SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ गोयमकेसिज्ज अनिधानराजेन्द्रः। गोयमकेसिज्ज जरामरणवेगेणं, बुड्डमाणाण पाणिणं । नग्गो विमझो भाणु, सबलोगप्पजकरो। . धम्मो दीवो पट्टा य, गई सरणमुत्तमं ॥६॥ सो करिस्सइ उज्जोय, सव्वलोगम्मि पाणिणं ॥ ७६ ॥ हे केशिमुने ! जरामरणजलप्रवाहेण चुडतां च वहतां गौतमः प्राह-हे केशिमुने!पर्वलोकानाकरो विमलो भानुरुतः, प्राणिनां संसारसमुळे श्रुतधर्मचारित्रधर्मरूपं द्वीपं वर्तते। सजानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुयोतं करिष्यति,स. मुक्तिसुखहेतुधर्मोऽस्तीति भावः। कीदृशः स धर्मः?, प्रतिष्ठा नि- स्मिन् लोके प्रनां करोतीति सर्वोकप्रनाकरः, सर्वलोकालोश्वसं स्थानम्,पुनः कीदशो धर्मः?, गतिर्विवे किनाम् आश्रयणीयः कप्रकाशको निर्मझो वादलादिना अनाच्छादितनानुरेव सर्वेषां स धर्म उत्तम प्रधानं स्थानं शरणमस्ति इति नावः ॥६॥ प्राणिनां सर्वत्रोद्योतं करोति,नान्यः कोऽपि तेजस्वी पदार्थ इति साहु गोयम ! परमाते, छिन्नो मे संसश्रो इमो । जावः ॥ ७६ ॥ अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा॥६६॥ जाणू य इइ के वुत्ते, केसी गोयममव्यवी । अर्थस्तु पूर्ववत् ॥ ६ ॥ तो केसिं वुवंतं तु, गोयमो इणमन्नवी ॥ ७॥ अन्नवंसि महोहंसि, नावा वि परिधावई । तदा केशिमुनिरौतमं पृच्छति-हे गौतम ! भानुरिति क उक्तः?, जंसि गोयम ! मारूढा, कहं पारं गमिस्ससि ॥७०॥ | केशिमुनिर्गौतमम् इत्यत्रबीतू, ततः केशिमुनिमितिघुवन्तं गौतम हे गौतम ! महौघे अर्णवे महाप्रवाहे समुझे [नावा इति ] | इदम अब्रवीत् ॥ ७॥ मी परिधावति इतस्ततः परिभ्रमति, यस्यां नौकायां त्वम उग्गयो खीणसंसारो, सम्वन्नू जिवनक्खरो। मारूढः सन् कथं पारं गमिष्यसि कथं पारं प्राप्स्यसि ॥७॥ सो करिस्सा नज्जोयं, सबलोगम्मि पाणिणं ॥ ७० ॥ जा उ अस्साविणी नावा, न सा पारस्स गामिणी । हे केशिमुने ! कोणः संसारो भवभ्रमणं यस्य स कोणसंसारः जाय निस्साविणी नावा,सा न पारस्स गामिणी ॥७२॥ क्यीकृतसंसारः, सर्वज्ञः सर्वपदार्थवेत्ता, जिनो रागद्वेषयोर्विहै केशिमुने! या नौः श्राधाविणी निजसहिताऽस्ति, प्राधव- जेता, सजास्करः सूर्यः, सर्वस्मिन् खोके चतुर्दशरज्ज्वात्मकलोबति आगच्छति पानीयं यस्यां सा प्राधाविणी, सा नौः पारस्य के सर्वेषां प्राणिनामुयोतं करिष्यति प्रकाशं करिष्यति ॥७॥ गामिनी नास्ति, या निश्राविणी निभिसा नौः, सा तु साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। पारस्य गामिनी ॥ ७१॥ अन्नो वि संसो मझ, तं मे कहमु गोयमा ।। ७ए। अथ केशी पृच्छतिनावा य इइ का वुत्ता, केसी गोयममव्यवी । अर्थस्तु प्राग्वत् ॥ ७॥ तो केसि बुवंतं तु, गोयमो इणमबवी ॥ ७॥ सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । सरीरमाहु नावि चि, जीवो वुच्चइ नाविनो। खमं सिवं अणावाहं, गणं किं मन्नसी मुणी !? ||७|| संसारो अन्नवो वुत्तो, जं तरंति महेसिणो ।। ७३ ॥ अथ पुनः कशिश्रमणो गौतम पृच्छति-हे गौतम मुने! शारिमौ इति का उक्ता ?,केशी गौतमम् अत्रवीत्। ततः केशि ब्रुवन्तं रिकैः शरीरात् उत्पन्नः, तथा मानसैः मनस उत्पबै खाध्य. गौतम श्दम अब्रवीत् ॥ ७२ ॥ हे केशिमुने ! शरीरं नौवर्तते, मानानां पीव्यमानानां प्राणिनां त्वं क्षेमं व्याध्यादिरहितं. शिवं जीवो नाविकः नौखेटक उच्यते । संसारोऽर्णवः समुफ उ जरोपवरहितम,अनावाधं शत्रुजनाभावात् स्वभावेन पीमारतः। यं संसारं समुकं महर्षयस्तरन्ति, एतावता महर्षयः स्व हितम, पतादर्श स्थानं किम् मन्यसे ?, मां वदेति शेषः ॥७॥ जीवंतपोऽनुष्ठानक्रियावन्तं नौवाहकं नाबिकं कृत्वा चतुर्गतिनम- अस्थि एगं धुवट्ठाणं,लोगग्गम्मि दुरारुई। णरूपे भवार्णवे स्वशरीरं धर्माधारकत्वेन नावं कृत्वा पारं प्रा जत्थ नत्थि जरामच्च, वाहिणो वेयणा तहा ॥ १ ॥ नुवन्ति, मोकं वजन्तीति भावः ॥७३॥ हे केशिमुने! लोकाग्रे लोकस्य चतुर्दशरज्ज्वात्मकस्य अग्रं लोसाहु गोयम! पन्ना ते, छिन्नो मे संसो इमो।। काग्रं तस्मिन् लोकाग्रे, एकंध्रुवं निश्चलं स्थानम् अस्ति, कथअन्नो वि संसो मऊ, तं मे कहसु गोयमा ! ॥४॥ म्भूतं तत्स्थानम?,"दुरारुह"पुःखेन पारुह्यते यस्मिन् तत् दुराअर्थस्तु प्राग्वत् ॥ ७४॥ रोह, दुष्प्राप्यमित्यर्थः। पुनर्यत्र यस्मिन् स्थाने जरामृत्यून स्तः अंधकारे तमे घोरे, चिट्ठति पाणिणो बहु । जरामरणे न विद्यते,पुनर्यस्मिन् व्याधयः,तथा वेदना वा,वातपिको करिस्सइ उज्जोयं, सव्वलोगम्मि पाणिणं ॥७॥ नकफलेमादयो न विद्यन्ते ॥७॥ मथ पुनः केशिश्रमणो गौतमं पृच्छतिन्दे गौतम!अन्धकारतमसि ठाणे य इइ के वुत्ते, केसी गोयममवत्री। प्रकाशाभावे बहवः प्राणिनस्तिष्ठन्ति, अन्धकारतमःशब्दयोर्यद्य- तो केसि बुवंतं तु, गोयमो इणमव्ववी ।। २ ॥ न्येक एव अर्थस्तथाऽप्यत्र अन्धकारशब्दस्तमसो विशेषणत्वेन ततः केशिश्रमणो गौतमम इदम अब्रवीत?, हे गौतम ! स्थानम प्रतिपादितम् । कीरशेतमसि?,अन्धकारे अन्धं करोति लोकमि- इति किमुक्तम ?, ततः केशिकुमारमिति त्रुवन्तं गौतम इदम त्यन्धकार तस्मिन् अन्धकारे, पुनः कीदृशे तमसि ?, घोरे रौद्रे अब्रवीत् ॥ २॥ भयोत्पादके,हे गौतम! पतारशे सर्वस्मिन् लोके सर्वेषां प्राणिमां सर्वजीवानां का पदार्थ उद्घोतं करिष्यते प्रकाशं करि निव्वाणं ति अवाहं ति, सिकि लोगग्गमेव य । यति?॥ ७५॥ खेमं सिवमणाबाई, जंचरंति महेसियो।।८३ ॥ २४२ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy