SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ ( ए५५) अभिधानराजेन्द्रः । गोनास बाबाने महापावसनाराज्यानायासिता पोचने चार्य गोमांसान्यनेकधा भक्तितवान्, ततो नारको जातः, ततो वाणिजामनगरे विजयसार्थवाहमद्रामायेपोनिन पुत्रो जातः, स च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन त स्वादनेन च चतुष्पथे विरुध्य व्यापादितो नरकं जगामेति । स्था० १० ३००। विपा० । (गोधास व कल्यताप्रतिपदं द्वितीयमध्ययनं सर्वे कर्मविपाकदशानां द्वितीयाऽध्ययनसूत्रम्"" द्वितीयभागे ७४६ पृष्ठे वचम् )। गोथुन - कौस्तुभ पुं० मणिविशेषे, स० । - प्रथमवेलन्धर गोस्तूप पुं० प्राच्यां लवणसमय नागराजनिवासनू पर्वते, स०५२ सम० । स्था० । प्रथमवेबन्धनागराजे, जी०३ प्रति० स० एकादशजिनस्य प्रथमशिष्ये, 1 अस्य द्वितीय नामार्थइति ० ति०] मानुष्योत्तरस्वा फूटे उत्तरदिक द्वी गोधून - कौस्तु-पुं० । गोथुभ' शब्दार्थे, स० । 4 गोधूमा गोस्तूपा स्त्री० [पाश्चात्यस्यानपर्वतस्य पाश्चात्य यांबाया स्था०३४०३४०] पूर्वदिम्याम्यजनपर्वतस्यापरम्यां मन्दारिया जी०३ प्र०ि त०] दक्षिणपात्रत पर्वतस्य पश्चिमायां दिशि नवमिकाम्या शुकाप्रमहिष्या 1 राजधान्याम्, स्था०४ वा० २उ० नि० । गोदास- गोदास - पुं० । भद्रबाहोः प्रथमशिष्ये, कल्प०८ कुण तस्मान्निर्गते गये का । कल्प० ८ क्षण । वीरजिनेन्द्रस्य नवानां गणानां प्रथमे, स्था० ६ ठा० । गोदेव- गोदेव त्रि० गोशब्देन खुरककुद विषाणसास्नाला लाद्यवयवसंपन्नः पशुरुच्यते, तत्र विधेयता लक्ष्यते । ततो गौरिव विधेयानि देवानीन्द्रियाणि यस्य स तथा । जितेन्द्रिये, - • गोभिर्भूतार्थगर्भाभिर्वाग्भिर्दीव्यति स्तौति । गोदेवप्रशंसके ०गा०| गोदोहिया-गोदोहिका - स्त्री०) गोर्दोहनं गोदोड्कििा, तद्वद्या- | श्री गोदोदिका दशा० ७ ० स्था० गोदोहनप्रवृत्तस्येवाप्रपादतला ज्यामवस्थानक्रियायाम्, पञ्चा० १८ विव० गोदोकानमा - वीरासणगोदोई, मुलुं सच्चे पिता कति । ते पुण पमुच चे मुसा अभिग्ग पप्य ॥ अनन्तरोका समानां मध्याद वीरासनं गोदोहिकासनं मुकरना शेषास्थानादीनि सर्वापि तासां कल्पन्ते ब्रा सूत्रे ताम्यपि प्रतिषिद्धानि तत्कथमनुज्ञायन्ते इत्याह-तानि पुनः शेष स्थानानिवेशं प्रतीत्य कल्पन्ते न पुनरभिग्रह न Jain Education International सूत्राणि पुनरप्यानि तमु भवति अभिप्रविशेषास्थानानि यतीनां न कल्पन्ते सामान्यतः पुनरवक्ष्यकादिवेलायां यानि क्रियन्ते तानि कल्पन्त एव । वृ० ५ ० । गोध-गोध-पुं० देशभेदे, तद्वासिनि जने च । प्रज्ञा०४ पद । गोपुच्चात्रियगोपुच्छसंस्थानस्थित त्रि कृत गोपुच्छ संस्थान संस्थिते, जी ० ३ प्रति० । गोपुच्को ह्यादो स्थूलोऽन्ते सूक्ष्मस्तद्वत् । स्था० ५ ० २ ० रा० । गोय गोकन गोवृष्ठास्पतिले पानके, २०१५ ०१ ४० गोपुर - गोपुर-१० गोभिः पूर्वते इति गोपुरम्प्रतोद्वारे । गोमय उत्त० ६ श्र० । प्रतोली कपाटमित्यन्ये । प्रश्न० १ आश्र० द्वार । प्राकारद्वारे, रा० । ज्ञा० । पुरद्वारे, चं० प्र० ४ पाहु० । "पागार कारसा गं, गोपुरट्टालगाणि य" । (१८) उत्त० १ ० गोप्पय-गोष्पद-नं० । गोपदमिते क्केत्रे, "जहा समुद्दो तहा गो प्पयं" अनु० । गोप्पलेड़िया-गोत्रलेखा श्री० [अल्पशा सका था य भूमिं गावः प्रलिहन्ति तस्याम, आचा० २ चू० । गोफणा - गोफणा - स्त्री० । चर्मदवारकामयेऽये 'गोफण ' इति प्रसिके, स० । गोल-गोल - पुं० शरणमनिवेशवासिनि स्वनामख्याते ब्राह्मणे यस्य शालायां मङ्कलिपुत्रो गोशालो जातः । भ०१५० १ ३० । स्था० । श्रा० म० । गोपालं-गोमा - पुं० गोजयुकन्दको गो भकालकः "गोभादो विष बहुरूपनको यो वेब" यथाभलिन्दगोभ कुकसा शोदन निस्सयमवाचमित्या दि सर्वमेकत्र मिलितं भवति । व्य० १ उ० । गोभर गोम-पुं० शालिभद्रस्य पितरि राजगृहवासि ष्ठिनि स्था० १० arot मोभूमि-गोपि श्री० गोवभूमी । । ० ० १ ० " ततो विहरता सामी गो िवश्चेति, तच्छ अडवीवणे सयगावी चरंति" प्रा० म० द्वि० ततः स्वामी गांभूमिं गतः ततो राजगृहे श्रष्टमं वर्षावासम् । कल्प० ६ कण । गोमंस-गोमांस-पुंग गवां मांसे, गोमांसाऽनक्षणात्केचिद् मोक्षं वदन्ति । सूत्र० १० अ० । गोमम - गोमृत - पुं० | गौश्वासौ मृतश्च । गोशवे, जी० ३ प्रति० । विवा० ॥ गोमढदेव - गोमदेव - पुं० । ऋषभदेवस्य बाहुबलैश्च प्रतिमाभेदे, उत्तरापथे कलिङ्गदेशे गोमतः श्री ऋषभः, दक्षिणापथे गोमदेवः श्रीः ०४ गोमय - गोमय- पुं० न० । गोः पुरीषम् - मयट्, अर्धचदिः । गोपुरीषे, वाच० । छगणे, भ० ५ श० २० । गोकरीषे, नि० चू० । गोमयप्रतिग्रहणे दोषा जे भिक्खू दिया गोमयं पनिगाहेत्ता दिया गोमयं कार्यसि व लिपेज वा विलिपेज वाला विपितं वा साइज्जइ ॥ ३७ ॥ जे भिक्खू दिया गोमयं पनिगाहेत्ता रति कार्यसि वणं आलिंपेज्ज वा विलिपेज्ज वा आक्षितं वा विलितं वा साइ[इ] ॥ ४० ॥ जे भिक्खू रा गोमयं पभिगाता दिया कार्यसि व आलिपेज वा विलिपेश वा अलितं वा विपि वा साइज ॥ ४१ ॥ जे शिक्खू रति गोमयं पमिनाना रचि कार्यसि वर्ण आलिया विलिपेज्ज वा प्रापितं वा विलितं वा साइज्जइ ॥४२॥ चक्कभंगसुतं उच्चारेथव्वं, कायः शरीरं व्रणः कृतं, तेण गोमयेन सत् विलिप परिसि रिवासिते बडगे पडल तबकाचिखिको आादिया दोसा चउमंगे । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy