SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ (२३६२१ तेरासिय अनिधानराजेन्द्रः। तेरासिय दो जीवाजीवागं, न सुए नोजीवरासि त्ति ॥२४६३|| यतश्चैवं ततः किम् ?, इत्याह" धम्माइदसविहाऽऽदेसओ य" इत्याद्युपन्यासारसूत्रप्रामा- देहरहियं न गिएहइ, निरतिसओ नातिमुहमदेहं व । एयवाद किल लदयते भवान्, तद्यदि सत्यमेव तब सूत्रं प्रमा न य से होइ विवाहा, जीवस्स भवंतराने च ।२४६६। णम्, ततस्तर्हि तेषु तेषु सूत्रेषु जीवाजीवरूपी द्वावेच राशी प्रोक्तो। तथा च स्थानान्सूत्रम्-"वे रासी परमत्ता । तं जहा देहाभावे जीवलकणानामनाबादेहरहितं मुक्ताऽऽत्मानं विन्नपुजीवा चेव, भजीबा चेव ।" तथाऽनुयोगद्वारस्त्रेऽप्युक्तम् - च्गऽचन्तरामवर्तिनं वा जीवं निरतिशयः केवलज्ञानाऽऽद्य. "कशविहाणं भंते! दब्बा पणत्ता गोयमा! दुविहा पत्ता। तिशयरहितो जन्तुर्न गृह्णाति । तथा-अतिसूदमो देहो यस्य तमतं जहा-जीवदवा य, अजीवदब्बा य।" तोत्तराध्ययनसूत्रे तिसूक्ष्मदेहं निगोदाऽऽदिजीवं कार्मणकाययोगिनं वा जन्तुं ना. चाभिहितम्-"जीवा चेव अजीवा य, एस सोए वियाहिए।" ऽसौ गृह्णाति । न च 'से' तस्य जीवस्थान्तरामवर्तिषु प्रदेशेवश्त्यायन्येष्वपि सूत्रेषु षष्टव्यम् । नोजीवराशिस्तु तृतीयः श्रुते नन्तरदर्शितसिद्धान्तसूत्रोक्तयुक्त्या कुन्तासिसेल्लाऽऽदिशस्वै न कचिदप्यभिहिता, तत्कथं तत्सवप्ररूपणा न श्रुताऽऽशात राग्निजलादिभिर्वा विबाधा पीमा काचिद्भवति, भवान्तराले नेति । न च धर्मास्तिकायाऽऽदीनां देशस्तेभ्यो भिन्नः कोऽ. कार्मणशरीरवर्तिजीवप्रदेशवदिति ॥२४६६।। प्यस्ति, विवक्तामात्रेणैव तस्य भिन्नवस्तुत्वकल्पनात् ॥२४६३३॥ ननु गृहकोकिलाऽऽदिजीवस्य जिन्नत्वात्पुच्छाऽऽदिकं स्वराम एवं पुन्छाऽऽदिकपि गृहकोकिलाऽऽदिजीवेन्योऽभिन्नमेव, नष्टं, ततश्च तत्तस्मात्पृथस्नृतत्वानोजविः कस्मानोच्यते?, यथा तत्संबद्धत्वाद्, अतो जीव एव तत्, न तु नोजीब इति द घटचिन्नत्वात्पृथग्भूतं रथ्यापतितं घटखएमं घटैकदेशत्वानोशयन्नाह घटः?, तदयुक्तम् । कुतः१, इत्याहगिहकोलियाइपुच्छे, बिन्नम्मि तदंतरालसंबंधो। दब्बामुत्तत्ताऽकय-भावादविकारदरिसणाओ य । मुत्तेऽनिहियो सुहुमा-ऽमुत्ततणो तदग्गहणं ॥२४६४॥ अविणासकारणाहि य,ननसोन न खंमसोनासो श्व६७। गृहकोकिलाऽऽदीनां पुच्चाऽऽदिकेऽवयवे बुरिकाऽऽदिना नि. खरमशो जीवस्य नाशो न भवतीति प्रतिज्ञा, अमूर्त द्रव्यत्वा. नेऽपि तयोगृहकोकिलापुच्छाऽऽदिवस्तुनार्यदन्तरानं विचालं त. द्कृ तकभावात्-अकृतकत्वादित्यर्थः। तथा-घटाऽऽ कपात्रजीवप्रदेशानां संबन्धः संयोगस्तदन्तरालसंबन्धः स्त्रेऽभि लाऽऽदिवाद्विकारदर्शनाभावाद्, अविनाशकारणत्वाच-विनाशहित पव। तथा च जगवतीसूत्रम्-"अह भंते ! कुम्मा कुम्माव कारणानामग्निशस्त्राऽऽदीनामभावाश्चेत्यर्थः,श्त्येते हेतवः। सर्वेषु लिया, गोहा गोहावलिया, गोणे गोणावलिया, मणुस्से नजस इव इति दृष्टान्त ति ॥ २४६७ ॥ मणुस्सावलिया, मदिसे महिसावलिया, पपाल णं दुहा खण्डशो नाशे च जीवस्य दोषानाहवा, तिहा वा, असंखेजहा वा चिन्नाणं जे अंतरा, ते विणं नासे य सव्वनासो, जीवस्स नासो य जिएमयच्चाओ। तेहिं जीवपएसेहिं फुडा? हंता फुडा। पुरिसे ण नंते अंतरे द. तत्तो य अणिम्मोक्खो, दिक्खावेफल्लदोसाय४ि९) स्थण वा, पाएण वा, अंगुलियाए वा, कोण वा,किलिंचेण वा, आमुसमाणे वा, संमुसमाणे वा, प्रालिहमाणे वा, विमिहमा शस्त्रच्छेदादिना जीवप्रदेशस्य नाशे चेष्यमाणे क्रमशः स. णे बा, अभयरेण वा तिक्खेणं सत्थजापणं आच्चिदमाणे वा, र्वनाशोऽपि कदाचित्तस्य भवेत् । तथाहि-यत् खएमशो नविचिदमाणे वा, अगणिकापणं समोटुहमाणे तेर्सि जीवपएसा श्यति तस्य सर्वनाशो दृष्टः, यथा घटाऽऽदे, तथा च त्वये. रणं किंचि श्रावाई वा विवाहं वा नपाए,विच्छेयं वा करे। प्यते जीवः, ततः सर्वनाशस्तस्य प्राप्नोति । नवत्वेतदपि, किं नो इण समानो खलु तत्य सत्यं संकमाइ।" इति। यदि ना. नः सूयते, इति चेत् । तदयुक्तम् । कुतः, इत्याह-(नासो मैवं सूत्रे जीवप्रदेशानां तदन्तरालसंबन्धोऽनिहितः, तर्हि त. येत्यादि) स च जीवस्य सर्वनाशो न युक्तः, यस्माउिजनमदन्तराने ते जीवप्रदेशाः किमिति नोपलच्यन्ते?, इत्याह-(सु. तत्यागहेतुत्वाजिनमतत्यागोऽसौ । जिनमते हि जीवस्य सतः हुमेत्यादि) कामेणशरीरस्य सूक्ष्मत्वात् , जीवप्रदेशानां चा. सर्वथा बिनाशोऽसतश्च सर्वधोत्पादः सर्वत्र निषिक एव । य. मसत्वादन्तराले तेषां जीवप्रदेशानां सतामध्यग्रहणं तदग्रहण दाह-"जीबा णं भंते! किं वहृति, हायति, अवठिया ?। गो. यमा! नो वहुंति, नो हायति, अवट्टिया।" इत्यादि । अतो मिति ॥२४६४॥ जीवस्य सर्वथा नाशेऽभ्युपगम्यमाने जिनमतत्याग एव स्याननु यथा देहे पुच्चऽऽदीच स्फुरणाऽऽदिभिर्सिङ्गैर्जीवप्रदेशा गृह्यन्ते, तथा सन्तोऽप्यन्तराले किमि त् । तथा ततस्तत्सर्वनाशादनिर्मोको मोवाभावः प्राप्नोति, मु. मुकोः सर्वथा नाशात् । मोकानावे च दीकाऽऽदिकष्टानुष्ठानवै. ति ते न गृह्यन्ते ?, श्त्याह फल्यं, क्रमेण च सर्वेषामपि जीवानां सर्वनाशे संसारस्य शून्यगमा मुत्तिगयाओ, नाऽऽगासे जह पश्चरस्सीयो । ताप्राप्तिः, कृतस्य च शुभाशुभकर्मणो जीवस्य सर्बनाश एवतह जीवनक्खणाई, देहे न तदंतराझम्मि ॥२४६॥ मेव नाशात्कृतनाशप्रसङ्ग इत्यादि बाच्यमिति न जीवस्य श्वभूकुड्यवरएमकान्धकाराऽदीनि वस्तुन्येव मूत्तियोगान्मू खण्डशो नाशः। गृहकोकिलाऽऽदीनां पुच्चाऽऽदिखएमस्य पृथतिरुच्यते। ततश्च यथा मूत्तिंगता यथोक्तवस्तुगता एवेत्यर्थः, ग्भूतत्वेम प्रत्यक्षत एव नाशो दृश्यत इति चेत् । तदयुक्तम् । प्रदीपरइमयो ग्राह्या नवन्ति, न तु केवल आकाशे प्रसूताः, त. औदारिकशरीरस्यैव हि तत्खएममध्यकतो वीक्ष्यते, न तु जी. था तेनेव प्रकारेण जीवो लक्ष्यते यैस्तानि जीवनकणानि वस्य, तस्यामूर्तत्वेन केनाऽपि खएमयितुमशक्यत्वादिति । भाषणोच्चासनिःश्वासघाबनवल्गनस्फुरणाऽऽदीनि देव पव अथात्रैव पराभिप्रायमाशङ्कच दूषयतिगृह्यन्ते, न तु तदन्तराल ति ॥ २४६५॥ अह खंधो इव संघा-यभेयधम्मा स तो वि सम्वेसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy