SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ ते काइय मुण्झन्यमिति । अत्र च यत्नग्रहणादीर्घासमित्यादयो गुणा गुणा मचादनिवृत्तिरिति तदेव धानपुरुषप्रतिपादितमग्निमपादर्शनादप्रमते साधुनिः ( २३४६ ) अभिधानराजेन्द्रः । परिहार्यमिति ॥ एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपनो गोमात्मादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाऽऽहजे पत्ते गुणडीए से दु दंगे त्ति पवुच्चइ || ३४ ॥ यो दि प्रमत्तो भवति मद्यविषयाऽऽदिप्रमादैरसंयतो 'गुणार्थी' रन्धनपच्चनप्रकाशाऽध्यापनानिगुणप्रयोजनवाद सपुष्यणि दितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां द रामहेतुत्वाइण्डः, प्रकर्षेणोच्यते प्रोच्यते, आयुर्धृता ऽऽदिव्यपदेशवदिति । ततः किं कर्तव्यता परिया मेहावी इयार्थि यो जमदं पुण्मकामी मारणं ॥ ३५ ॥ ( तं परिष्वाय मेहावी ) तमग्निकायसमारम्नं दण्डफलं परिज्ञाय परिक्षाप्रत्याख्यानपरिज्ञाभ्यां मेघावी मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - (श्यामीत्यादि) यमहमग्निसमारम्भं वि प्रमादेन कृतान्तःकरणः सन् पूर्वमकार्थे तमिदानी जिनवचनोपलम्याग्निसमारम्नना वो करोमीति ॥ अन्ये त्वन्यथा वादिनेोऽन्यथाकारिणइति दर्शवितुमाहलज्जपणा पुढो पास-धागारा मो चि एगे पदमाणा जमिथं विरूवरूयेहिं सत्यो अगणिकम्मसमारंजेणं अगणिमयं समारभमाणे अये गये पाणे विहिंसंति, तत्य स्खलु भगवता परिष्णा पवेदिता, इमस्स चैव जीवियस्स परिवंदण माणणपूयगाए जाइमर मोयलाए एक्खपमिघामदेउं से सयमेव अगणिसत्यं समारजइ, अमेहिं वा अधिसत्यं समारंभावे अ वा अगणि सत्यं समारजमाणे समजा, तं से अहियाए तं से अबोढियाए से तं संयुक्रमाणे आपाणीयं समुद्वाय सोचा भगवओो अण गाणं इहमेगेसि णायं भवति - एस खलु गंये एस खलु मोहे एस खलु मारे एस खलु परए, इञ्चत्यं गढिए बोए जमियां विरूवरूवेदि सत्येदि अगणिकम्मसमारंजमा अगरूपा विहिंसइ ।। ३६ ।। ( लज्जमाणेत्यादि ) यावत् - ( अने श्रगरूवे पाणे वि. सिइति) अस्य ग्रन्थस्पोकार्थस्यान्यमच मेशवः प्र दश्यते मनः स्वायमोसा नुष्ठानेन वा खां कुर्वाणाः पृथग्विभिन्ना शाक्यादयः पश्येति संयमानुष्ठाने स्थिरीकरणार्थ शिष्यस्य चोदना अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं ये. नैव प्रदश्यत इति दर्शनकर्म समारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति तत्र खलु भगवता परिक्षा प्रवे दिता यथाऽस्यैव परिगुजीवितस्य परिचन्दनमान पूजना जातिमरणमोचनायें दुःखप्रतिघातहेतुं यत्करोति दर्शय Jain Education International .. तेमुकाश्य 6 ति स परिवन्दनाऽऽद्यर्थी स्वत मचाशिखं समारभते तथा मन्यैवाग्निशखं समारम्भयति तथाऽम्याँ अग्निशखं समारजमाणान् समनुजानीते । तच्चाग्नेः समारम्भणं तस्य सुखलिप्सोरमुचान्यत्र चाहिताय भवति तथा-देव तस्याबोधिज्ञानाय जयति । स इति यस्यैतदसदाचरणं प्रदर्शितं स तु शिष्यस्तदग्विसमारम्भणं पापायेत्येवं संयुध्यमानादानीयं सम्यदर्शनादिसम्पत्ययाभ्यु पगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इदैकेषां साधूनां ज्ञातं भवति । किं तद्दर्शयति ?- एवोऽग्नि समारम्भः ग्रन्थः कर्मदेतुत्वात्, एष एव मोह एष एव मार एष एव नरकस्तद्देतुत्वादिति ज्ञावः । इत्येवमर्थ व फोलोको परकरोति दर्शयते यदिदं विरूपरूपैः शस्त्रकर्म समारभते तदारम्भेण चाशिखं समारभते त चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह > से बेमि-संतिपाणा विणि स्सिया तणणिस्सिया पचणिस्सिया कट्ठपिस्सिया गोमयपिस्सिया कववरणिस्सिया, संवि संपाविमा पाया आहम संपयंति, अगणिच खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावज्जंति ते तत्य परिवाति ने तस्य परियावज्जेति तत् उदाति ।। ३७ ।। (सेमीत्यादिदं प्रीमि यथा नानाविधजीवहिंसनम निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थ दर्शयति-सन्ति विद्यन्ते प्राणा जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः । तदाश्रिता या क्रमिकुन्युपिपीलिकाम पम्पदा हिमधिकंकायः तथा वृक्षगुल्म लाविताना ssदयः । तथा तृणपत्रनिश्रिताः पतङ्गेलिकाऽऽदयः। तथा काष्ठ निभिता देदिकापिपीलिकाण्डाद्यः गोमयनिश्रिता:कुपनकादयः। चवरः-पत्र समुदाय, ति कृमिकीटपतङ्गाऽऽद्यः तथा सन्ति विद्यन्ते संपति त्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते संपातिनः प्राणिनो-जीबा ममितमशक पक्षाला 33 वः पतेव संपति त्यापेत्य स्वत एव यदि वा अत्यर्थे काशि चायां संपतन्ति च तदेवं पृथिव्यादिनिश्रितानां जीवानां पति दर्शयितुमाह- अस्यादि धनपताना गुणार्थिभिरवश्यमग्नि समारम्भो विधेयः; तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, बा दत्वात् तृतीयाऽर्थे द्वितीया । ततश्यायमर्थ:-अमन स्पृष्टः इसके कंचन संघातमधिकं गात्रसंकोचनं मयूरपिच्चदा पद्यन्ते चब्दस्याधियारा शब्दोचारणे रे वायं प्रतापो नापरस्येति । यदि वा सप्तम्यर्थे द्वितीया । स्पृष्टशब्दश्च पतितवचनः। ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः प तिता एके शलभाऽऽदयः संघातं समेकी भावेनाधिकं गात्रसंकोमापद्यते प्राप्नुवन्ति ये च साम्नी पतिता संघातमापथप्रखिनः तत्रानी पद्यन्ते पतिःसंमूर्च्छन, रुप्यामिभूतामापद्यते इत्यर्थः अथ किमर्थे कृतानि परिणामोऽकारी ते मागधदेशी समनुवृत्तेः व्यापादि कम्पप्रदर्शनार्थे वा । अध्याहाराऽऽदयोऽपि व्याख्याङ्गानीत्यनेन For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy