SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ (७३) गोयरचरिया अन्निधानराजेन्फः। गोयरचरिया त्याख्यातः, आत्मार्थिका वा ते, तत इतरदविनाशि कन्यं भिक्खादिवियारगते. दोमा पमिणीयमाणमादीया। शुञ्जते। उप्पज्जते जम्हा, ण हुलब्जा हिंडितुं तम्हा ।। अमुमेवार्थ व्याचष्टे भिक्काविचारादों गतानां प्रत्यनीकश्वानगवादयो बहवो दोषा जइ पोरासिं पवन्ना, गर्मेति तो सेसगाण ण विसजे । यस्मादुत्पद्यन्ते तस्मान्न हि नैव साधुना हिण्डितुं लभ्यम् । अगौताऽजिम्मे वा, धरेंति ते मत्तगादीसुं ॥ अहवा आहारादी, णेव णिययं हवंति घेत्तव्वा । यदि पौरुषीप्रत्याख्यानवन्तस्तद् अव्यं सर्वमपि गमयन्ति नि णेवाऽऽहारेयव्वा, तो दोसा वज्जिया होंति ॥ र्षाहयितुं शक्नुवन्ति, ततः शेषाणां पूवार्डप्रत्याख्यानिनां न अथवा-आहारादयो नियतं सर्वदा न गृहीतव्या भवन्ति, किविसर्जयेयुर्न दधुः । अथ ते सर्वमपि न गमयन्ति, ततः पूर्वार्द्ध न्तु चतुर्थषष्ठादिकं कृत्वा सर्वथैवाशक्तेनाऽऽहारो ग्राह्यः। यद्वाप्रत्याख्यानिनामपि दीयते । अथ तेषामप्यजीर्ण, ततो मात्रका नैव कदाचिदप्याहारयितव्यम्, एवं दोषा अपायाः सर्वेऽपि दिके धारयन्ति । वर्जिता जवन्ति। एवं परेणोक्ते प्रिराहअथवा अमुना कारणेन धारयत् भषति सज्झमसकं, कज्ज सज्कं तु साहए मतिमं । तं काउ कोइ न तरइ, गिलाणमाईण दाउमच्चुएहे। अविसज्कं साधेतो, केलिस्सति ण तं च साधेति ।। नाउं व वहुं वियरइ, जहासमाहिं चरिमवज्जं ।। जायते अत्र प्रतिवचनम्-कार्य द्विविधम्-साध्यमसाध्यं च, तदशनादिकं कृत्वा जुक्त्वा कश्चित् ग्लानादीनां प्रायोग्यमादाय | तत्र मतिमान् साध्यमेव कार्य साधयति, नासाध्यं, तुशब्द दातुमत्युष्णे अतीवाऽऽतपे चटिते न शक्नोति, एतेन कारणेन एवकारार्थः । यस्तु युष्मादृशोऽविसाध्यं साधयति, स केवलं धारयतू । यद्वा-बहु प्रभूतं भैक्षं लब्धं ततो न परिष्टापयितव्यं क्लिश्यति; न च तत्कार्य साधयति । यथा मृत्पिएमेन पटादिभवेदिति ज्ञात्वा गुरवोऽशनादेधारणं वितरन्ति,अनुजानन्तीत्य- साधनाय प्रवर्तमानः पुरुष इति, असाध्यं चात्र निक्काचर्यार्थः। (जहासमाहि ति) प्रथमपौरुष्यां लब्धं परमथाप्यजीम,ततो दावपर्यटनम् । यावज्जीयते तावत् धारयेदपि, एवं यथा यथा समाधिर्भवति कुत शति चेत् ?, उच्यतेतथा तथा जुञ्जीत,परं चरमवर्ज चतुर्थी पौरुषर्षी नातिक्रमयेदि ___ जति एयविप्पहूणा, न च णियमगुणा भवे निरवसेसा । तिनावः। आहारमादियाणं, को नाम कह पि कुवेज्जा ? | तत्रावधार्यमाणा श्यं यतना यद्येतैराहारादिनिर्विविधं प्रकर्षेण हीना रहितास्तपोनियमगुसंसज्जिमेमु बुन्नइ, गुलाइ लेवाम इयरे लोणाई। णा निरवशेषा भवेयुः, तत आहारादीनां को नाम कथामपि जं च गमिस्संति पुणो, एमेव य भुत्तसेसे वि ।। कुर्यात्, अत आहारग्रहणार्थ निकामटमीयमिति प्रक्रमः, पतेन ( संसज्जिमेसु) संसक्तियोग्येषु लेपकृतेषु गोरसादिद्रव्येषु "अहवा आहारादी" इत्याद्यपि प्रत्युक्त अष्टव्यम् । इदमेव सविशेषमाहगुडादिकं प्रतिप्यते येन न संसज्यते, इतरत्राम लेपकृतं, तयदि संसक्तियोग्यं,तदा लवणादिकं प्रक्षिपेत्,न गुमं, यश्च प्रथ मोक्खपसाहणहऊ, णाणाती तप्पसाहणो देहो। मपौरुण्यां द्वितीयपौरुष्यांचा नुक्त्वा पुनर्गमिष्यन्ति, कियतीम देहचा आहारो, तेण तु कालो अणुमातो। पिवेलांप्रतीक्ष्य नूयो भोक्ष्यन्त इत्यर्थः। तत्रापि भुक्तशेषेधार्य- इह मोक्षप्रसाधनहेतवो ज्ञानादीनि ज्ञानदर्शनचारित्राणि, तेषां माणे एष एव गुडादिप्रक्षेपणरूपो विधिर्भवति । च प्रसाधनो देहो भवति, अतो देहार्थमाहार इष्यते, सच चोएइ धरिजंते, जइ दोसा गिएहमाणि किंन नवे। काले गृह्यमाणो धार्यमाणश्चारित्रस्यानुपघातको भवति, तेन कारणेन कालोऽनुज्ञातः । नस्सग्ग वीसमंते, उन्नामादी नदिक्खंते ॥ कथमित्याहनोदयति प्रेरयति-प्रागेव यद्येवं जक्तपाने धार्यमाणे दोषाः,ततो भक्तादौ गृह्यमाणे किमिति श्वानगवादयो दोषा न जवन्ति?,भ काले अ अणुएणाए, जति वि हु बग्गेज तेहि दोसेहिं । बन्त्येव । तथा कायोत्सगे कुर्वतोऽपि त एव बहुपरितापनादयश्च सुको उवादिणंतो, लगते उ विवज्जऍ परेणं ॥ दोषाः। पवं विश्राम्यतोऽपि त एव दोषाः। नझामकभिक्काची ये आद्यप्रहरप्रयलकणो द्वितीयादिपौरुषीत्रयात्मको वा कालो गतास्तदादीनपि [उदिक्खंतेत्तिप्रतीकमाणस्य तएव दोषा:? भक्तपानादेर्धारिण अनुज्ञातः, एवंविधे अनुझाते काले यद्यपि तैः पर एवं प्राह पूर्वोक्तदोबैलग्येत स्पृशेत, तथापि शुद्धः। अनुज्ञातकालात्परे। णातिकामयन् विपर्ययः, अविद्यमानेष्वपि दोषेषु स प्रायश्चित्तो एवं अवातदंसी, थूले वि कहं ण पासह अवाए। मन्तव्यः। इंदी णिरंतरोऽयं, भरितो लोगो अवायाणं ॥ पढमाए घेत्तुएं, पच्छिमपोरिसि उवादिणति जो तु। यद्येवं यूयमपायदर्शिनः सूक्ष्मानपायानपि प्रेक्षध्वे,ततः स्थूला- ते चेव तत्थ दोसा, वितियाए जे जणिऍ पुनि ।। नपि भिक्षाचर्यादिविषयानपायान् कथं न पश्यथ ?, 'हदि' प्रथमायां पौरुष्यां गृहीत्वा पश्चिमां पौरुषी योऽतिकामयति, इत्युपदर्शने, पश्यन्तु भवन्तः-यदेवं निरन्तरोऽप्ययं लोकोऽ- | तत्र ते दोषाः, ये पूर्व प्रथमायां गृहीत्वा द्वितीयामतिकामयपायानां भृतः । कथमिति चेत् ?, उच्यते तो जिनकल्पिकस्य भणिताः। २४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy