SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ (४१) अभिधानराजेन्कः गुरुकुलवास तेषां मूलभूतः प्रथमकारणं, भणित उक्तः, श्राचारः प्रथममङ्गं तस्य प्रथमसूत्रे " सुयं मे श्रउसंतेणं भगवया एवमक्वायं " इति वचनरचनाप्रकारे यथाहुरुवास गुरुपादपच्छायासेवनम् । श्रयमत्र भावार्थ:- श्रीसुधर्मस्वामी ज म्बूस्वामिनं कथयांत स्म श्रुतं मया वसता भगवतः समीपे निष्ठता दमामर्थमिति का नरस्य भावार्थः सर्वे धर्मार्थना गुरुसेवा विधेयेति । यस्मादेवं तस्माइसेसिष्ठेसत्र गुरुकुले चरणार्थी चारित्रकामी । तथा च गच्छे वसतो गुणः"गुरुपरिवारो गच्छो, तत्थ वसंताण निजरा विचला। विणया तहा सारण - माईहि न दोसपमिवती ॥ १ ॥ विषो वहाव रजिस सकले नि, वित्रेश्रो पावर न मर्हि " ॥ २ ॥ नयागने यतेराहारफिरेवमुपधारित्रकहेतुघुष्यतेः यदुक्तम्"असतो असं नस्थि चारिचमि असते, सव्वा दिक्खा निरत्थीया " ॥ १ ॥ तथा- " जिणसासणस्स मूलं, भिक्खायरिया जिणेहिं पद्मता । इत्थ परितप्यमाणं तं जासु मंदसदी " ॥२॥ बिनमध्ये दुष्करेष प्रतिभासते इत्ये काकिना से विधेयक ज्ञानादिनामेन कार्यम्मूलभूतं चारित्रमेव पालनीयं मूले सत्येच सामचिन्ता ज्यायसीतिमेवं षोः यतो दन्त गुरुपायाद्वितीय व्यपेक्षाभावालाभस्यातिदुर्जयतरत्वात् कणे कृणे परिवर्तमान परिणामेने का किया विरेन पालयतुं शक्यते तथा बोम्एगानियस्स दोसा, पी साणे तदेव पमिणीय भिक्खविसोहिमन्वय, तम्हा सविइजए गमणं" ॥१॥ तथा "पिलिज्जे सणमिको" इत्यादि । ततस्तद्भावे कथं मूसभूतं चारित्रमेव पालनीयमित्याद्युक्तम् ? अथ कश्चिद् गाढदाढर्घाशयः शुको दिनाऽपि निर्वाहयेदात्मानं सोऽपि " सव्वजिप पडिकुटुं अणवत्थाथेरकप्पभेश्रो य ॥ एगो य सुयाउतो, विरार तवसंजरा ॥१॥ इति विराधकत्वाच सुन्दरतामास्कन्दति ॥ १२७ ॥ तथा चाड् सूत्रकारःएयस्स परिच्याया मुकुंद विन सुंदरं भणियं । कम्पाइ वि परिसु, गुरुप्रणावचिणो विंति ॥ १२० ॥ एतस्य गुरुकुल वासस्य, परित्यागात्सर्वतो मोचनेन, शुद्धोवादि युद्धनैकप्रमुखम् श्रादिशब्दात् युद्धोपाश्रय्वस्त्रपात्रादिपरिग्रहः । न सुन्दरं शाभनं भणितं निगदितमागमकैरित्युपस्कारः । तथाच - जीवाऽनुशासने तदुक्ति:"सुदा जतो, गुरुकुलबागाइड विषेश्रो । सरस्स सरपिच्छायाविणो ॥ १०० ॥ ६० र० । एवं गुरुबमा का सलगच्गुणबुडी || अणवत्या परिहारो, ति गुणा एमाईया || १३|| एवं मूल गुणसमन्वितं गुरुममुञ्चता, सन्मार्गोग्रमं च कारयता, गुरुबहुमानः कृतो भवति, कृतज्ञता चाराधिता नवति, सकल २३६ Jain Education International गुरुकुलवास गगुणवृदिस्था मर्यादा) परिहारः कृतो भवति । एवमादयो गुणा भवन्ति । ध० २० । अत्रानुशासनम् गच्छे गुरु चिप प केई चरति धम्मत्थी । तंपि न संगयमेयं, जम्हा सुत्ते इमं भणियं || ए मायादिसमुदाय, गुरुवयश्ध सूरिभाषेतं, 'चिय' शब्द समुचयार्थः परिहत्य केपि केवन, चरन्ति पर्यट न्ति, धर्मार्थिनश्चारित्रप्रयोजनाः, तदपि गच्छत्यागादिकं न के पूर्वोकमित्यपिशब्दार्थ मे गादि यस्मात्सू उपदेशवदास्येदं पुरोवर्ति भणितं उक्तमिति गाथार्थः ॥ ६६ ॥ कुंजतो, गुरुकुलचागाइनेह किन्नेभो । सवरस्स सरक्खपिच्छ-त्य घायपायाचित्रणतुल्लो ॥१००॥ शुकादिमः शुचित तु जिकाssदि, आदिग्रहणाच्छेषानुष्ठानग्रहः, गुरुकुल त्यागादिना गुरुशिकारद्वारेण प्रवचने योद्धयः । किविशिष्ट शयरनपेय सरजस्कास्तापसविशेषाः तेष पियान मानिस घातविनाशः तत्र पादान विदेशीजायापो तनाव सेन . तुल्यः सदृश इति गाथार्थः ॥ १०० ॥ भावार्थस्तु कथानकावसेयः । तथेदम्-किलर नरपतेरवा मीनके मनाक् दग्धाः कृतानि च तेषां जातानि ततो नरपतिना वैद्यः पृष्ठः- कपनेते या भविष्यन्ति तेनोक-यदि मायूरपिनम् इत्युके न दानयनार्थ निजपुरुषा यावते परिभ्रम्य समता राम्रः समीपे चितैः देव न कुत्रापि मयूराङ्गने सन्ति मुरायान्तेदितानि धारयति न च जीवन्तो मुञ्चन्ति इदमेव तेषां व्रतम् । राज्ञोक्तम्-यद्येवं ततो " तान् समानयंत पिच्छान् परं प्रायनिजचरणा न जगतो ते तत्र जम् सान्नाशयति पादास्पर्शनमरोस र गुणरा र्गस्य ते पर्यटन्ति, तस्मादुत्तरगुणसङ्गेऽपि शुद्धभक्ताभ्यवहारल क्षणे गपवाऽऽसितव्यमिति । इदानीं गुरुवचना करणे सिद्धान्तगाथामाहदसवालसोड़ मास मामखमणाहिं । करितो गुरुवर्णतसंसारिओ भवि ॥ १०१ ॥ उत्तानार्था ॥ १०१ ॥ " यदि पुनर्गगुरु सर्वथा निचिलो भवति तत भागमोक्तविधिना स्पजनीयः परं कालापेक्षा बोउम्यो विशिष्टतरः तस्योपसंपद् ग्राह्य न पुनः स्वः स्थानम्यमिति हृदयम् एतो जीवानुशिष्टिमाददेवाएँ विहामिदो सपंजरे गच्छवास गुरुवयणे । जीव ! तुमं चिरचित्तं, करेसु ता सिद्दिसिहरं व ॥ १०२ ॥ देलया लीला "विद्यामिति” देशीमायाविनाशितं दोषा रामात जीवननिरोधकत्वापरं तेन तस्मिन् गाने उलणे जीव! आत्मन् भवान् स्थिरं निश्चलम् अनुस्वारोऽत्र प्राकृतत्वात् लुतः, चित्तं मानसं कुरुतत् किमिव शिखरे शिखरमिव प For Private & Personal Use Only 1 1 www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy