SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ तेयपाल तो डागा यावत्स्यां विभूर्ति चिन्तयतस्तात्रयं सर्वस्वं जातम्। ततः सुरा मासस्य लतमेकमवन्यां निधातु निशीचे महास्वातं खानयामासतुः तयोः सानो कामः कनकपूर्ण शी कलश निरगाव, समादाय श्रीवस्तुपालः तेजःपानजायामनुपमादेवी मान्यतयाऽपृच्छत् चैतन्निधीयत इति । तयोक्तम्गिरिशिखरः स्थाप्यते यथा प्रस्तुतनिधिवन्नान्यसाद्भवेत् । तच्छ्रुत्वा विस्तुपालस्तद् अत्र्यं श्रीशत्रुञ्जयोज्जयन्तादयत् कृतयात्री व्यावृतो धचलकपुरमगात्त्रा सारे मायदेवी नाम कान्यकुजेश्वरता जनका (क) लिकापदे (?) गुर्जरधरित्रीमवाप्य तदाधिपत्यं मुक्त्वा मृता सतीतत्रैव देशाधिश्री देवता समजनि सेकदा खप्ने वीरनुपस्या पीक पद्धस्तुपासतेजपाल राज्यचिन्तक विधाय सुखेन राज्यं शाधि । इत्थं कृते राज्यराष्ट्र वृद्धिस्तव नवित्रीत्यादिश्य स्वं व प्रकाश्य तिरोदधे देवी । प्रातरुत्थाय नृपतिर्वस्तुपासतेजःपानावाहूय सत्कृत्य च ज्यायसः स्तम्नतीर्थधवल कयोराधिपत्यमेवादात् । तेजःपालस्य तु सर्व राज्यव्यापारमुद्रां ददौ । ततस्तौ बम्दशनदान - नानाविधधर्मस्थानविधापनाऽऽदिनिः सुकृतशतामितिः नित्यमनु समयम् । तथाहि लक्षमेकं सपाई जिन म्यानां कारितम्, भादको पारिश्रीय ती प्रविणं व्ययितम्, द्वादश कोट्योऽशीतिले क्षाः श्री उज्जयन्ते, द्वादश कोटयस्त्रिपञ्चाशद् लक्षा अर्बुद शिखरे, बूणिगवसत्यां नत्र शतानि चतुरशीतिथ्य पौषधाज्ञाकारिता, पञ्चशतानि दन्तमयसिंहासनानां शतानि पञ्चोतराणि समवसर णानां जादरमयानां ( ? ), ब्रह्मशालाः सप्त शतानि सप्त शतानि सत्रागाराणाम् सप्तशती तपस्विकापालिक मानस सर्वेषां भोजननिर्वापाऽऽदिदानं कृतं, त्रिंशच्छतानि द्रधुतराणि माहेश्वराऽपतनानां त्रयोदश शतानि चतुरुतराणि शिखरबद्ध जैनप्रासादानां त्रयोविंशतिशतानि जीर्णचेत्योद्धाराणाम्, अश दशकोटिसुवर्णव्ययेन सरस्वती भावमागाराणां स्थानत्रये मरणं तं शती ब्राह्मणानां वेदपारं करोति स्म वर्षमध्ये पूजा त्रितयं पञ्चाशच्छती श्रमणानां गृहे नित्यं विहति स्म, टिकापटिकानां सहस्रं साधिकं प्रत्ययोतीयात्राः सङ्घपतीभूय कृताः । तत्र प्रथमयात्रायां चत्वारि सह नाणि च पञ्चशतानि शकटानां सुख सिकानाम अासाठी वाहिनीनाम प्रकाशतिः शतानि श्रीकरिणाम, एकविंशतिः शतानि श्वेताम्बराणां, एकादश शतानि दिगम्बरार्णा चत्वारि शतानि सानियायतिवन्दिजनानाम् चतुरशीतिस्तडागाः सुबद्धाः, चतुःशती चतुःषष्ट्यधिका वापीनां पाषाणमयानि द्वाविशद दुर्गाणि दन्तमयजनरथानां चतुवैिशतिः, विशे कादिनानां सरस्वतीकराभरणादीनि चतु नि श्रीवस्तुपालस्य चतुःषष्टिमेसीतया कारिता । दक्षि पर्वतं पातु पश्चिमायां प्रभासं यावत् उत्तरस्यां केदारा वत्, पूर्वस्यां वाराणसीं यावत् तयोः कीर्त्तनानि सर्वाण त्रीणि कोटिशतानि चतुर्द्दश लका अष्टादश सहस्राणि श्रष्टशतानि लोष्टिकत्रितयोनानि अन्यव्ययतः त्रिषष्टिबारान् संग्रामे जैत्रपत्रं गृहीतमणियतिः । एवं तयोः पुरुष त्यानि कुर्वतः कियताऽपि कालेन कालधर्म Jain Education International " (२३५८) निधानराजेन्द्रः । " तेयाणुबंधि (ण) मवापत् । ततस्तत्पट्टे तदीयस्तनयः श्रीमान् बीसलदेवस्ताभ्यां मन्त्रिप्रवराज्यां राज्येऽभिषिक्तः । सोऽपि समर्थः सन् क्रमेण दु· मंदः सचिवान्तरं विधाय मन्त्रितेजःपालमपाचकार । तदेतदवलोक्य पुरोधाः सोमेश्वरनामा महाकविमुद्दिश्य सा नव्यं काव्यमपठत् । यथा "मांसोन्मांसल पाटलापरिमलव्यालोल रोलम्बितः ( १ ), प्राप्य प्रौढिमिमां समीर ! महतीं पश्य त्वया यत्कृताम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत्, पादस्पर्शस विहायसि रजः स्थाने तयोःस्थापितम् ॥१॥ इत्यादि तयोः पुरुषस्यशेषमादित उत्पत्तिस्वरूपं तु लोकप्रसिद्धित एवावगन्तव्यम् । 'गीताच माज्ञाय कीर्तिता । कीर्तनानामियं संख्यामः ॥ १॥" श्रीमद्दामात्ययस्तुपासतेजपाल की संख्या कल्पः। " यदध्यासितमर्हद्भिः तत्तीर्थे प्रचकते । श्रन्तश्च तयोश्चित्त-मध्यवात्सुरहर्निशम् ॥ १ ॥ तीर्थरूपयोक्त्या पुरुषस्तयोः । कीर्तनकसेनेनापि याने किम् ? ॥ २ ॥ इत्यालोच्य हुदा कपलेशं मन्त्रीपोस्तयोः । एतं विरचयाञ्चकुः, श्रीजिनप्रभसूरयः ॥ ३॥ " ती ४१ कल्प । तेयमंडल - तेजोमण्डल - न० । प्रभापटले, स० ६ सम० । तेवमाहपतित ते जोमाहात्म्यकान्तियुक्त ० तेजो दीप्तिमदात्म्यं महानुभावता, कान्तिः काम्यता, तैर्युक्ते, उपा० - २ ० । तेयानपुर तेतझिपुर तेतिविपुर' शब्दा ० १५० १ ० ॥ तेयझेस्मा तेजोलेश्या श्री० [विशिष्टजन्ययिविशेष भवायां तेजोज्वालायाम, झा० १० २ श्र० । ( सा कथं भ योतिले 'शब्देनुपदमेव २३४८ पृष्ठे तेषवंत तेजस्विन्त्र प्रभापति ०४ सम्बद्वार तेयवीरिय-तेजोबीर्य - पुं० । भरतराजस्य पुत्रपरम्परायां भरतात्पञ्चमे महाबलस्य पुत्रे, स्था० ८ ठा० । तेया तेजस् त्रीयोदश्याम ज्यो० ४ पाडु० लोकोत्तररीत्या त्रयोदश्यां रात्रौ कल्प० ६ क्षण । त्रेता स्वी० सत्ययुगान्तरवर्तिनि युगमेरे, वा गे य दासरही रामो सीयालक्खणसंजुश्रो वि ।” ती०२७ कल्प । दक्षिणाग्निगार्हपत्याऽऽहवनीयाऽऽत्मके समुदिते श्रग्निये, घृतकमासाधनस्याकृस्य यस्मिन् पार्श्वे त्रयोऽङ्कास्तस्य पा र्श्वस्य उत्तानतया पतने द्यूतविशेषे, वराटकानां मध्ये त्रयाणातानतया पतनेच 'सस्यम्' इति मृच्छकटिक टीका । वाच० । ० प्र० । 1 "तेयाजु तेयाधि (ए) स्तेयानुवधिन्- १० स्तेनस्य वीरस्य कर्म स्तेयं, तीव्रक्रोधाऽऽद्याकुलतया तदनुबन्धवत्स्तेयानुबन्धिनि न० २५ श० ७ उ० । रौद्रध्यानभेदे, दर्श० । अतितीव्रकोलोमाकुलमानसस्य श्रमणान्धयधिराजमादिष्यि प्राणमाययाऽपि परस्यापहरणेष्ठ प्राणप्रहाणबुद्ध्याऽपि परलोकापाया नीरोः । भत पवाऽऽद श्रीभगवान् जिनभद्रगणिकमाश्रमणः For Private & Personal Use Only - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy