SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ तिहि (२३२७) तिव्वुएह अभिधानराजेन्फः । तिह-तीतोष्ण-त्रि०। प्रत्युष्णे, आव०५०। तिमुगंध-त्रिसुगन्ध--त्रिका वगेलाकेसरैम्तुल्ये त्रिजातके, "स्व. तिसंकु-त्रिशङ्क-पुं० । भीमदयोध्यानिवासीदवाकुवंश्यस्य श्री- गेलाकेसरैस्तुल्यं,त्रिसुगन्धं त्रिजातकम् ।" जी० ३ प्रति०४ मा हरिश्चन्छमहानरेन्द्रस्य स्वनामख्याते पितरि, ती• ३७ कल्प । तिमुल-त्रिशल-न । त्रीणि शूलानि शिखाऽग्राणि यत्र । स्वना. तिसंधि-त्रिसन्धि-त्रि० । आदिमध्यावसानेषु सन्धिभावात मख्याते अस्त्रभेदे, वाच०। सूत्र०। (जी० ३ प्रति०४०)त्रिषु स्थानेषु सन्धियुक्त, न० ३ श० ६ उ०। तिमलिया-त्रिशलिका-स्त्री० । लघुविाले, सूत्र० १ ० ५ तिसहिसलागा-त्रिषष्टिशलाका-स्त्री० । महंचक्रवर्तिबलदेववा- अ०१०। सुदेवप्रतिवासुदेवानां त्रिषष्टेः पुरुषाणां शलाकारूपे चक्रे, ही० तिसोबाण-त्रिसोपान-न० । त्रयाणा सापानाना समाहारान३ प्रका। सोपानम् । सोपानत्रये, रा०। तिसम्म-त्रिसंक-त्रि तिस्र प्राहारजयपरिप्रहरूपाः संज्ञा ये| तिसोवाणपडिरूवग-त्रिसोपानप्रतिरूपक-नाप्रयाणां सोषांते तथा । आहारभयपरिग्रहसंकायुक्ते, यो०बि०। पानानां समाहाराखिसोपानम् । त्रिसोपानानि च तानि प्रतिरूपतिसत्तखुत्त-त्रिसप्तकृत्वस्-अव्य. । एकविंशतिबारेषु, पि० ।। काणि चेति विशेषणसमासः। विशेषणस्य परनिपातः प्राकृतजी०। भ०। स्वात् । सुन्दरेसोपानत्रये, जी०। तिसमइय-त्रिसमयिक-त्रि०। त्रयः समयास्त्रिसमय, तद्यत्रास्ति तेसि ण तिसोवाणपमिरवगाणं अयमेयारूवे वापावासे स त्रिसमयिकः । समयत्रयत्नाविनि, स्था० ३ ०४ उ०।। पाते । तं जहा-बयरामया निम्मा, रिठ्ठामया पतिवाणा, तिसमय-त्रिसमय-न । त्रयः समयाः समाहृतारिखसमयम् । समयत्रयसमादारे, प्रा० म०१ अ०१ साल। वेरुलियामया खंजा, सुवन्नरुप्पमया फलगा, वइरामया संधी, तिसमयसिम-त्रिसमयसिक-पु.। सिम्त्वसमया तृतीयसम-| लोहितरुक्खमईओ सईओ, नाखामणिमया अवज्ञवणा - यवर्तिनि सिद्धे, प्रशा० १ पद । वसंवणबाहाम्रो । जी०३ प्रति०४ उ०। (टीका सुगमा) तिसमयाऽऽहारग-त्रिसमयाऽऽहारक-पुं० । आहारं गृह्णाती- | तिस्सगुत्त-तिष्यगुप्त-पुं० । द्वितीयनिहवे बसुनामाऽऽचायशिष्ये, त्याहारकः । त्रयः समया: समाहतास्त्रिसमय,त्रिसमयमाहारक- | विशे०। (अस्य वृत्तं • जीवप्पएस ' शम्देऽस्मिन्नेव भागे ख्रिसमयाऽऽहारकः । "व्याप्ती" ॥३।१।६१ ॥ इति समासः।। १५५४ पृष्ठे गतम) " नाम नाम्नकार्ये समासो बहुसम्"॥३।१।१०।। इति तिहा-विधा-अध्यात्रिप्रकारे, अनु । वा समासः । श्रीन समयान् याघदाहारके, प्रा० म०१ भ०१खएम । विशेनं। तिहि-तिथि- पुंखी । चम्झनिष्पादिते महोरात्रे, चं० प्र० विसमुद्राण-त्रिसमुत्थान-त्रि० । त्रिभ्यो धर्मार्थकामेभ्यः समु. स्थानं तद्विषयत्वनोत्पतिरस्येति त्रिसमुत्थामम् । धर्मार्थकाम अथ तिथिस्वरूपं, तिथिमानं चाऽऽहजाते,दश०२०। कम्मो निरसयाए, मासो ववहारकारगो लोए । तिसमुद्दक्खायकित्ति-त्रिसमुघख्यातकीर्ति-त्रि० । पूर्वदकिणा सेसा उ संसयाए, ववहारे दुकरा घिन्तुं ।। (सू०प्र०१० पाहु) परदिग्विभागव्यवस्थितत्वात् पूर्वापरदक्षिणात्यः समुहानि. समुरुम् । उत्तरतस्तु हिमवान, वैताख्यो वा । त्रिसमुन्याता मादित्यकर्म चन्जनकत्राभिवतिमासानां मध्ये कर्मसंव. कीर्तिर्यस्याऽसौ त्रिसमुख्यातकीर्तिः। दक्विणाचभरतव्यापि सरसंबन्धी x मासो निरंशतया परिपूर्णशिनहोरात्रप्रमाणकीती, नं। तया लोके सुखेन व्यवहारको नवति । तथाहि हलधराऽऽदयोतिसर-त्रिशरस-न० । त्रीणि शरांसि त्रिशरः। वाच । शरत्रये, ऽपि बालिशास्त्रिंशदहोरात्रान् परिगणय्य मासं परिकल्पयन्ति । शेषास्तु मासाः सूर्यमासचन्द्रमासाऽऽदयः सांशतया सावयअनु० । विपा० । राक्षसन्नेदे, ज्वरे, कुबेरे, वाच०। बतया व्यवहारे लोकव्यवहारप्रवर्तनविषये लौकिकैदीतुं तिसरग-त्रिसरक-नादारविशेषे, मौका | तं० । ज०। दुष्करा, दुःखेन स्वयं ज्ञातुं शक्यन्ते इत्यर्थः । तथाहि-सूर्य. तिसला-त्रिशला-स्त्री० । सिद्धार्थनरन्छभार्यायां महावीरस्वा- मासः सार्धानि त्रिंशहिनानि । चन्द्रमास एकोनत्रिशहिनानि, मिनो मातरि, स्था० १० ठा। प्रव०। प्राचा०।स। भाव०। द्वात्रिंशदूझाषष्टिभागा दिनस्य नक्षत्रमासः सप्तविंशतिदि. ('वीर' शब्दस्याः सा वक्तव्यता) नानि, एकविंशतिश्च सप्तषष्टिभागा दिनस्य + अभिवतमास तिसलोगा-त्रिश्लोका-ना त्रयः श्लोकाश्चन्दोविशेषरूपा प्रा. * ऋतुमासस्य कर्ममास इति नामान्तरमा उक्तं च-"पस धिक्येन यासु तास्तथा। यथा-"सिसाणं चुकाणं" इत्यायेकः चेव उउमासो कम्ममासो......... नम।" व्य०१ उ०। श्लोकः। “जो देवाण" इत्यादिको द्वितीयः। "एको वि नमो. ____कर्म लौकिको व्यवहारः, तत्प्रधानः संवत्सरः कर्मसंवकारो" इत्यादिकस्तृतीयः । इत्येवंरूपश्लोक प्रयाऽऽस्मिकायां सिरः ऋतुसंवत्सरे। अत्र 'कम्मसंवच्छर' शब्दस्तृतीयभागे स्तुती, प्रव० ३९ द्वार। ३४५ पृष्ठे कष्टव्यः । तिसीस-त्रिशीर्ष-पुं० । शिखरिपर्वतस्य प्रथमकटाधिपती देके, तृतीयभागे 'चंदमास' शब्दः १०० पृष्ठे कठयः । द्वी। +चतुर्थनागे 'जक्खत 'शम्मः १७६१ पृष्ठे कष्टव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy