SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ ( ७० ) अभिधानराजेन्द्रः | गोयरचरिया गोयरचरिया " भिक्खुणी वा गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए या पशाम्यति ततः सुन्दरं गोदाम पतानि व तानि गुरुसमीपे स्थापत्या समागच्छामीति यदि प्रत्यनीक गामागा दूजा | गृहमनाभोगतः प्रविततो महता शब्देन तथा बोलं करोति यथा भूयान् लोको मिलति, त्रयाणां गृहाणां वा मध्यस्थितः सन्नुपयोगं कृत्वा भिक्कां गृह्णीयात् । पञ्चानामपि महाव्रतानामविक्रमं महता प्रयत्नेन परिहरेत् सर्वोपकरणमपि स्तनयत्यनीकापमा वृद्धत्यादधुनोत्थितम्लानत्वाद्वा न याद यत्पुनरवश्यमेव प्रदीप पात्रमा घोलपट्टको जोहर मुखका चेति । पृ० १४० ( स्थविरः किमुपकरण मादाय गोचर गच्छतीति श्रश्मुतय' शब्देऽपि प्रथम जागे ७ पृष्ठे रूष्टव्यम् ) " कक्खपटिग्गढ़ - श्यहरणमायाए काय प्रतिग्राहकं रजोदरशंसादायेत्यर्थः ००४० (5) कायोत्सर्गद्वारम् - 6 39 स निर्गच्छनिर्गतो जिनकल्पिकादिः गृहपतिकुलं प्रवेष्टुकामः निरवशेषं रुकं धर्मोपकरणमादाय गृहपतिपिता प्रषिद्धा ततो निष्कामेडा, तस्य चोप करणमनेकं भवति । तद्यथा-तत्र जिनकल्पिको द्विविधः छषपाणिरच्छिरूपाणि । तत्राच्चिद्रपाणेः शक्त्यनुरूपाभिग्रह विशे बाद् द्विविधमुपकरणम् । तद्यथा-रजोर मुखवत्रिकाकस्प चित् त्वक्त्राणार्थे कौमपटपरिग्रहात् विविधम्, अपरस्योदकविदुपरितापादि रक्षणार्थमोजिक पदपरिग्रतासहि तरस्य द्वितीयमपटपरिमहात् पचासति जि नकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखखादिमेण यथायोगं नयविधो दशविध एकादश दशविधधोपधिर्भयति पानियों"पतं पाचंधी पायवणं च पायकेसरिया । परुलाई रयताणं, च गच्छत्री पायणिजोगो " ॥ १ ॥ अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्यमाह से भक्" इत्यादि स भिमादेदिविहारभूमि या स्वाध्यायभूमि तथा विचारभूमि वा वि सर्गमिं सर्वमुपकरणमादाय प्रविशेनिष्कामेद्वितीय ग्रामान्तरेऽपि तृतीयं सुषम 1 "6 साम्प्रतं गमनाभावे निमित्तमाह सेभिक्खु वा भिक्खुणी वा ग्रह पुण एवं जाणेज्जा तिब्वदेसियं वा वा वासमाये पेहाए तिम्बदेसिय मा महियं समिवयमाणे पेहाए महावारण वा रयं समुज्हुयं पेहार तिरिच्छसंपातिमा वा तसा पाणा संचमा सविय माला पेहाए से एवं एच्चा यो सव्वजंरुगमायाए गाहावकुलं पिंमवायपरियार पविसेज वा शिक्खमेजबानहिया विहार वा विधारभूमिं वा पविसेल वा क्खिमेज्ज वा गामाग्गामं दूइजेज्जा ॥ ( सेन इत्यादि) स मितुरथ पुनरेवं विजानीया। तद्यथा तीव्रं वृहतद्वारोपेतं देशिकं बृहत क्षेत्रव्यापि तीव्रं च तद्देशिकं चेति समासः । बृहतद्वारं महति क्षेत्रे वतं मे तथा तीनदेशक महति देशे अन्धकारोपेत महिकां या भूमिकां संनिपतन्ती प्रेक्ष्योपय तथा महावातेन वा समुतं रजः प्रेक्ष्य, तिरश्चीनं व संनिपततो गच्छतः प्राणिनः पतगादीन संस्कृतान् घनान् प्रेक्ष्य स निकुरेवं स्वा गृहपतिकुलादौ उद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति । इदमुकं भवति सामाचारी एषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः । तत्र यदि वर्ष महिकादिकं जानीयासतो जिनकल्पिको न गच्छायेव यत स्तस्य शक्तिरेषान्यथा परमासं यावत् पुरीषोत्सर्गनिषेधं विदघ्यात् । इतरस्तु सति कार यदि सदा सर्वमुपकरणं गृहीस्वा गच्छेदिति तात्पर्यार्थः। श्राचा० २ ० १ ० ३ उ० । द्विती पदम-यत्र श्वानगवादयो दुष्टा भवन्ति, तद् गृहं यद्यनाजोगतः प्रविष्टः, ततः कुट्यकनिधं याति, द एमकेन वा तान् वारयति, यदि काचिदरितिका तमुचयेत् ततो धर्मका कर्त्तव्या त Jain Education International कायोत्सर्गमा जति मासमधु दोषात्र कश्चित योग प्रतिपन्नः, तस्य तद्दिचसमासाम्लं स चोपयोग कायोत्सर्गमत्यागतो नः करदीया समायातः पश्चाधुभिस्तस्याचा स्मारितं ततः स यदि तं समुद्दिशति तदा योगविराधना । ततः कायोत्सर्गे कृत्वा निर्गच्छेत् । तत्र च कायोत्सर्गे चिन्तयेत् । यथा-श्रद्य किं मे आचाम्लम, उत निर्विकृतिम उताहो समचार्यम आहोश्विदेकासनक शति इत्थमुपयोगं गत्वा प्रत्याख्यानानुगुणमेवाऽऽदारं कति । ०१ ० द्वितीयपदम् कायोत्सर्गादीन्यपि खानादिकार्येषु त्वरमाणो न कुर्य्यात्। वृ० १४० (१) अथ कालद्वारम् कस्मिन् काले निशार्थे निर्गन्तव्यम् । उच्यते यः कृषको बालोद या चितेन प्रथमा कामः स सूत्रपौरुष कृत्या निर्गच्छति, अथ तावतीं वेलां न प्रतिपालवितुं समः ततोऽपयां निर्गच्छति पचतिमा पर्य टति तदा मासलघु, भद्रकप्रान्तकृताश्च दोषा भवन्ति । त साघुरतिप्रभात एष कस्यापि गृहं गत्वा निहां पाचितथा न्, स च गृहपतिद्रकः सुप्तामविरतिकामुत्थापयेल, ततस्तस्यामुत्थितायामधिकरणं जवेत; यस्तु प्रान्तो भवति, स - यात्" किमुन्मतो वर्तसे प्रमा पर्यटसि सुखरा त्रिकं या समाधासीरिति यहा कोऽपि प्रामान्तरं प्रस्थितः प्रथममेव तं साधुं दृष्ट्वाऽपशकुनं मन्यमानः प्रद्वेषं यायात् प्रकुर्यात् येोनासिकाया मटति तदाऽपि मासलघु। "अकाले चरसी निक्खु" (दश०५०) इत्यादि गाधोकाच दोषाः। एवमुष्णस्यापि प्रक्तस्याप्राप्तेऽतिकाते वा एत एव दोषा मन्तव्याः । वृ० १ ० । काले निक्समे भिक्खु, कालेन य परिकमे । कालं च विवज्जिता, काले कालं समायरे ॥ ४ ॥ ( कालेनेति) यो यस्मिन् प्रामादी सचितो भिका करणभूते निष्कासिनो वता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत् निवर्तेत । भणिसंखे, कालो तिमिि भंगावर्जयित्वा येन स्वाध्यायादिन संभाव्य स खल्वकालः, तमपास्य, काले कालं समाचरेदिति सर्वयोगोपसंप्रहार्थ निगमनम्। विज्ञानानां समाचरे, स्वाध्यायादि For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy