________________
(१३) भाभिधानराजेन्डः।
गुणट्ठाण (मस्तिस्वभाव इति) अति गुणप्रस्तावनायांप्रथममस्तिस्व- विशे० । मंशे, अनु० । गुपयते संख्यायते इति गुणः । अनु० । प्रावस्तु एष स्वरूपण निजकीयरूपेण अर्थरूपता कन्ययाथात्म्य "गुणकारके त्ति गुण पकारसं " पा०। (मूलगुगाा उत्तरगुणास्वरून्यस्वकेत्रस्वकालस्वन्नावैश्वनावरूपता एब केया,कस्मात् ।। श्व लेशतः कपिलेन चौरणामुपदेशे दीयमाने 'कपिल' शम्दे (स्वभावपरजावाभ्यामस्तिनास्तित्वकीर्तमात्) यथा स्वनावेन तृतीयभागे ३६० पृष्ठे दर्शिताः) मस्तित्वं स्वभावोऽस्ति, तथैव परजावन नास्तित्वं स्वभावोऽप्यास्ति,ततोऽत्र मस्तिस्वभावः कारणी वर्तते,कथं तत्?,अस्तिस्वना
गुणो -गुणतस-प्रव्य० । कार्यत इत्यर्थे, भ० २ श १० उ०। बोदितत्र निजरूपेण भावरूपताऽस्ति,यथा परस्वजावेन नास्ति- गुणकर-गुणकर-त्रि० । कम्मनिर्जरालकणोपकारकरणे, पस्वजावानुभवन,तथा निजनाचेन स्वजावानुभवनमपि जायते, प्रत | शा०५ विव०। रममत्र कार्यरूपोऽस्तिस्वनाव इति ॥१३॥ (न चेदिति) चेद्य-गुणकरणाणकरण-न। योजनाकरणे, प्रा. चू०१०। दि अस्तिस्वनाबो नाङ्गीक्रियते, परभावापेक्षया यथा नास्ति
या यथा नास्ति- गुणानां प्राप्ती, भा०म० द्वि०। त्वं, तथा स्वभावापेक्षयाऽपि नास्तित्वावलम्बने सति सर्व जगदिदं प्रपच्यमानव्यतिकरमपि शून्यं भवेत्। तस्मात् स्वतन्या
गुणकार-गुणकार-त्रिका प्रत्यासराशी, स०५४ सम उपेक्षया अस्तिस्वनावः सर्वथैवाङ्गीकरणीयः, परभावेन परद- गुणकारय-गुणकारक-त्रि । येन गुणकेन गुरुयते तस्मिन्, ज्याद्यपेनयापिनास्तित्वस्वभावोऽप्यवश्यमङ्गीकर्तव्य इत्यर्थः। । विशेलानि च। तथा च परभावेनापि सतामस्तिस्वनावमलीकुर्वतां सर्व
गुणगणाघ-गुणगणोघ-पुं० । गुणनिकरप्रवाहे, पो०१५ विवा स्वरूपेण अस्तित्वे जायमाने च जगदेकरूपं भवेत; तत्तु सकमशास्त्रव्यवहारविरुषमास्त, तस्मात्परापेक्षया नास्तिस्वना- गुणग्गाहिय-गुणग्राहिक-त्रि०। गुणं गृहाति, गुण-प्रह-णिनिव एव समस्ति [अन्या०]।
कप्रत्ययः । गुणग्रहणशीले, पा० । गुणानुरक्ते चा ध० ३अधिक। (१२) स्वमाना एवं गुणाः
गुणचंद-गुणचन्छ-पुं०। साकेतेश्वरचन्द्रावतंसकराजस्य प्रिअनुपचरिताः स्वीय-जावास्ते तु गुणाः खनु ।
यदर्शनायां जाते पुरे, प्रा० म०वि०। " मुणिचंदो राया गुणएकाव्याश्रिता गुणाः, पर्याया उत्नयाश्रिताः ।।१०।।
चंदो युवराया" प्रा० चू०१ अ० । स्वनामख्याते मुनौ, पि० । एवं स्वभावोपगता गुणास्तु,
अन्यो ऽपि गुणचन्छनामा नणी बैक्रमीये ११३६ वर्षे
बजशास्खायां चान्द्रकुले सुमतिवाचकस्य शिष्य आसीत, तेन नेदेन सम्यक् कथिताश्च योग्याः।
च मागभ्यां महावीरचरित्रं रचितम । ०३० । शतमुख. अहित्क्रमाम्नोजसमाश्रितानां,
पुरे चन्डिकाभतरि श्रेष्ठिनि, सागरदत्तस्य श्रेष्ठिनः पुत्रे प्रि. जव्यात्मनां ज्ञानगुणार्यमत्र ॥ १८ ॥
यद्गुलतिकापतौ, पिं०। (अनुपचरितेति ) अत्र दिगम्बरप्रस्तावना वर्तते. 'काय गुणजत्तिब-गुलयत्नवत्-त्रि० । गुणेषु यतमाने, १०१००। स्वसमयेऽपि उपस्कृता वर्तते,परंतु अत्र किमपि चिन्त्यं वर्तते, मुणजोग-गुपयोग-पुंग कमादिगुणसंपन्धे, प्रश्न १ सम्बद्वार। सेन तद् दृरखं निराचिकीर्षुराह-अनुपचरिता उपचारवर्जिता
गुणहाण गुणस्थान-न० । गुणा शानदर्शनचारित्ररूपाः जीवस्वये निजकीयस्वजावाः ते गुणाः,गुणानां हि सहनावित्वाऽपचा
जाबविशेषाः, तिष्ठन्ति गुणा अस्मिन्निति स्थानम् । गुणानामेव रोन विद्यते । निष्कर्षस्त्वयम्-स्वभावो हि गुणपर्यायान्यां भिन्नो न स्यात, तस्मात् योऽनुपचरितो नावः स एव गुण इति, अथ
शुध्याप्रिकर्षापककृतः स्वरूपभेदे, प्रव०१० कार । कर्म। यश्च उपचरितः सपर्यायः कथ्यते । अत एव च्याश्रिता गुणाः,
परमपदप्रासादशिखरारोदणसोपानकल्पे, कर्म कर्म। मि. मभयाश्रिताः पर्यायाः।तथोक्तमुत्तराध्ययने गाथाद्वारा-"गुरपाण
थ्यारश्चादिकेऽयोगिकेवलिपर्यवसाने जीवानां स्वरूपानेदे, मासो दब्च, एगदब्वस्सिया गुणा । सक्वणं पज्जवापं तु, उ.
श्रा० चू० ५ ०। दी। पं० सं० । कर्म०। भनो अस्सिया प्रवे" (उत्त०२८ अ०) इति ॥१७॥ यदि च
विषयसूचीस्वजन्यादिग्राहकेणास्तिस्वभावः, पररुच्यादिग्राहकेणं नास्ति
(१) गुणस्थाननिर्वचनम् । स्वनावः, स्यादिस्वभावोपगता गुणाः खनावसहिता इत्युपग
(२) गुणस्थानानि चतुर्दश । म्यते । तदोजयोरपि व्याधिकविषयत्वात् सप्तभनयामाद्यद्वि.
(३) गुणस्थानान्तरम् । तीययोभनयोः द्रव्यार्थिकपळयार्थिकाभयेण प्रक्रिया नज्येतेत्या
(५) कायस्थितिः, काममानम् । चत्र बहुविचारणीयम् । एवमनया रीत्या स्वभावाः स्वभावयुक्ता
(५) गुणस्थानानां जीवस्थानानि । गुणाश्च देन प्रकारकथनेन सम्यक शास्त्रोक्तरीत्या कथिताःप्र- (६) तेम्वेव जीवस्थानेषु गुणस्थामप्रकटनम् । काशिताः,श्रीमद्वाचकमुस्थयशोविजयपाठकमतल्लिकारचितप्रा
(७) गुणस्थानकेषु बन्धः।। कृतपारष्टा लिखिता इत्यर्थः। किमर्थमत्र कस्मै कार्याय कथि
(८) गुणस्थानकेषु बन्धहेतवः। ता,इति प्रयोजनपद,ज्ञानगुणार्थ, केषाम् . अईतां वीतरागाणां () उदीरणास्थानानि गुणस्थानेषु । कमाश्चरणास्त पवाम्भोजानि कमलानि तत्र समाश्रितानां श- (१०) गुणस्थानकेषु भावाः। रणीनूतानां भव्यात्मनां जव्यलोकानां कानगुणा मया कथिता (११) मार्गणास्थानेषु गुणस्थानानि । इत्यर्थः॥१८॥ द्रव्या०१३ अध्याग विविधार्थसम्वादरूपे प्रामाएब- | (१२) गुणस्थानकेषु मार्गणास्थानानि । हेती,सागुण्यन्ते संख्यायन्ते ति गुणाः । पिण्डशुध्यादिषु, (१३) उपयोगाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org