SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ (०६१) अभिधानराजेन्द्रः | गोयमके सिज्ज केशिकुमार गौतम धगतं दृड्डा सम्यक प्रतिरूपाम् श्रागतानां योग्यां प्रतिपति सेवां, प्रतिपद्यते सम्यक् [क] [१६॥ पलाले फाल्नु तत्य, पंचमं कुसता थिय । गोयमस्स निसिजाए, विप्पयं संपणार ॥ १७ ॥ तत्र तिम्बुकीचाने एव केशकुमारक्षम गौतमस्य निषद्याये गौतस्य उपवेशनार्थे प्रायुकं नियमं चतुर्विधं पलानं पचमानि कुशतृणानि चकारात् अन्यान्यपि साधुयोम्यानि तृणानि (संपणाम ) समर्पयति । पञ्चमत्वं हि कुशतृणानां पलालभेदेन । चतुर्विधं पलानं यथा-" तणपणगं पन्नन्तं, जिहि कम्मट्ट महणेहिं । साली १ बीही २ कोदव २, रालग ४रने तणा ५ पञ्च ॥ १ ॥ " इति वचनात् चत्वारि पलालानि साधुप्रस्तयोम्यानि पञ्चमं दि ददातु शि कुमारभ्रमणेन गौतमस्य प्रस्तारणार्थे प्रदत्तमिति भावः ॥ १७ ॥ केसीकुमारसमो, गोयमे व महायसे । उनओनिसन्ना सोईति दरमा ॥ १८ ॥ ताकेकिमारभ्रमण पुनर्गेौतमो महायशाः पती उ रात्र विन्दुकोद्याने विष उप शोभेते विराजे, कथम्भू सोती है, चन्द्रादित्यसमप्रभः ॥ १० ॥ समागया बहू तत्थ, पासएका कोठगा मिया । गिरेस्था अनेगाओ, साहसीओ समागया ॥ १० ॥ तत्र तस्मिन् तिन्दुकोद्याने, बहवः पाखएमा अन्यदर्शिनः परिव्राजकादयः समागताः कीदृशास्ते पाखएमा, कौतुकात् मृगाः माश्च मृगा इव महानिमा तु पुनः अनेक लोकानां सहस्रं समागतम् श्रनेका प्रचुरा लोकानां सहरूयपि श्रार्षत्वाद, समागता तत्र संप्राप्ता ॥ १८ ॥ देवदाणवगंधा, जक्खरक्स किन्नरा । दिस्सा चयाणं आसी तत्य समागमो ॥ २० ॥ रात्र यस्मिद् प्रदेशे देवदानव किन्नराः, समागता इति शेषः। च पुनस्तत्र अदृश्यानां भूतानां केली किनयन्तराणां समागमः सङ्गम आसीत् ॥ २० ॥ पुच्छामि ते महाभाग !, केसी गोयममन्यवी । केसि तु गोयमो इणमव्यर्थ ।। २१ । तयोर्जपमाह तदा केसी गौतमची किमब्रवीदित्याह हे महाभाग से स्याम् अदं पृच्छामि यदा केशिकुमार इत्युकं यदा केशिकुमारभ्रमणं तं गोतम दम्॥ २१ ॥ पुच्छ तेहिच्छे से फोर्स गोयममदी। तो केसी प्रभार गोयमं मन्द ।। २२ ॥ गौतमो वदति - भदन्त ! हे पूज्य ! ते तव यथेच्छं यत् तब चेतस अवभासते तत् त्वं पृच्छयम प्रश्नं कुरु इति केशकुमा रं प्रति गौतमोऽब्रवीत् 'गौतमम्' इति प्राकृतत्वात् प्रथमास्थामेद्वितिया तो गौतमवाक्यादनन्तरं केशिकमारो गीतमेन मुज्ञातः सन् गौतमेन दत्ताः सन् गौतमं प्रति एवं वक्ष्यमाणं वचनमब्रवीत् ॥ २२ ॥ चाउलामो जो पम्मो, जो इमो पंचसिक्सियो । १ टीकाकारकरीत्या "लोगाएं तु अगाओ" इति पा ऽनुमीयते । २४१ Jain Education International गोयमकेसिज्ज देखि मापासेा य महामुखी ॥ २३ ॥ एककज्जपवनाणं, विसेसे किं नु कारणं । धम्मो विहे मेदावी !, कदं विष्पचओ न ते १ ॥ २४ ॥ हे गौतम! पाइन मुनिना तीर्थकरे या कोऽयम् अस्माकं धर्मो दिए, पुनर्योऽयं धर्मोप अशिक्षिकः पञ्चात्मको दिष्टः कथितः ॥२३॥ एककायें मोसाधन कार्ये प्रपन्नयोः श्रीपामहावीरयोविंशेषे मेवे किं कारणम् ?, हे मेधाविन्! द्विविधे धर्मे तव कथं विप्रत्ययो न प्रयति ? | यतो द्वौ श्रपि तीर्थकरौ द्वावपि मोक्षकार्यसाधने प्रवृत्तौ कथमनयोर्भेद इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति सन्देहो न भवति ? ॥ २४ ॥ तो केसि तंतु, गोयमो इणमन्त्रवी । पक्षा समिक्ख धम्म-तत्तं तत्तविणिच्छयं ||२५|| ततोऽनन्तरं केशिकुमारभ्रमन्तं कथयन्तं गौतम इदम अमी- केशिकुमारभ्रमण मातिधर्मस्य पर मार्च पश्यति धर्मतस्वं युद्ध्या एवं विलोक्यते "सुरमं धर्मे सुधीति" इति वचनात् कीदृशं धर्मतत्त्वम् तस्यविनिश्वयं तत्वानां जीवादीनां विशेष यो पस्मिन् तत् तस्यनि यम् के धर्मतस्वस्य श्रवणमात्रेण निश्चयों न प्रयति, किन्तु प्रज्ञावशादेव धर्मतत्वस्य विनिश्चयः स्यादिति भावः ॥ २५ ॥ पुरिमा उज्जुङ्गाओ, पकट्टा य पश्चिमा मज्जिमा उपचाओ, तेरा धम्मो दुहा को || २६ ॥ शकुमारश्रमण ! पुरिमाः पूर्वे प्रथमतीर्थ कृत्साधवः आदीश्वरस्य मुनय ऋजुजमाः ऋजवश्च ते जडाश्च ऋजुजडाः, बनूबुरिति शेषः । शिक्षाग्रहणतत्पराः ऋजवः, दुष्प्रतिपाद्यतया जमा सूखः शब्दो यस्मादर्थे पश्चिमा पश्चिमती साधवो महावीरस्य मुनयो वक्रजडाः - वक्राश्च ते जडाश्च वक्रजडाः, वाः प्रतिबोधसमये वक्रज्ञानाः, जमाः कदाग्रहपराः, तादृशा तुमा मध्यमती रानाती कृत्साधवः ऋजुप्राज्ञाः बभूवुः, ऋजवश्च प्राज्ञाश्च ऋजुप्राज्ञाः, ऋजः शिक्का ग्रहण तत्पराः, पुनः प्राज्ञाः प्रकृष्टबुरूयः, सेन कारणेन दे मुने ! धर्मो द्विधा कृतः ॥ २६ ॥ - पुरिमाणं दुब्बिसोको परिमाणं दुरापालओ चे कप्पो मज्झिमाणं तु, सुविसाज्भो सुपासो ॥। २७ ॥ [ पुरिमाणं इति ] प्रथमतीमधून कल्पः साध्वाचारो दुर्विशोध्यः दुःखेन निर्मलीकरणीयः, ऋजुजमाः कल्पनीयाः कल्पनीयज्ञानविकलाः, पुनधरमाणां चरमतानां दु रनुपालकाःखेन अनुपात्यते इति दुरनुपालक, महावी रस्य साधवो वक्रजमाः वक्रत्वाद्विकल्पबहुलत्वात् साध्वाचार जानन्तोऽपि कर्तुमशक्ता तु पुनर्मध्यमगानां द्वाविंशति तीर्थसाधूनाम्बजितनाचादारज्य पायापर्यन्ततीर्थक रमुनीनां कल्पः साध्वाचारः सुविशेोध्यः, सुपालकश्च साध्याचारसुखेन निर्मीयना सुखेन पाल्पा, द्वाविंशतितीकृत्साधयहि अमाशाः स्तोकेनोफेन बहुशः तस्माचातुनैतिको धर्म सहिष्ठ मैथुनं हि परिषदे एव गण्यते, आदीब रस्य साधूनां यदि पञ्च महाव्रतानि प्राणातिपातविरविपाया दविरतिमैथुनविरतिपरिग्रहविरतिरूपाणि च १ कप For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy