SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ ( एश्ए ) गुडिव गुणपमिवस- गुणप्रतिपन्न - त्रि० । गुणाः मूलोत्तररूपास्तान्प्रतिपन्नः, गुणैः प्रतिपन्नः पात्रमिति कृत्वा गुणैराश्रितो गुणप्रतिपन्नः । मूलोत्तरगुणसम्पन्न, नं० । अभिधानराजेन्द्रः | गुणपुरिस - गुण पुरुष - पुं० | व्यायामविक्रमधैर्यसत्वादिप्रधाने पुरुषे, सूत्र० १ ० ४ श्र० । गुणपेहि ( ) - गुणप्रेक्षिन - पुं० । गुणान् श्रप्रमादादीन्प्रेते - छीलश्च यः । श्रप्रमत्तादौ दश० ॥ श्र० २ उ० । यो यस्य या वन्तं गुणं पश्यति तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्स्वप्युदास्ते । तस्मिन् कर्म० २ कर्म० । गुणवल्लभ - गुणवलभ-पुं० । प्राकृतभाषानिबरू नेमिनाथचरित्रकाव्यकृत्याचार्ये, जै० ६० । गुणमंत - गुणवत् - त्रि० । पिएडविशुद्ध्याद्युत्तरगुणोपेते, माचा० २ श्रु० १ ० ६३० । गुणमवगुणमद्दत्त्र० । गुणैर्महति, श्रावण २ अ० । गुणरयण - गुणरत्न-त्रि० । गुणा एव रत्नानि यस्याऽसौ गुणरनः । रत्वस्वरूपगुणभृते श्रा० म० प्र० । सोमतिलकसूरेस्तृतीये शिष्ये, पुं० । ० ४ अधि० | तपागच्छीय देवसुन्दर सृरिशिष्ये, सच विक्रम संवत् १४५६ मिते विद्यमान आसीत्, षम्दर्शनसमुच्चयटीकां क्रियारत्नसमुच्चयनामानं च ग्रन्थं व्यरीरचत् । जै० इ० । गुणरणिहि - गुणरत्ननिधि-पुं० । ज्ञानादिमाणिक्यनिधाने, पञ्चा० ७ विव० । Jain Education International गुणरय वियरण-गुणरत्नवितरण - न० । सम्यक्त्वबीजसम्यग्दर्शनादिलक्कणगुणमाणिक्यविश्राणने, पञ्चा० ७ विव० । गुणरयण संत्रच्छर--गुणरत्नसंवत्सर - न० । तपोनेदे, भ० । इच्छामि णं भंते! तुज्जेहिं अन्माए समाणे गुणरयणं संवच्छरं तवोकम्मं यत्रसंपजित्ता एवं विहरित्तए । ग्रहासुहं देवाप्पिया ! मा परिबंधं करेह । तए णं से खंदए - गारे समो भगवया महावीरेणं अभगुम्पाए समाले० जाव नमसिचा गुणरयणं संवच्छरं तवोकम्मं उवसंपज्जि - ताणं विहरइ । तं जहा-पढमं मासं चनत्थं चरत्थेणं - निक्खिणं तवोकम्पेणं दिया ठाणुकुकुए सूराभिमुद्दे - यावणभूमी यावेमाणे रतिं वीरासणेणं अवाउमेण य, दोघं मासं छ बट्टे अनिक्खित्तेगं दिया ठाणुकु सूराजिमुहे यावणभूमीए आयावेमाणे रत्ति वीरासणेणं वाउमेण य, एवं तच मासं अट्ठमं अमेणं, चउत्थं मासंदसमं दस मेणं, पंचमं मासं वारसमं वारसमेणं, ब्रहं मासं चोदसमं चोदसमेणं, सत्तमं मासं सोलसमं सोलसमेणं, अमं मासं अट्ठारसमं द्वारसमेणं, नवमं मासं वीस मं वीसइमेणं, दसमं मानं बावीस बावीसइमेणं, एक्कारसमं मासं चवीसमं चडवीसइमेणं, वारसमं मासं बच्चीसहमं मेणं, तेरसमं मासं अट्ठावीसइमं अट्ठावीस इमेणं, चोदसमं मासं तीसइमं तीसइमेणं, पन्नरसमं मासं वत्ती - २३३ For Private गुणरागि चनत्तीसमं चउत्तीसदिया ठाणुक्कुमुए सूयावेमाणे रतिं वीरासणेणं सइमं बत्तीसइमेणं, सोलसमं मामं इमेणं अनिक्खित्तेणं तवोकम्मे राभिमु यावणभूमीए वाउ मेणं । गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण सत्रिनागवर्षेण यस्तिपसि तद्गुणरचनसंवत्सरम् । गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तत् गुणरत्न संवत्सरं तपः इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति । एवं चायम् "पारस वीस चडवी- स चेव चडवीस पावसा य । चडवीस एक्कवीला, घनवीसा सत्तवीसा य ॥ १ ॥ तीसा तेतीसा वि य. चवीस वीस अठवीसा य । तीसा बत्तीसा विय, सोलसमासेसु तबदिवसा ॥ २ ॥ पारस दस पंच चउर पंचसु यतिचितिष्ठिति । पंचसु दो दो य तहा, सोलस मासेसु पारणगा " ॥ ३ ॥ इह च यत्र मासे श्रष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते, नावन्त्यग्रेतनमासादाकृष्य पूरणीयानि अधिकानि चाग्रेतनमा तव्यानि । (त्थं चत्थेणं ति ) चतुर्थ भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम, इयञ्चोपवासस्य संज्ञा, एवं पष्टादिकमुपवा सद्वयादेरिति । (अणिक्खित्तेणं ति ) अविश्रान्तेन ( दियति ) दिवा, दिवस इत्यर्थः । (गलुक्कुरुप त्ति ) स्थानमासनमुकु 'दुकमाधारे पुतालगनरूपं यस्याऽसो स्थानोत्कुटुकः । (वीरासणेणं ति ) सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्यैव यदवस्थानं तद्वीरासनं, तेन । ( श्रवाउडे यति) प्रावरणाभावेन च । भ० २ ० १ ० | झा० । गुणरयण सायर- गुणरत्नसागर- पुं० गुणा महाव्रतादयस्त एव रत्नानि विशिष्टफलहेतुत्वात् सर्ववस्तुसारत्वाच्च गुणरत्नानि तान्येव बहुत्वात् सागर इव सागरः समुद्रो गुणरत्नसागरः । पा०| रत्न कल्पप्रभूतगुणे, " जे श्र इमं गुणरय णसायरमविराहिऊण तिष्ठि संसारा ” मूलगुणात्मनि नि० चू० १४० । मूलगुणादिसंपन्ने च | प्रश्न० ५ संव० द्वार । गुणरहिय-गुणरहित- त्रि० । गुणविकले सदोषे, दर्श० । गुणराग - गुणराग- पुं० | वन्दनीयाईदादिगताईत्वभगवत्वादिगुणबहुमाने, पञ्चा० ६ वि० । गुणरागि- गुणरागिन - पुं० । गुणेषु गाम्भीर्य्यस्थैर्य प्रमुखेषु रज्यतीत्येवं शीलो गुणरागी । प्रव० २३८ द्वारा गुणिपक्षपातकृति दशगुणविशिष्टे श्रावके, स हि गुणपपातित्वादेव सगुणान् बहु मन्यते निर्गुणांश्चोपेक्षते । ६० १ अधि० । पञ्चा० । इदानीं गुणरागिगुणमाहगुरागी गुणवंते, बहु मन्न निग्गुणे उवेश | गुणसंग पवत्त, संपत्तगुणं न मइले || १६ || गुणेषु धार्मिक लोकभाविषु ग्ज्यतीत्येवं शीलो गुणरागी, गुणभाजो यतिश्रावकादीन् बहु मन्यते मनःप्रीतिभाजनं करोति यथा श्रहो ! धन्या एते, सुत्रब्धमेतेषां मनुष्यजन्मेत्यादि । तर्हि निगुणान्निन्दतीत्यापन्नम्, यथा-देवदत्तो दक्षिणेन चक्षुषा पश्यती Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy