SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ (२३३२) तीसा अभिधानराजेन्डः। तुंगिया तीसा-त्रिंशत-स्त्री. । “विंशत्यादेर्बुक" ॥ ८।१।२७ ॥ इ. भत्तपाणा बहुदासीदासगोमहिसगरेलगप्पत्तूया बहुजणस्स त्यनुस्वारस्य लुक । प्रा०१पाद । "ईर्जिह्वासिंहत्रिंशतिशती अपरिज़या अभिगयजीवाजीचा नवलकपुलपावा आसवत्या"।।८।१ । ९२॥ इति कारस्येकारः। त्रिरावृत्तदशसं. संवरनिज्जरकिरियाहिगरणबंधप्पमोक्खकुसला असहेजदे. ख्यायाम, प्रा०१पाद । तीसिया-त्रिंशिका-स्त्रीजत्रिंशद्वर्षपर्यायायां स्त्रियाम,व्य०७०) वासुरनागमुवमजक्खरक्खसकिम्मरकिंपुरिसगरुलगंधब्बमतु-तु-भव्य० । समुच्चये, विशे० । नि० च । दर्श० । अघ होरगादीएहिं देवगणोहिं निग्गंथाओ पावयणाश्रो अणधारणे, विशे० । उत्त०। सूत्र।दश। प्रव०। प्रा०म०। नि. तिकमणिज्जा निग्गंये पावयणे निस्संकिया निकंखिया चू० । पञ्चा०ा विशेषणे, सूत्र १ श्रु०४०२ उ०। प्राचा०। निवितिगिच्छा लघट्टा गहियहा पुच्चियट्ठा अजिगयट्ठा वितर्के,सूत्र० २२०४०प्राव०। पश्चापूरणे, स्था०४ ठा०२ विणिच्छियट्ठा अद्विमिंजपेम्माणुरायरता अयमाउसो! निन.नि.चू० । पश्चा०। पादपूरणे, पञ्चा०४ विवामि० चू०। गंथे पावयणे अहे, अयं परमढे, सेसे अणडे, ऊसियफलिपुनःशब्दार्थे, प्राचा०१७.५ अ.१ उ०। दशकापूर्वस्माद्विशेषद. शेने, सूत्र० १७.१०२ उ०। एवकारायें, सूत्र०१ श्रु०२ हा अवंगुयन्वारा चियत्ततेनरपरघरप्पवेमा बहहिं मीलब्धअ०श्न ग०अने। दर्शगदशनं श्रा०म०। स्था०। अप्यर्थे, यगुणवेरमाएपञ्चक्खाणपोसहोषवासहि चाउद्दसमुद्दिपुरमदर्श०१ तव । यस्मादथे,नि००१ उचशब्दार्थ, सूत्र.१ श्रु०१ मासिणीसु पमिपुलं पोसहं सम्ममाणुपाक्षेमाणा समाणे णिअ.१२० शब्दार्थप्रदर्शने, निवृ०१५उभेदे, "तुः स्याद्दे. गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं वअवधारणे।" स्याश्रामजिनक्रमे प्रव०४ द्वार । अव्ययत्वेनाऽनेकार्थत्वाद् हेती, व्य०१०। कारणापेक्वायाम्, नि. त्यपरिग्गडकंबलपायपुरणेणं पीठफलगसेज्जासंथारएणं सू०१ उग तुशब्दो यच्चदार्थे द्रष्टव्यः। "तेणं तु चित्तमचित्तो" | प्रोसहलेसज्जेणं पडिलामेमाणा अहापरिग्गहि एहिं तवोनेणं जं तं चित्तमचित्तेत्यर्थः। नि००१च. । विकल्पद- कम्मेहिं अप्पाणं भावेमाणा विहरति । तेणं कालेणं इंनि, नि० चू० १ उ० । परिग्रह. नि. चू० १ ०। तणं समरणं पासावच्चिज्जा थेरा जगवंतो जाइसंपदा साहश्य, स्या० । अप्रतिषेधे, स्तोकप्रायश्चित्तप्रदामविशेषे, नि० चू. १० । अनेकप्रकारविशेषग, दश• ४० । कुलसंपल्सा बनसंपमा रूवसंपाला विणयसंपएणा णाणसंपर्याप्तिवचने, प्राचा. १ श्रु०१ अ०६ उ०। पमादसणसंपएणा चरित्तसंपला लज्जास्राघवसंपमा ओयंतुअर-तुवर-पुं० । धान्यविशेषे, जं० १ वत० । कवायरसे च । सी तेयसी वच्चसी जसंसी जियकोहाजियमाणा जियमाया तति, त्रिपाढक्यां, सौराष्ट्रमृत्तिकायां च । स्त्री० । पित्वा- जियझोभा जियनिद्दा जियशंदिया जियपरीसहा जीवियासान कीए । स्वार्थे कन् । तुवरिकाऽपत्रैव । वाच। मरणनयसोगविप्पमुक्का बहुस्सुया बहुपरिवारा पंचहिं अणतु-त्वाम्-त्रि" तं-तु-तुम-तुवं.. ॥७३॥६५ ॥ इत्यादिनामा गारसएहिं सहिं संपरिखुडा अहाणुपुचि चरमाणा गामाणुसदितस्य युष्मदः 'तु' इत्यादेशः। प्रा०३पाद । तव-त्रि । "तश्-तु-ते-तुम्हं.." ॥३॥६६॥ इत्यादिना षष्ठधे ग्गामं दूइज्जमाणा सुहं सुहेणं विहरमाणा जोमेव तुंगिया कवचनेन सा सहितस्य 'तु' इत्यादेशः । प्रा. ३ पाद।। नयरी, जेणेव पुप्फईए चेइए, तेणेव उवागच्छति, नवागत्वम्-त्रिका "युष्मदस्तं तुं०-"८।३।९०॥ इत्यादिना सिसहि चश्त्ता अहापमिरूवं नग्गहं अोगिएहेत्ता संजमेणं तवसा अप्पाणं भावमाणा विहरति । तस्य युष्मदः 'तुं' इत्यादेशः । प्रा• ३ पाद । (अनुत्ति) आख्या धनधान्याऽऽदिनिः परिपूर्णाः, (वित्त सि) तुंग-तुङ्ग-त्रि० । उचस्त्वगुणयुक्ते, स० । । औ० । जी० । दीप्ताः प्रसिद्धाः, हप्ता बा दर्पिताः (वित्थिानविपुनभवणसय. कल्प० । सू० प्र० । उन्नते, औ० । अत्युच्चे, रा०। णाऽऽसणजाणवाहणाऽऽइमा)विस्तीर्णानि विस्तारवन्ति विपुतुंगार-तुङ्गार-पुं० । दक्षिणपूर्वस्या दिग्बाते, प्रा. म० १० सानि प्रचुराणि भवनानि गृहाणि शयना सनयानवाहनराकी. १ खण्ड । आ.चू०। नि येषां ते तथा। अथवा विस्तीर्णानि विपुलानि भवनानि येषां, तुंगिय-तुङ्गिक-पुं० । वत्सदेशान्तर्गते स्वनामख्याते ग्रामे, शयनाऽऽसनयानवाहनानि वाऽऽकीयोनि गुणवन्ति येषां ते आ. म.१०२खरा । प्रा० चू० । “जसभहं तुगियं चेष।" तथा । तत्र यानं गन्ड्यादि, वाहनं त्वश्वाऽऽदि । (बहुधणबहुतुङ्गिकगणे तुङ्गिकापत्यगोत्रे, नः । जायरूवरयया)बहुप्रभूतं धनं गणिमाऽऽदिक, तथा बहेब जात. रूपं सुवर्ण रजतं च रूप्यं येषां ते तथा । (पाओगपभोगसंपउ. तंगिया-तुलिका-स्त्री० । स्वनामख्यातायां नगर्याम्, भ०। त्ता)प्रायोगो द्विगुणाऽऽदिवृख्याऽर्थप्रदानं,प्रयोगश्च कलान्तरं, तो तुहिकानगरीश्रावकसमुदायवान् दृष्टान्तश्चैवम संप्रयुक्ती व्यापारिता यैस्ते तथा । (विचड्डियविचलभत्तपाणा) तीसे णं तुंगियाए नयरीए बहिया उत्तरपुरस्चिमे दिसीभा- विदितं विविधमुज्झितं, बहुलोकभोजनत उच्छिष्टावशेषसंगे पुप्फबईए नामं चेइए होत्या । वमो । तत्थ णं तुंगियाए भवात् . विच्छदितं वा विविधविचित्तिमदू, विपुलं भक्तं च नयरीए बहवे समणोवासया परिवसंति, अादित्ता वित्थि पानकं च येषां ते तथा। (बहुदासीदासगोमहिसगवेलगप्पभू या) बहवो दासीदासा येषां, गोमदिषगवेलकाश्च प्रभूता येषां ते धाविपुलभवणसयणाऽऽमणजाण वाहणाऽऽइस्या बहुधणव तथा । गबेनका उरभ्राः (बहुजएस्स अपरिभूया) बहोलोकस्या. हुजायरूपरयया आरोगपभोगसंपनत्ता विकृझियविउलः । परिभवनीयाः,"आसव" इत्यादी क्रिया कायिक्यादिका अधि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy