SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ गोयम केसिज्ज अथ कशी पृच्छति सत्य इइ के बुत्ते, केसी गोयममन्त्री | (२०६३) अभिधानराजेन्द्रः । सितं तु गोयमो इमम्बवी ॥ ३७ ॥ हे गौतम! रात्र के उशिकुमारो नितमश्वम अधीनमा केशिनिय एवं वन्तं गौतम दम ववीत् ॥ ३७ ॥ गप्पा अजिए सन् कसाया इंदिपाणि य ते निणि जहानार्थ विराम अहं मुणी ! ॥ ३८ ॥ हे मुने! एक आत्मा चित्तं, तस्य अभेदोपचारात् आत्ममनसोरे. कीभावे मनसः प्रवृत्तिः स्यात्, तस्मात् एक आत्मा अजितः श यो रिपु, अनेक दुःखहेतुत्वात्। एवं सर्वेऽप्येते सरो रमेदात् एकस्मिन् मा जिते चत्वारः कपायास्तेषां मॉलनात् पञ्चपञ्चसु श्रात्मकषायेषु जितेषु इन्द्रियाणि पञ्च जितानि, तदा दश शत्रवो जिताः। श्रात्मा, कषायाश्चत्वारः, एवं पञ्च, पुनः पश्येन्द्रियाणि, एवं दशैव आत्मरूपायाः, नोकषाया इन्द्रियाणि । पते सर्वे शत्रवोऽजिताः सन्ति, तान् सर्वान् शत्रून् यथान्यायं वीतरागो जिल्ला महं विरामि मध्ये तिष्ठपि प्रतिवद्धविहारे विचरामि पूर्वदि काले अनेकेषां सहस्राणां भरीणां मध्ये तिष्ठसि इत्युक्तम्, उत्तरसमये तु कषायाणाम् अवान्तरभेदेन षोमशसंख्या भवति, नोकषायाणां नवानां मीलनाथ पचविंशतिमेदा भवन्ति तथा स्मेन्द्रियाणामपि सह संख्या न प्रयतेि, परंतु पतेषां दुर्जयत्वात् सहस्रसंख्या उक्तेति भावः ॥ ३८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मऊ, तं मे कहसु गोयमा ! ॥ ३५ ॥ अस्यार्थस्तु पूर्ववत् ॥ ३५ ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुकपासो लहुब्नूओ, कई तं विहरसी मुणी ! ॥ ४० ॥ पुनः केशीतितममुने! ढोके संसारे बहुचः शरीरिणः पाशकाः दृश्यन्ते, त्वं मुक्तपाशः सन् लघुभूतः सन् कथं विचरसि दे मुने ! ॥ ४० ॥ ते पासे सम्सो खिचा निहंगा उवायच्यो । " मुकपासो लतू विहराम अहं मुखी ॥ ४१ ॥ तान् पाशान् सर्वान् बिस्वा पुनः पाश लघुतोऽहं विहरा उपायेन बुद्ध्या निहत्य सु ४१ ॥ पासा य इइ के बुत्ते, केमी गोयमपव्ववी। तो केसि तं तु गोयमो इणमव्वव ॥ ४२ ॥ इति मौमवाक्यादनन्तरं केशिभ्रमण गौतम-गीतम ! पाशाः के उक्ता बन्धनानि कानि उत्तानि ? । तत इति पृच्छकेशिकुमार गौतम ॥ ४२ ॥ रागदोसादयो तिम्या, नेहपासा जयंकरा । जिंद जहानार्थ बिहरामि जहक ॥ ४२ ॥ हे केशमुने! जीवानां रागद्वेषादयस्तीयाः कठोराः प्रेमशक्याः स्नेहपाशा मोहपाशा उक्ताः कोटास्ते स्नेहपाशाः १, Jain Education International गोयमके सिज्ज जयंकराः जयं कुर्वन्तीति भयङ्कराः रागद्वेषी यादी येषां ते रागद्वेषादयः, रागद्वेषमाहा एव जीवानां जयदाः, तान् स्नेहपाशान् यथान्यायं वीतरागोतोपदेशेन बिरवा, यथाक्रमं साध्वाचारानुक्रमेण विराम साधुमार्गे विचरामि ॥ ४३ ॥ साहु गोयम ! पन्ना ते, बिन्नो मे संसश्रो इमो । अन्नो वि स तं मे कहसु गोयमा ! अस्यार्थस्तु पूर्ववत् ॥ ४४ ॥ अंतोहिययसंनूया, नया चिट्ठ‍ गोयमा ! | फल्लेइ बिजयी, साउ उकरिया कई ? ||४५॥ हे गौतम! साला सावल्ली स्वया कथं केन प्रकारेण उद्धृता उत्पादिता ? सा का?, या बता अन्तर्हृदयसम्भूता सती तिष्ठति, अन्तर्हृदयं मन उच्यते, एतावता मनसि उता पुनर्या वल्ली विषयाणि फलानि तयाणि विषमहदाखि विषफलानि उत्पादयति, पर्यन्तदारुणतया विषोपमानि फलानि यस्या लताया नवन्ति ॥ ४५ ॥ तं लयं सम्सोविता, उकरिता समूलियं । विरामि जहानायं, मुको मि विसभक्खा || ४६ ॥ गौतमो वदति-हेमुने! तां तां सर्वतः सर्वप्रकारेण - स्वा खराडीकृत्य पुनः समूलिकां मूलसहितामउत्पा टप यथान्यायं साधुमार्गे विरामि ततोऽहं विषणात् विषोपमाद्वारात कोऽस्मि ॥ ४६ ॥ या व इ का कुत्ता, केसी गोचममब्वषी ! केसिंयुतं तु गोयमो इणमव्वव ॥ ४७ ॥ गौतम ! जता इति का उक्ता ?, इति पृष्ठे सति इति ब्रुवन्तं केशिमुनि गौतम इदम् अमीत् ।। ४७ ।। भवतहा लेया बुत्ता, भीमा भीमफलोदया । तमुक जहानागं विहरामि महामुनी ! ॥४०॥ हे केशिमुने ! भये संसारे प्रकृति बीउका कीशी सानीमा भयदायिनी पुनः कीदृशी, भीमफजादेया भोमो दुःखकारणानां फलानां दुष्टकर्मणाम् उदयो विपाको यस्याः सा भीमफलोदया दुखदायककर्मफल "लो नमूलानि पापानि " इत्युक्तत्वात् । तां तृष्णावतीं यथान्यायम उद्धृत्य श्रहं विहारं करोमि ॥ ४० ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मतं मे अर्थस्तु पूर्ववत् ॥४६॥ संपजझिया पोरा, अम्मी चिह्न गोवमा ! जे महंत सरीरत्या, कहं विज्झाविया तुमे ? ॥ ५० ॥ गोपमा ॥ ४६ ॥ हे गौतम! संप्रज्वलिता जाज्वल्यमाना घोरा भीषणा श्रग्नयः संसारे तिष्ठन्ति ये अनो दन्ति ज्वालयन्ति तेऽग्नयस्त्वया कथं विध्यापिताः ?, कथं श मिता इत्यर्थः ? ॥ ५० ॥ महामेष्यसूयाओ, गिक्क पारि जमुत्तमं । सिंचापि सवयं ते उ, सिचा नेत्र मर्हति मे ।। ५१ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy