SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ एसणा अनिधानराजेन्द्रः। एसणा मेऽप्येवमेव दोषान् शोधितवन्त इति । "नेव एसहीपुवमा जं पु- घुपणगपरंपरे परित्तेसुपए चेव य गुरुगा, होति अणंते पररिसजगेतईए वोच्छिन्नो सिद्धिमग्गे" श्ह प्रत्यक्षेणोपमानवस्तु- ट्ठाणे " इति प्रसकाये अनन्तरप्रतिष्ठितं गृह्णतचतुर्लघुकं परंना परोक्षमुपमेयं साकादनुपत्रज्यमानमपि साध्यते शास्त्रे सोके- परप्रतिष्ठितं गृह्मतो मासलघु त्रसकाये “चतुलहुगा अनंतरऽवस्थितिः ततोऽत्रापि प्रत्यक्षमाणेन सांप्रतकालीनसमवसरण- परंपरहिए लहुगो" इतिवचनात् एवं परजीवनिकायेषु प्रसक्नेषणाशोधनेन परोक्षमपि तीर्थकरकान्नाविसमवसरण- त्येकेऽनन्ते मिधे च पृथिव्यादौ बीजे च प्रत्येके अनन्ते मिश्रे साधूनामेषणाशोधनं साध्यते इति "नेव एसहीणुवसत्ति" चानन्तरं परंपरं च प्रतिष्टितमाददानस्य प्रायश्चित्तमिति । अपि च श्रीमन्महावीरस्वामी श्रीसुधर्मस्वामी जम्बूस्वामीचेति अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह । वीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनवत्तृतीये एमेव य पिहियाम्मि, लहुगा दमम्मि चेव अपरिणए । च पुरुषयुगे निर्वृते सति सिद्धमार्गः क्षपकश्रेणिकेवलोत्पत्या वीसुम्मिस्से पण गं, अगंतवीए य पणगगुरू । दिरूपो व्यवग्निः न पुननिदर्शनचारित्ररूपः शास्त्रपरिजापितस्तस्येदानीमध्यनुवर्तमानत्वात्ततश्च यदि तेषां साधूनामुक एवमेव अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यं किमादिदोषशोधनं नाभविष्यत् ततस्ते सिद्धमार्गमपि नासादयि मुक्तं भवति यथा निक्षिप्ते प्रायश्चित्तमुक्तमेवं येन अव्येण सध्यन् अतो निश्चीयते तेऽपि नगवन्त श्त्यमेवैषणाशुकिं कृतव चित्तेनाचित्तन मिश्रेण वाऽनन्तरं परक चापि धीयते तत्रापि एव्यं नवरमचित्तेन गुरुकेण पिहिते गृहतश्चतुर्गुरुकं संहरन्त इति । वृ०१०। (१२) विस्तरेण दशस्वेषणादोषेषु प्रायश्चित्तमाह । णे येन मात्रकेण भिकां दातुकामस्तत्र यदि किंचित्प्रक्षिप्तं वर्तत तदन्यत्र संहृत्य ददात तच्च संन्हियमाणमद्यापि अपरिणतंतससरक्खे ससणिके, पणगं अहुगा दुगुंछसंसते ।। स्मिन्नपरिणते अव्ये संहते गृहतश्चत्वारो बघुकाः । दायके प्रउक्कुट्टएंते गुरुगो, सेसे सम्बेसु मासलह ॥ गनिते नपुंसके चत्वारो गुरुकाः। पिजनकर्तनश्लक्ष्णखएडकशथिते पञ्चविंशतेर्दोषाणां मध्ये यच्छङ्कितं तनिष्पन्नमाप- | रणप्रमईनप्रवृत्तेषु प्रत्येकं मासलघु। शेषेषु दायकदोषेषु चद्यते । प्रायश्चित्तं म्रक्षिते सरजस्केन सचित्तमिश्रपृथिवीकायर- त्वारो लघुकाः । नन्मिश्रे सचित्तानन्तमिश्रे चतुर्गुरु । मिधानजोम्रक्षितेन हस्तेन मात्रकेण वा भिक्षां गृह्णतः पञ्च रात्रिन्दि- न्तमिश्रे मासगुरु । सचित्तप्रत्येकमिश्रे चतुर्खघु । प्रत्येकमिश्रमिश्र वानि । सचित्तमिश्रापकायस्निग्धेन हस्तकेन मात्रकेण वा मासनघु। विष्वक नन्मिश्रे प्रत्येकबीजोन्मिश्रे बघुरात्रि दवपञ्चभिक्षामाददानस्य पश्च रात्रिंदिवानि , अचित्तेन जुगुप्सितेन कम् । अनन्तबीजोन्मिने गुरु रात्रिदिवपञ्चकम् । अपरिणते द्रव्याविष्ठामूत्रमद्यमांसल शुनपलाए सुप्रभृतिना म्रक्षितेन गृह्यमाणे परिणते कायनिष्पन्नं ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपचत्वारो गुरुकाः, गुडवृततैलादिभिरपि कीटिकासंसक्तैनंकि- रिणता तनिष्पन्नमित्यर्थः। तत्र पृथिव्यादिष्वपरिणतेषु चतुर्मघुकतमाददानस्य चत्वारो लघवः । पुरःकमणि पश्चात्कर्मणि च म्। अनन्तवपरिणतेषु चतुर्गुरु । नक्तंच “दव्यापरिणते चउलहचतुर्लघुकाः । अन्ये मासलघु प्रतिपन्नवन्तः। उत्कुट्टिते अनन्ते- पुढवादीचउगुरू अनंतेसु । नावापरिणते “दोहं तु हुंजमाणेणमेसचित्ते वनस्पतिकायिके मासगुरु चूऽप्यनन्ते सचित्ते मास- गो तत्थ निमतए" इत्येवं रूपेषु अघुको मासः "नावापरिणते लघु गुरु सेसेसु सम्वेसुमासलहु" परीते प्रत्येके कुट्टिते चूर्मिते वा गो" इति वचनात् लिप्ते आधेषु त्रिषु भङ्गेषु चत्वारो बघुकावप्रत्येक मासगुरु, मिश्रेपरीते सर्वत्र मासलघु अनन्ते मासगुरु । रमभङ्गेऽनेषणायां चतुर्गुरवः । गर्दिते प्राधेषु त्रिषु नङ्गेषु प्रत्येक तथा मृत्तिकालिप्तहस्ते यावन्तः सेटिकादयो मृत्तिकाया भे-| चतुर्बधुकं चरमभङ्गे नाचीर्णम् ।। दास्तेषु सर्वेषु मासलघु । निक्षिप्ते प्रायश्चित्तमाह । सजोगसइंगाले, अणंतमीसे चनगुरू होति । चनलहुगा चनगुरुगा, मासो बहुगुरुयपणगलहुगुरुगं । कुछति परितणंतर, मीसे वीए य अणंतपरे य॥ वीसुम्मीसे मासो, सेसे लघुका य सव्वेसु ॥ प्रत्येकं सचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो लघुकाः संयोजना विविधा अन्तर्बहिश्च । तत्रान्तःसंयोजनायां चत्वारो प्रत्येकसचित्तपरंपरप्रतिष्ठितमपि चत्वारो लघवः अनन्तस लघवः बहिः संयोजनायां चत्वारोगुरुका अन्ये चान्तर्बहिर्वा संचित्तानन्तरप्रतिष्ठितमादानस्य चत्वारो गुरुकाः। अनन्तसचि योजनायां चत्वारो गुरुका इति प्रतिपन्नाः।प्रमाणातिरिक्तमाहारतपरंपरप्रतिष्ठितमपि गृहतश्चत्वारो गुरुकाःप्रत्येकमिश्रान यति चत्वारो लघवः (सइंगालेत्ति) साङ्गारे आहार्यमाणे न्तरप्रतिष्ठितं परप्रतिष्ठितं वा गृहतो मासलघु । अनन्तरं चत्वारो गुरुकाः, सधूमे चतुर्बधु निष्कारणे चतुर्दघु सचित्ता नन्तमिश्रे चतुर्गुरुकम् । एतच्च प्रागेव स्वस्थानेऽन्निहितम् । तथा परंपरया वा प्रतिष्ठितमाददानस्य मासगुरु । बीजेषु परितेष्वमन्तरं वा प्रतिष्ठितं गृह्वतः पञ्चरात्रिदिवानि लघुकानि। अन विष्वगुन्मिधे पृथिवीकायादिभिः प्रत्येकर्मिश्रे लघुको मासोऽन न्तैरुन्मिश्रे गुरुकः ( सेसे बहुगा उ सब्वेसुत्ति) शेषेषु सर्वध्वपि न्तेषु गुरुकानि । अन्ये तु ब्रुवते प्रत्येकमिश्रेऽनन्तरं परं वा प्रति प्रहणषेणाभेदेषु ग्रासैषणाभेदेषु चत्वारो लघुकास्ते च तथैव ष्ठितमाददानस्य लघु रात्रिंदिवसपश्चकम् । अनन्ते अनन्तरं परं वा प्रतिष्ठितं गृह्णतो गुरुकमिति । तथापरे प्रत्येके सचित्तमनन्त योजिताः । वृ०१०। (१३) पिएमैषणा च पिामग्रहणप्रकारास्ताश्च सप्त तथा चाह । रप्रतिष्ठितं गृह्णतश्चतुर्लघवः परंपरप्रतिष्ठितं मासलघु।तथा प्रत्येके मिश्रे अनन्तरप्रतिष्ठितमाददानस्य लघुको मासः परं सत्त पिंडेसणाओ पमत्ताओ सत्त पाणेसणाप्रो परणपरप्रतिष्ठितं गृहातो लघुरात्रिंदिवपञ्चकम् । अनन्ते मिश्रेऽनन्तरं त्ताओ॥ प्रतिष्ठिते मासगुरु परंपरप्रतिष्ठिते गुरु रात्रिंदिवपश्चकमिति । पिएम समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिएमषणाउक्तं च “पुढवी श्राऊ तेल, परित्ते चेव तह य वणकाये । चउ- स्ताश्चैताः "संसहमसंसघा, उकडं तहप्पनेविया चेव ४ा उम्लहु अणंतराम्मि, सचित्ते परंपरे मासो।मासाणंतरलहुगो, न- हिया ५ पम्गहिया, ६ उझियधस्मा, यससमिया" ॥१॥ त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy