SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ ( २३३७) अभिधानराजेन्धः । तुल्लय दव्यच्यो तुल्ले । संखेज्जपए सिए खंधे संखेज्जपएसियन रचस्स संघस्स दव्वो णो तुल्ले । एवं तु संखेज्जपरसिए त्रिः एवं तुलणं तपसिए वि; से तेल डेणं गोयमा ! एवं दुच्चर-दन्त्रतुलए दव्त्रतुलए। से केणठेपणं भंते ! एवं बुच्चइ-खे चतुल्लए खेचतुर ।। गोयमा ! एगपएसोगाढे पांगले एगपएसोगादस्स पोग्गलस्स खेचओ तुल्ले, एगपएसोगाढे पोग्गले एगपएसोगाढवाचस्स पोग्गलस्स खेचओ यो तुल्ले । एवं० जाव दसपए सो गाढे; तुन संखेज्जपरसोगाढे वि; एवं तुल्ल असंखेज्जबएसोगाढे वि; से तेणट्टणं ०जाब खेचतुल्लए । से केणट्टे अंते ! एवं वुच्चइ-कालतुए कालतुए । गोयमा ! एगसमडिए पोग्गले एगसमयस्स विइयस्स पोम्गलस्स कालो तु, एग समयईिए पोगले एगसमय विरिचस्स कालश्रो यो तुल्ले । एवं० जाव दससमयट्टिईए; तुल्ल संखेज्ज समयहिए एवं चैत्र; तुलप्रसंखेज्ज समय हिईए वि एवं चैव, से तेजाब कालतुल्लए । से केणटुणं जंते ! एवं बुच्चइभवतु भवतु | गोया ! बेरइए ऐरइयस्स भवट्टयाए तुझे, रइए रइयवइरिचरस जबट्टयाए णो तुल्ले; तिरिक्खजोगिए एवं चैत्रः एवं मणुस्से वि एवं देवे वि सेतेाद्वेणं • जाव भवतु भवतुले । से केणणं भंते 1 एवं वुच्चइ-नावतुल्ले जावतुल्ले हैं। गोयमा ! एगगुणकालए पोगले एगगुणकालयस्स भावतुल्ले, एगगुणकालए पोग्गले एगगुणकालवइरिचस्स पोग्गलस्स भावओो णो तुल्ले, एवं ०जदन दसगुणकालए तुझ संखेज्जगुणकाल पोग्गले तुल असं स्वेज्जगुणकालए वि, एवं तुल्ल प्रणंत गुणकालए वि, जहा कालए एवं णीलए लोहियए हानिदए सुकिल्लए; एवं सुभिगंधे, एवं दुब्जि गंधे, एवं तित्ते ० जाव महुरे; एवं कक्खमे ० नाव बुक्खे, उदइए जावे उदश्यस्स भावस्स भाव प्रो तुल्ले, उदश्यभाववइरित्तस्स जाओ णो तुल्ले, एवं उवसमिए वि । खइए स्वओवसमिए परिणामिए सलिवाइए भावे समिवाइयस्स भावस्स, से तेषां गोयमा ! एवं बुच्चइ-जावतुल्लए भावतुञ्जए । से केा डें भंते! एवं बुच्चइ - संग तुल्लए संगतुल्झए ? । गोया ! परिमाणे परिमंडलस्स संत्राणस्स संतगणत्र तुल्ने, परिमंडल संठाणे परिमंगलस्स संठाणवई रित्तस्स संठाणस्स संठाणो णो तुल्ने । एवं बट्टे तंसे चनरंसे आयए, समचरंमसंठाणे समचउरंसस्स संवाणस्स संग तुल्ले, समचरं संठाणे समचरंसस्स संवाणवरतर संगणोतुहले; एवं परिमंमले वि; एवं० जाव हुमे । सेतेणट्ठे जाव संठाणतुलए संठाणतुलाए । ( रायगिदे इत्यादि ) तत्र किस भगवान् श्रीमन्महावीरः के Jain Education International तुलय वलज्ञानाप्राझ्या सखेदस्य गौतमस्वामिनः समाश्वासनायाऽऽत्मनस्तस्य च नाविन तुझ्यतां प्रतिपादयितुमाह- ( गोयमेत्वादि) (चिरसंसि सि सि ) चिरं बहुकालं यावत्, चिरेवाऽतीते प्रभूते काले संलिष्टः स्नेहारसम्बश्चिरसंश्लिष्टोऽसि जवस, मे मया मम वा त्वं हे गौतम! ( चिरसंधुतो सि) चिरं बहुकालमतीतं यावत्संस्तुतः स्नेहात्प्रशंसितश्चिरसंस्तुतः । ( एवं चिरपरिचिए ति ) पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः (चिरजुसिए सि ) विरसेवितश्विरप्रीतो वा । 'जुबी' प्रीतिसेवनयोरिति वचनात् । ( चिरागओस) चिरमनुगतो, ममानुगतिकारित्वात् । (चिराणुवची सिसि) चि रमनुवृत्तिरनुकूलवर्तिता यस्यासौ चिरानुवृत्तिः । इदं च चिरलत्वादिकं वाऽऽसीदित्याद - ( अणंतरं देवलोए ति ) अनन्तरं निर्व्यवधानं यथा भवत्येवं देवलोके, अनन्तरे देवभवे इत्यर्थः । ततोऽपि श्रनन्तरं मनुष्यनवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यम् । तत्र किल त्रिपृष्ठनवे भगवतो गौतमः सारथित्वेन विरसंश्लिष्टत्वाऽऽदिधर्मयुक आसीत् । एवमन्येष्वपि भत्रेषु संभवतीति । एवं च मयि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते, भविष्यति च तवापि स्नेहकये तदित्यधृतिं मा कृथा इति गम्यमिति । (किं परं मरण त्ति ) किं बहुना ( परं सि ) परतो मरणान्मृत्योः ? । किमुक्कं भवति ? - कायस्य दातोः (श्रो चुप ति ) इतः प्रत्यदादू मनुष्यभवात् च्युतौ ( दो वित्त) द्वावप्यावां तुल्यौ, भ विध्याव इति योगः | तत्र तुल्यौ समानजीवद्रव्यौ (एग चि) एकार्थावेकप्रयोजनौ अनन्तसुखप्रयोजनत्वात् । एकस्थौ वा एकाश्रित सिकि क्षेत्रापेकयेति । (अविसेसमणागत चि) अविशेषं निर्विशेषं यथा भवत्येवमनानास्वी तुल्यज्ञानदर्शनाऽऽदि पर्यायाविति । इदं च किल्ल भगवता गौतमेन चैत्यवन्दनायापदं गत्वा प्रत्यागच्छता पञ्चदश तापसशतानि प्रवाजितानि समुत्पन्न केवलानि च श्रीमन्महावीरसमवसरणमानीतीनि तीर्थप्रणामकरणसमनन्तरं च केवलिपद समुपविष्टानि गौतमेन चाविदित तत्के व लोत्पादव्यतिकरेणाभिदितानि यथा आगच्छूत भोः साधवः ! जगवन्तं वन्दध्वमिति । जिननायकेन च गौतमोऽभिहितः - यथा गौतम ! मा केवलिनामाशातनां कार्षीः । ततो गौतमो मिथ्या दुष्कृतमदात् । तथा यानहं प्रवाजयामि तेषां केवलमुत्पद्यते, न पुनर्मम ततः किं तन्मे नोत्पत्स्यत एवैति त्रिकल्पादधृतिं चकार । ततो जगद्गुरुणा गदितोऽसौ म नः समाधानाय । यथा- गौतम ! चत्वारः कटा भवन्ति-सुम्बकटो, विदलकटः, चर्मकटः, कम्बल कटकश्चेति । एवं शिष्या त्रपि गुरौ प्रतिबन्ध साधर्म्येच सुम्बकट समाऽऽदयश्चत्वार एव भवन्ति । ('अजहर' शब्द प्रथमभागे २१६ पृष्ठे प्रसङ्गादुकैषा कथा ) तत्र त्वं मयि कम्बल कटसमान इत्येतस्यार्थस्य समर्थनाय न गवता तदाऽभिहितमिति । एवं भाविन्यामात्मतुल्यतायां भगवताऽनिहितायामतिप्रियमश्रद्धेयमिति कृत्वा यद्यन्योऽप्येनमधे जानाति तदा साधु भवतीत्यनेनाभिप्रायेण गौतम पवाऽऽह( जहा णं इत्यादि ) ( एयमहं ति) एतमर्थ मावयोर्भावितुल्यतालक्षणम् । ( वयं जाणामो ति) यूयं च वयं चेत्येकशेषाद वयम् । तत्र यूयं केवलज्ञानेन जानीथ, वयं तु नवदुपदेशात् । तथाऽनुत्तरोपपातिका अपि देवा एनमर्थे जानन्तीति प्रश्नः १ । त्रोत्तरम् - (हंता ! गोयमा ! इत्यादि ) ( मोदनवगणाओ मोति ) मनोव्यवर्गमा सम्घास्तद्विषयावधिज्ञानल For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy