SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ गीतिया अन्निधानराजेन्द्रः। गीय गीतिया-गीक्किा-स्त्री०। पूर्वाळसरशापरालक्षणायामार्या- कंसिकादिशब्दविशेषः ४ काकस्वरमश्लक्ष्णमश्राव्यस्वरम, याम्, जं०२ वक्त ताहेश्मो गीतियं पगिया-सुट्ट गाश्यं सुद्ध अनुनासं नासाकृतस्वरम् ६, पते पर दोषा गीतस्य भवन्ति । पाइयं" । प्राच० ४ मा । मौ० । कक्षाभेदे, हा १ अष्टौ गुणानाह७०१०। पुष्पं रत्तं च अनं-किगं च वत्त च तहेवमविघुटुं। गीय-गीत-न । मै भाबे । गाने, जं. २षक । प्रश्न । महुरं समं मुसलिमें, अह गुणा होतिगेअस्स ।।२।। जी० । उत्त।का। कर्मणि क्तः ।ध्रुवकादिन्दोनियले वृ०१ नरकंगसिरविसुद्धं, च गीयते मउअरिभित्रपदवकं । उ० । नाट्यवर्जिते, औः । तातच्चलिते, जीत गये, प्रइन०५ समतानपच्चुखेवं, सत्तस्सरसीजरं गेअं ॥२५॥ सम्ब० द्वार गीतं पदस्वरतालावधानात्मकं गान्धर्वमिति भर अक्खरसमं पदसम, तानसममयसमगहसमं वादि । तादिशास्त्रवचनात् । जं। तं । त्रिविधं गीतम्-तथा गीतक नीससियोससिअसमं. संचारसमं सरा सत्त ॥२६॥ ला, सा च निबन्धनमार्गश्रमिकमार्गभिन्नमार्गभेदात् त्रिधा । तत्र-“सात स्वरात्रयो प्रामाः, मुर्छना एकविंशतिः । ताना स्वरकलाभिः सर्वानिरपि युक्तं कुर्वतः पूर्णम १, गेयरागेण एकोनपश्चाशत, समाप्तं स्वरमएमलम"॥१॥श्याच वि. रक्तस्य भावितस्थ रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाण शाखिलशास्त्रादवसे येति । स०७२ सम। करणादलस्कृतम ३, अक्षरस्वरस्फुटकरणाधक्तम् ४, विको शनमिव यद्विम्बरं न भवति तदविघुटम ५, मधुमत्तकोकिस्वरप्रपूरणानन्तरम् लारुतवन् मधुरस्वरम् ६, तामवंशस्वरादिसमत्वगतं समम ७, सत्त स्सरा को वा, हवंति गीयस्स का हवइ जोण।। स्वरघोलनाप्रकारेण शुझातिशयेन लनतीव यत् सुकुमालं कन समया ओसासा, कन वागीयस्स आगारा? ||१|| तत् सुललितम् । एते अष्टौ गुणा गीतस्य भवन्ति, पतद्विरहितं सच सरा नानीओ, हवंति गीयं च रुइयजोणी न । तु बिमम्बनमात्रमेव तदिति । किश्चापक्षक्षणत्वादन्येऽपि नीतगु. णा भवन्ति, तानाह-चकारो गेयगुणान्तरसमुथयार्थः। उर:कपायसमा ऊसासा, तिमि य गीतस्स आगारा ॥३०॥ एशिरोविशुद्धं च । अयमर्थः-यपुरसि स्वरो विशालस्तीरोभाईमनयारभंती, समुबहता य मज्म्यारम्मि । विशुद्ध,कएठे यदि स्वरो वर्तितोऽतिस्फुटश्च तदा करविशुरूअवसाणे उज्जुत्ता, तिमि विगीयस्स आगारा ।।१॥ म, शिरसि प्राप्तो यदि नाऽनुनासिकस्ततः शिरोविशुद्धम। अथ इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिशादिशाभ्यो विझे या उर:कएनशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु या इति। "सत्तस्सरा को गाहा"इह चत्वारःप्रश्नसूत्राः। कुतः यत्रीयते तदुरस्कएशिरोविशुद्ध, गीयते, गेयमिति संबध्यते। इति कस्मात् स्थानात् सप्त स्वरा उत्पद्यन्ते, का योनिरिति का। किविशिष्टमित्याह-मृकं मृदुनाऽनिष्टुरेण स्वरेण यहीयते जातिः,तथा कति समया येषु ते कनिसमया उच्चासाः किंपरिमा तन्मृदुक,यत्राक्षरेषु घोलनया संचरन् स्वरो भवतीति घोलनाणकामा इत्यर्थः। तथा प्राकाराः आकृतयः, स्वरूपाणीत्यर्थः। उ बहुलं रिभितं, गेयपदैर्व विशिष्टविरचनया रचितं पदं च सरमाह-"सत्तसरा नाभीओ" इत्यादि गाथा स्पष्टा, नवरं रुदितं द्वन्द्वः, ततश्च पदत्रयस्य कर्मधारयः । ( समतालपोवं योनिः समानरूपतया जातियस्य तदा रुदितयोनिकम,(पायस ति)तालशब्देन हस्ततालसमुत्थः, उपचारानन्दो विवक्षित, मा उच्छासा) यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्सम मुरजकांसिकादिगीतोपकारकाऽऽतोद्यानां ध्वनिः प्रत्युतकेपः, या उभासा गीतेर्भवन्तीत्यर्थः। प्राकारानाह-[आईगाहा] प्रयो नर्तकीपदप्रोपलकणो वा प्रत्युतकेपः, समौ गीतस्वरेण गीतस्याकाराः स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते संबन्धः। तालप्रत्युत्तेपौ यत्र तत्समतासप्रत्युतक्केपम् । (सत्ससरसीकिं कुर्वाणा इतिमाह-(आरभंति) आरम्भमाणाः गीतामिति ग भरंति) अकरादिभिः समं यत्र तत्सप्तस्वरसीजरं गीतमिति । म्यते,कथं जूतमित्यादि [प्राइमन ति] आदौ प्रथमतो मृठ कीम ते चामि सप्त स्वराः-(अक्सरसमं गाहा ) यत्र दोघेऽक्करे सम प्रादिमृत, तथा समुदहन्तश्च कुर्वन्तश्च महता, गीतध्यने दी? गीतस्वरः क्रियते, हुस्वे इस्वः. सते प्लतः, सानुनासिके रिति गम्यते । मध्याकारे मध्यभागे तथा अवसाने च कृपयन्तो तु सानुनासिकः तदकरसमं, यदीतपदं यत्र स्वरे अनुपाति गीतध्वनि मन्डीकुर्वन्ते इत्यर्थः । प्रादौ मृदु मध्ये तारं पर्यन्ते | भवति तत्रैव गीते गीयते तत्पदसम, यत्परस्परानिहतहमन्दं नीतं कर्तव्यम, प्रत पते मृतादयनयो गीतस्याकारा स्ततालस्वरानुसारेण गोयते तत्तानसम, श्रृङ्गदाचिन्यतरभवन्तीति तात्पर्यम्। वस्तुमेयनाङ्कलीकोशकेन समाइततन्त्रीस्वरप्रकारो लयः, त मनुसरता स्वरेण यनीयते तल्लयसमं, प्रथमतो बंशतन्यादोसे अट्ठगुणे, तिमि अवित्ता दोइ नणिईयो। दिनियः स्वरो गृहीतस्तत्समानस्वरेण गीयमानं प्रहसम, जो नाही सो गाशहि, सुसिक्खिो निःश्वसितोसितमानमनतिक्रमती ययं तनिःश्वसितोरंगपज्झम्मि ॥२॥ चुसितसम, वंशतव्यादिवेवाशुलिसंचारसमं यत्रीयते तजीभं दुभमुप्पित्य, नत्तानं च कमसो मुणेमळ । रसंचारसमम् । एवमेते स्वराः सप्त भवन्ति । इदमुक्तं प्र. कागस्सरमणुणासं, ग्रोसा होति गेअस्स ॥२३॥ वति-एकोऽपि गीतस्वरोऽज्ञरपदादिग्निः सप्तभिः स्थानः सह पम् दोषा वर्जनीयाः,तानाह-भीतमुत्त्रस्तमानसं यद् गीयते सामस्त्यं प्रतिपद्यमानः सप्तधास्वमनुजवतीत्येते सप्त स्वरा श्त्यको दोषः १बुतं स्वरितम् २ 'उप्पित्थं श्वासयुक्तं, त्वरितं अकरादिभिः समा दर्शिता भवन्तीति गीतचयः सूत्रबन्धः। च। पाठान्तरेण "रहस्स ति" इस्वस्वरं, लघुशब्दमित्यर्थः । उ. सोऽएगुण एव कर्तव्य इत्याहचालमुव्यावल्यार्थे, अतितालमवस्थानताखंचत्यर्थः। तामल निहोसं सारमंतं च,ऊजुत्तमसंकिय । १२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy