये द्योत्ये ' तेहि ' इति निपातः । प्रा० ४ पाद । तेहु - तादृश त्रि०।": यादृक्-- तादृक्-- कीदृगीदृशां दादेमेंहुः ॥ ८ । ४ । ४०२ ॥ इत्यपभ्रंशे दादेरवयवस्य मित्संज्ञक 'एहु' इत्यादेशः । तथाविधेऽर्थे, प्रा० ४ पाद । तो रामदा ।। 5 । ४ । ११६ ।। इत्यादिना ' तोड' इत्यादेशः । 'तोमइ' । तुडति । प्रा० ४ पाद । आचा० । " तोमन-तोदन - न० । व्यथने, सूत्र० १० ५ ० १ ० | अस हने, दे० ना० ५ वर्ग १७ गाथा । तो महिया तोमद्दिकाखी० शेषे, आचा० २ श्रु० २ ० ४ श्र० । तोड़-तोड़ पुं० चतुरिन्द्रजी खरमुदी हत्याये वाद्यवि प्रा० १ पद 33 । तो- तूण पुं० " स्थूणा तूने वा ॥ ८१ ॥ १२५ ॥ इति " तूणस्योत श्रोत्वम् । प्रा० १ पाद । शरभस्त्रायाम, शा० १ २०१ श्र० । शरधीत्यपरनामधेये वाणाऽऽश्रये, त्रिपा० १ ० ३० । जी० । इषौ, नि० १ ० १ वर्ग १ श्र० । 14 3 तोतातिगतौतालिक पुं०। मीमांसकने नित्य निर शिवं यत्सुखं तद्व्यक्तिर्मुक्ति तौताविका द्वा०३१ द्वा सांगतोक ० उ० २०० - तोमर-तोमर-पुं० । वाणविशेषे, जं० ३ बक्क० । प्रश्न०|आचा●| वयमासु "सूत्र०१ अखिति कौतोमर श्रु० ५० १ ३० । श्रौ० 1 तोमर - देशी - शस्त्रप्रमार्जके, दे० ना०५ वर्ग ४ गाथा । तोमरी - देशी - वल्ल्याम्, दे० ना० ५ वर्ग १७ गाथा । तोय-तोय-न० । जले, व्य० २३० । आव० । व्यथायाम्, स्था० 66 ४ ० ४ उ० । तोयधारा - तोयधारा - स्त्री० । ऊर्ध्व लोक वास्तव्यायां पञ्चम्यां दिक्कुमारिकायाम, प्रा० म० १ ० १ खरम । श्राव० ति० श्र० चू० जंग लोकादेयता नसमातृकम्त गन्धाम्बुपुष्पौध-वर्षे हर्षाद्वितेनिरे ॥ १ ॥ " ० क० । तोयपिट्ट - तोयपृष्ठ - न० । जलोपरितनभागे, औ० । तोरण - तोरण- न० | द्वारावयवविशेषे, पञ्चा० २ विव० | स्थान आचा० । रा० । प्रश्न० जी० । प्रज्ञा० औ० । स० । बहिद्वारे स्तम्नोपरिस्थे सिंहाऽऽकारे काष्ठे, द्वारबाह्यभागे च कन्धरायाम्, न० वाच० स्थान तो - तस्मात् पुं० । “तदो डोः " ॥ ८ । ३ । ६७ ॥ इति तच्छब्दा- तोरणमादि-तारेणाऽऽदि - न० । इह मकारः प्राकृतत्वात्। डा स्परस्य डसेर्डो इत्यादेशः । प्रा० ३ पाद | मं० । रायविशेषप्रभृतिषु, आदित्यदेव पुष्यकार एयादिपरिग्रहो भवति । पञ्चा० २ चित्र० । तो - देशी चातके, दे० ना० ५ वर्ग १८ गाथा । तोक - देशी.. श्रनिमित्ततत्परे, दे० ना०५ वर्ग १८ गाथा । सोड तुम धाने तु पर०-सक०सेद् "तुमेस्तोम०." तोरामदा-त्वरामत्-न - न० । नेत्ररोगनेदे, "सन्जूकडक्खा तारामदा महालसा का विकासका।" महा० ३ ० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy