SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ (२१) अभिधानराजेन्द्रः । गुपाहाय | मषम् [जस सि] यशः कीर्तिनाम [नायविपदसति] ना. विमान दशकामति, एतासां षोडशप्रकृतीनां सूक्ष्म संपराये बन्धस्योच्छेदो भवति एतद्वन्धस्य साम्परायिकत्वादुत्तरेषु च साम्परायिकस्य कषायोदयहणस्याभावादिति। [नि बाधत] त्रिषु उपशान्तमोदक्षीण मोह सजोगिकेवलिगुणस्थानेषु सःतबन्धः, सातस्य योगप्रत्ययस्य द्विसामयिकस्य तृतीयमये थानाभावादिति भावः, न साम्परायिकस्य, नस्य कषायप्रत्ययत्वात् । - भाग्यसुधाम्बोनिधि" उनीमोदा, केवलि पगविधा पुण दुसमयविश्य स्स बंधगा न उण संपरायस|१| इति । [श्री सजोगि त्ति ] रुमरुकमणिन्यायात्सातबन्धास्पेसंबधाने पच्छे सातपोऽस्ति योगमायायनोसरायोगि केलिगुणस्थाने, योगाभावात् ततोऽबन्धका प्रयोग केवल उस परिक्षा प्रथमा तिन दो चल विश्वमिच्छविरह-पथश्या सायमोसाहतीसा जोगे बितिपचइया - हारगजिएवज्ज सेसाओ || ३ || प्रत्ययशब्दस्य प्रत्येकं संबन्धाच्चतुःप्रत्ययिका सातलक्षणा प्रवृतिः। मत्प्रत्यधिक पोडश तयः मिथ्यात्वाविर तिप्रत्ययिकाः पञ्चत्रिंशत्प्रकृतयः । योगं विना त्रिप्रत्ययिका मियायाविरतिपाय प्रत्यधिकाऽऽहारक द्विक जिनयोः शेषाः प्रकृतय इति गाथाऽक्षरार्थः । भावार्थः पुनरपम्-सातनकणा प्रकृतिश्चत्वारः प्रत्यया मिथ्यात्याविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका " अतोऽनेकस्वरात्। " ७।२ । ६ । इति (हम) प्रत्ययः मिथ्यात्वादिभिधतुर्भिरपि प्रत्य पैः खातं यत्यर्थः । तथादि-सामियाब भ्यत इति मिथ्यात्वप्रत्ययं शेषा अप्यविरत्यादयस्त्रयः प्र स्वःसन्ति प्राधान्येन विवक्षित स्वात् तेन तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव मिध्यात्वानावेऽप्यविरतिमत्सु सास्वादनादिषु बध्यत इति अविरतिप्रथम सदेव काययोगवत्सु प्रमत्तादिषु संप यावसानेषु बध्यत इति रूपायप्रस्थथम योगययस्तु पूर्वतदन्तर्गत विषयते । सदेोपशान्तादिषु केवल योगयासुमि ध्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययम् । इत्येवं सातलक्षण प्रकृतिश्चतुःप्रत्ययिका तथा मिथ्यात्व प्रत्ययिकाः बोश प्रकृतयः । इह यासां कर्मस्त वे " नरयतिग जाइथावर च हुंडाय व बेघ, नपु मिच्छं सोलंतो " इतिगाथावय येन नारकत्रिकादिषोडशप्रकृतीनां मिथ्यारन्तः उक्तः ता मिथ्यात्वप्रत्यया जयन्तीत्यर्थः राज्ञाये बध्यते तदभावे तर सास्वादनादिषु न कयमत इत्यन्ययव्यतिरेका मिश्यात्वमेवाssसां प्रधानं कारणं, शेषप्रत्ययत्रयं तु गौर्णामिति । तथा मिथ्यात्वा चिरति प्रत्ययिकाः पञ्चत्रिंशत्मकृतयः तथा दि "सामणि तिरि थप दुहरा ति मागि संघ चड नियइति सूत्रानतिक त्रिक प्रभृतिपञ्चविंशतिप्रकृतीनां सास्वादने बन्धव्यवच्छेद् उक्तः । तथा " वरनरतियविकार इति सूत्रायययेन वज्रऋषभनारायादीनां दशान प्रकृती देशप बन्धव्यवच्छेद उक्तः । एवं च पञ्चविंशतेर्दशानां च मीलने पञ्चप्रकृतयो मिध्यात्याविरतिप्रत्यधिका पताः शेषप्रत्यये सुगार यामादादिति भावः तिष श्राहारकद्विकतीर्थ करनामवजः सर्वा अपि प्रकृतयो योगयकित्यधिका भवन्ति मिष्याविरतेषु सपायेषु च सर्वेषु सूक्ष्म सम्परायासानेषु यथासंभवं बध्यन्त इति मिध्यात्वाविरतिकपात्र प्रत्ययनिधाभवत्यर्थः । उपशालमोहादिषु केपयोगवत्सु योगा बन्यो नास्तीति योगप्रत्यययजनमन्यपश्यतिरेकसमराम्यात्कार्य कारणतावस्येति हृदयम् । आहारकशरीराद्वारकाङ्गोपाङ्गलकणाद्वाराकसकरनामनोस्तु प्रत्ययः "संमतगुणनिमि तित्ययरं संजमेण श्राहारं " इति वचनात् संयमः सम्यक्त्वं चादिभिहित इतोह तद्वजनमिति । उक्तं प्रासङ्गिकम् । कर्म० ४ कर्म० | पं० सं०। " 35 तो यति] बन्धस्यान्तोऽनन्तश्च बन्धशब्दस्याप्रे षष्ठीनोपः, प्रा कृतत्वात् तमु भवति यत्र हि गुणस्थाने पास बन्धहेतुव्यवच्छे] [स्त्र सांस्यान्तः पयानमध्याद खाने व्यवधिप्रबन्धन प्रकृतीनां मयाविरक्ति काययोगा बन्धहेतवः तेषु मिथ्यात्वं तत्रैव व्यवच्छिन्नं ततश्च मिष्याटिगुणस्थाने तासां बन्धस्यान्त तत इतरेषु कारणकल्पेन बन्धभावादितरासां बन्धस्यानन्तः। तत उत्तरेष्वपि तद्व कारणता कल्पेन बन्धाभावात् । इत्येवमयेध्वपि गुणस्थानेषु प्रकृतीनां स्वस्वबन्ध हेतुव्यवच्छेदाऽव्यवच्छेदाज्यां साकल्यचैकस्वशाद्बन्धस्यान्तोऽनन्तश्च भावनीय इति । १२॥ कर्म्म २२ कर्म | [5] गुणस्थानकेषु बन्धहेतवः । अधुना बन्धस्य मूल हेतून गुणस्थानकेषु चिन्तयन्नाह इस पर पतिगु चतिदुगपचओ मंचो (२) । [ इस च परा तिमुले इत्यादि] पटना-एकस्मिन् मिवाकरो मध्यावर पिप्रायवा तयो यस्य स चतुःप्रत्ययो बन्ध नवति । अयमर्थः- मिथ्यात्वादिभिश्चतुर्भिः प्रत्ययैर्मिथ्यादृष्टिगु स्थानकवर्त्ती जन्तुर्ज्ञानावरणादि कर्म बध्नाति । तथा चतुर्षु गुणस्थानकेषु सास्वादनमिश्राविरतदेशविर तिलकणेषु त्रयो मिथ्यात्ववर्जिता अविरतिकषाययोगल कणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति । अयमर्थः- सास्वादनादयश्चत्वारो नित्यादेश गुणस्थानके पद्यपि देव विविरतिशब्देने सर्वविरतेरेव विवक्तित्वादिति । तथा पञ्चसु गुणस्थानकेषु प्रमत्ताप्र मतापूर्वकरणादि सूक्ष्म संपदा पाययोगाभियौ यस्य स द्विप्रत्ययो बन्धो भवति । इदमुकं जबतिमिध्यात्वादिरतिप्रत्ययस्येतेभ्य मात्रा कपयोग प्रत्ययद्वयेनामी प्रमत्तादयः कर्मबध्नन्तीति । तथा त्रिषु उपशान्तमदीयमोहसयोगिकेवलिरामेषु गुणस्थानकेषु एक पत्र मिध्यात्वाविरतिरूपायाभावात् योगः प्रत्ययो यस् स एकप्रत्ययो भवति । श्रयोगिकेवली भगवान् सर्वयाऽप्य भारत मूल गुणस्थानकेषु ॥ ५२ ॥ २३१ Jain Education International गुण हाण संप्रत्येतानेव मूलबन्धहेतून विनेयवर्गानुप्रहार्थमुत्तरप्रकृतीराधियन्तियन्नाह For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy