________________
पता पारखा ५५ अवसामा२पास
३५सम०।
(V५६) गोयम निधानराजेन्द्रः।
गोयमकेसिज्ज माएमकंमएमयित्वा बालवत्तवाञ्चलेऽलगिध्यम, कि केवप्नजा- पितवोकम्मं तहेव फासेति णिरवसेसं, एवं जहा खंदो तहा गममार्गयिष्यम, कि मुक्ती संकीसमनविष्यत, किं वा तव भा. रोऽनविष्यत् यदेवं मां विमुच्य गतः । एवं च वीर ! वीर!
चिंतेति,तहा आपुच्छति,तहा थेरेहिं सकिं मेत्तुंजए पन्नए इति कुर्वतो वी वी इति मुखे लग्नं गौतमस्य । तथा इंशात वी
दुरुहति, मासियाए सलेहणाए वारस वरिसाई परियाओ० तरागा निःस्नेहा भवन्ति, ममैवायमपराधो यन्मया तदा श्रु
जाव सिके । अन्त०१ वर्ग । स्था। तोपयोगो न दत्तः,धिग् इमम् एकपाक्तिकं स्नेहम, अलं स्नेहेन, गोतमो द्वस्वो बलीवर्दः, तेन गृहीतपादपतनादिविचित्रशिकेएकोऽस्मि,नास्ति कश्वन मम, एवं सम्यक् साम्यं भावयतस्त- ण जनचित्ताक्षेपदक्केण भिकामटति यः स गौतमः । औ०। स्य केवलमुत्पेदे-" मुक्खमग्गपवनाणं, सिणेहो बजसिखना ।। ग० । सघुतराकमालाचर्चितविचित्रपादपतनादिशिकाकषायबखीरे जीवन्तए जाओ,गोयमं जं न केवत्री" ॥१॥प्रातःकाले इ- प्रतिवृषभकोपात्तकणनिकासाहिणि, हा० १७० १४ अ० । डाधैमहिमा कृतः। अत्र कविः-"अहंकारोऽपि बोधाय,रागोऽपि गोवतिके, सूत्र०१ श्रु०७०। अनु० । आचा० । पञ्चदशशतगुरुजक्तयेविषादः केवलायानूत,चित्रं श्रीगौतमप्रभोः,"॥१॥स तापसानां गौतमेन लब्धिपरमानेन पारणा कारिता, तत्परमा च द्वादशवर्षाणि केवलिपर्यायं परिपाल्य दीर्घायरितिकृत्वा ।
वैक्रियमन्यवेति प्रश्ने, उत्तरम्-न तद्वैक्रियं किं त्वकोणमहानसुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ।सुधर्मस्वामिनोऽपि पश्चा- सीलब्ध्यैव तत्परमा तावज्जातमिति । २० प्र० सेन. ३ स्कवनोत्पत्तिः। सोऽप्यष्टौ वर्षाणि विहृत्य जम्बूस्वामिने गणं उल्ला । गौतमपतङ्गहतपसि पतहे प्रथम यन्नाणकं मुच्यते त. समर्प्य सिद्धिं गतः।१२७। कटप०६ कण । “कुन्दोज्ज्वल कीर्ति- प्राणकं ज्ञानस्यार्थे समायाति,अन्यथा वा.तत्तपःकरणं कुत्र प्रन्थप्ररः, सुरभीकृतसकलविष्टपाजोगः । शतमख शतविनतपदः,श्री. मध्ये प्रोक्तमस्तीति प्रभे, उत्तरम्-गौतमपतहतप श्रागौतमगणधरः पातु" ॥१॥ कर्म०१ कर्म०। ( सर्वैव गौतमगण- चारदिनकरग्रन्थे प्रोक्तमस्ति,परं तत्र नाणकमोचनमुक्तं नास्ति, धरवक्तव्यता 'इंदनूह' शब्दे प्रथमभागे ५४० पृष्ठे अन्यत्र च
यदि कापि प्रसिद्धं नाणकमोचनं तदा तद ज्ञानव्यं न भवनिरूपिता । मगधेषु नन्दिग्रामे कणवृत्तिकगौतमस्य ' एसणास- ति, तेन यथायोगं मानार्थ यतीनां वैद्याद्यर्थ वा व्यापारणीमिई' शब्देऽत्रैव भागे ७३ पृष्ठे कथा)अन्धकवृष्णेः पुझे,अन्त०। यमिति । ११० प्र० सेन०४ उदा० । तस्स णं अंधगरिहस्स रमो धारणी नामं देवी होत्या।
गोयमकेसिज्ज-गोतमकेशीय-न । त्रयोविंशे उत्तराध्ययने, स. वमो-तए णं सा धारणी देवी अप्पया कयाई तंसि तारि
३५ समः। संगसि सयणिज्जसि एवं जहा महवझो सुमिणं देसणं क
जिणे पासि त्ति नामेणं, अरहा लोगभए । हणा जंमं वायत्तणं कनाउ य जोवणं पाणिग्गहणं कला
संबुछणा य सम्वन्नू, धम्मतित्ययरे जिणे ॥१॥ पासादनोगा य णवरं गोयमकुमारे णाम भट्ठएहं राय
पार्श्व इति नाम अहंन अजूत तीर्थकरोऽजत कीरशःस जिनः बरकमाणं एगदिवसेणं पाणिं गेएहावेति अट्ठ उ दाउ, ते
परीषदोपसर्गजेता, रागद्वेषजेता वा, पुनः कीरशः स पार्श्वजिणं काले णं ते णं समए णं अरहा अरिहनेमी आदिकरे० मः,लोकपूजितः लोकेन त्रिजगता अर्चितः,पुनः कथम्नूतःसः!, जाब विहरति । चउबिहा देवा आगया,कएहे विनिग्गते,तते [संबुझप्पा ] संबुद्धात्मा तत्वावबोधयुक्तात्मा, पुनः कीरशः णं काले णं तस्स गोतमस्स कुमारस्स जहा मेहे तथा णि
स पार्श्वः, सर्वज्ञः, पुनः कीदृशः पार्श्वः?, धर्मतीर्थकरः धर्म एव ग्गते धम्म सोच्चा जणवरं देवाणप्पिया ! अम्मापि
भवाम्बुधितरण हेतुत्वात्ती धर्मतीर्थ करोतीति धर्मतीर्थकरः,
पुनः कीदृशः? जयति स्म सर्वकर्माणीति जिनः,द्वितीयजिनवियरो आपुच्छामि देवाणुप्पियाणं एवं जहा मेहे कुमारे जाव
शेषणे श्रीपार्श्वस्य मुक्तिगमनं सूचितं, तदा हि श्रीमहावीरः अणगारे जाए ईरियास मितेजाव इणमेव णिगाथं पावयणं प्रत्यकं तीर्थकरो विहरति, श्रीपाश्वनाथस्तु मुक्ति जगामेति ना. पुरतो काउंविहरति । तते णं से गोतमे अप्पया कयाती अर-1 हो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामा- तस्स रोगप्पश्वस्स, पासी सीसे महायसे । तियमादीयाई एकारम अंगाई अहिज्जति, अहि- केसीकुमारसमणे, विजाचरणपारगे ॥२॥ जित्ता बहुहिं चनत्थ० जाच भावेमाणे विहरति ।। तस्य लोकप्रदीपस्य श्रीपाश्वनाथतीर्थकरस्य केशीकुमारः तं भरहा अरिहनेमी अमया कयाती वारवतीतो णगरीतो शिष्य आसीत्, कुमारो दि अपरिणीततया कुमारत्वेन एव श्रमणंदणवणातो पमिणिक्रवमइ, पडिनिक्खमइत्ता वहता
रणः संगृहीतचारित्रः कुमारश्रमणः केशीकुमारश्रमयः। कथम्न
तः सः?.महायशाः महाकीर्तिः,पुनः कीदृशो?,विद्याचरणपारगः मणवयविहारं विहरति,तते णं से गोतम अणगारे अप या क
ज्ञानवारित्रयोः पारगामी ॥२॥ ताई जेणेव अरहा अरिहनेमी तेणेव उवागच्छति,उवागवित्ता
श्रोहिनाणसुए बुके, सीससंघसमाउले । अरिहं अरिहनेमि तिक्वुत्तो आयाहिणपयाहिणं वंदति, नम.
गामाणुगाम रीयंते, सावत्यि नगरिमागए ॥ ३ ॥ सति,एवं वयासी-इच्छामिण नंते ! तुजोहिं अब्भणुमाते स
स केशीकुमारभ्रमणः श्रावस्त्यां नगर्याम् आगतः,किं कुर्वन् ? माणे मासियभिक्खुपडिमं उपसंपज्जित्ताणं विहारित्तए, एवं | माननाम रीयन्ते इति ग्रामानुग्रामं विचरन्. कीरशः?, [श्रो. जहा खंद ओतहा नारस निवपडिमाओ फासेति,गुणरयणं हिनाणसए बड़े इति] अवधिज्ञानश्रुताभ्यां बुद्धोऽवगततत्व:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org