SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ( १) गिलाण अभिधानराजेन्डः। गिलाण परितावणाभावे, अप्पत्तियकूयणाईया।। ज्यते, अकासेच याचमानं ग्लानं यते-याबद्वेला नयति ताव. प्रथमां रात्रि परिवासयतश्चतुर्गुरुकाः, द्वितीयां रात्रिमादौ प्रतीकस्य, ततो वयमानीय दास्याम इति। न पुनर्ब्रयते-न दा बयमिति। कृत्वा सप्तभी रात्रिनिश्चरमम् । तद्यथा-द्वितीयां रजनी परिवासयति पद लघवः तृतीयस्यां षद गुरवः, चतुर्थी छेदः, पञ्चम्यां अय केत्रे ग्लानस्यानुवर्तनामाहमुलं,षष्ठयामनवस्थाप्यम.सप्तम्यां पायश्चिकम् । अथ भावनिष्पन्न- तत्येव अमगामे, बुच्छंतरऽसंथरंत जयणाए । माह-"परितावणा" इत्यादि पश्चाद्धमा परितापनादिनावनि संथरणेसणमादि, च्छन्नं कमजोगि गीयत्ये॥ पन्नं मन्तव्यम् । तथा स परितापितः सन्नप्रीतिकं करोति चतुलघु, कूजन सशब्दाक्रन्दनम, श्रादिग्रहणादनायोऽहं, न किम प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम् , तत्र यदि न लप्यमी मह्यं प्रयच्छन्तीत्यवमुद्दाहं कुर्यात् ततश्चतुर्गुरुकम्। ज्यते तदा अन्यनामेऽपि, अथासावन्यनामो दुरतरस्ततो (बु च्वंतरत्ति) अन्तराले अपान्तरालग्रामे उषित्वा द्वितीये दि. अथ परितापनादिपदं व्याख्यानयति ने भानयन्ति, अर्धवमप्यसंस्तरणं भवति, ततः (संधरंतजयअंतो वहिं न सन्नइ,परितावएपदयमुच्चकिच्छकानगए।। णाप त्ति) अकारप्रश्लेषादसंस्तरतो सानस्यार्थाय यतनया पचत्तारि उच्च बहु गुरु, छेदो मूलं तह दुगं च ।। श्वकपरिहाण्या गृहन्ति । अथ खानार्थ व्यापूतानां परिचरक्षेत्रस्यान्तर्बहिर्वा न सभ्यते इतिकृत्वा ग्लानस्यानागाढा काणां संस्तरणं तत (एसणमाइत्ति) एषणादोषेषु, आपरितापना भवति चतुर्बघु, श्रागाढपरितापनायां चतुर्गुरु, दिशब्दादुद्दमादिदोषेषु च, पञ्चकपरिहाण्या यतितव्यम् । अथ दुःखापुःख्ने षट् लघु, मू मूनें षट्शुरु, कृच्छ्रपाणे वेदः, प्रतिदिवसं ग्लानप्रायोग्यं न लज्यते ततश्चन्नमप्रकट कृतयोगी, कृस्ट्रोच्चासे मूलं, समवहते अनवस्थाप्यं, कासगते पाराश्चि गीतार्थों वा तत् प्रायोग्यं द्रव्यं परिवासयन्ति । यथाकार्णि तच्छेदश्रुतार्थः प्रत्युच्चारणासमर्थः कृतयोगी, यस्तु च्छेदश्रुकम । एवं तावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते तार्थ श्रुत्वा प्रत्युच्चारायतुमीशः स गीतार्थ उच्यते । एष द्वा रगाथासमासार्थः। अंतो वहिं न लब्भर, संथारगमहयमुच्चकिच्छकालगए। अथैनामेव विधरीषुराहचत्तारि छच्च लहु गरु, दो मूलं तह दुगं च ॥ पमिलेह पोरसीओ, वि अकाचं मग्गणा उ सग्गामे । भतिचमढिते के अन्तर्वा बहिवळ संस्तारको न लज्यते, ततो खितंतो तदिवस, असशविपासे व तत्य वसे ॥ सामस्थानागाढपरितापनादिषु चतुर्लघुकादिकं तथैव प्राय अपिशब्दः संभावनायाम, यदि सुलभं कश्यं ततः प्रत्युपेक्वां, श्चित्तं द्रष्टव्यम्। सूत्रार्थपौरुप्यौ च कृत्वा स्वग्रामे अनबनाधितस्य मार्गणा भत्र परिष्ठापतापदं समुद्घातपदं च गाथायां साकानोत ततो मा नून्मुग्धविनेयवर्गस्य व्यामोह तिकत्वा कतन्या, भथैवं न लन्यतेऽनोऽर्थपौरुषी हापयित्वा, यद्येवसाकादभिधानार्थ मिमां गाथामाह मपि न लज्यते, ततः सूत्रपौरुषी परिहाप्योत्पादनीयम् । अथ त थापि न लभ्यते, धुर्सभं वा तत् अन्यं, ततः प्रत्युपेकणां, दे परितावमहादुक्खे, मुच्छामुच्छे य किच्छपाणगते । अपि च पौरुष्यो अकृत्वा स्वग्रामे अनवजाषितं मार्गयन्ति, स्व. किच्चुस्सासे य नहा, समुघ ए चेव कालगते ॥ प्रामे अनवभाषितं न लन्यते, ततः केत्रान्तः सोशयोजन केगतार्था । उक्तं लुब्धकद्वारम् । वृ.१२०नि०चू। प्राज्यन्तरे परप्रामे पौरुषीद्वयमपि कृत्या अनवभाषितमुत्पाद. (१८) अथानुवर्तनाद्वारमाह यन्ति;अत्राप्यर्थपौरुष्यादिहापना तथैव इष्टव्या । अथ तत्राप्यनअणुयत्तणा गिलाणे, दबट्टा खा तहेव वेजहा। षभाषितं न सभ्यते, ततः स्वक्षेत्रस्वग्रामयोरवभाषितमुत्पाद्य तदिव समानयन्ति, अथ स्वकेत्रे तहिवसं न प्राप्यते, ततः परअसती अन्नो वा, आणेनं दोहि वी कुज्जा ॥ केत्रादपि तद्दियसमानेतव्यम् । अथ केत्रबहिर्तिनो यतो प्रामाग्लानप्रायोग्यं यत् जक्तपानादि कन्यं, स एवार्थः प्रयोजनं. देरानीयते तन्न प्रत्यासनं, किंतु दूरतरं, न तद्दिवसं न प्राप्यव्यार्थस्तमुत्पादयद्भिग्लानस्यानुवर्तना कर्तव्या (तहेव बे ते, ततः परकेत्रादपि तद्दिवसमानेनव्यम् । अथ क्षेत्रबाहिर्तिप्र. बहुति) तथैव वैद्यस्यार्थमुत्पादयद्भिानस्यानुवर्तना विधे स्यायातुं शक्यते, विनाशि वा तद् द्रव्यं मुग्धादिक, ततःप्र. या। यदि स्वग्रामे द्रव्यवैद्ययोरजावस्ततोऽन्यप्रामादपि न्य. त्यालनग्रामस्यासति, विनाशिनि वा उज्ये गृहीतव्ये अपराहे वैद्यावानीय द्वाज्यामप्यनुवर्तनां कुर्यात् । गत्वा तत्र रात्री वशेत, उषित्वा च सूर्योदयवेलायां गृहीत्वा अथैनामेव गाथां व्याचिस्यासुराह द्वितीये दिने तत्रानयन्ति । अथ दीयतरं तत केत्रम्, प्रविजाते उ अपत्थं, भणंति जायाम तं न लगन्नाणे। नाशि द्रव्यं च, ततोऽपान्तरालयामेरजन्यामुषिताः सूर्योदये तत्र विणि यहाणा अकाले, जा वेन न विंति न न देमो॥ गत्वा तद् व्यं गृहीत्वा भूयः समागच्चन्ति। ग्लानो यद्यपश्यं व्यं यानते ततःसाधवो भणन्ति-वयं याचामः, एतदेवाहपरं किं कुर्महे नबतामनिप्रेतं नूयो नूयः पर्यटद्भिरपि न लज्यते 'जे' अस्माभिः, इत्यं जणद्भिग्लानोऽनुवर्तितो भवति। यद्वा. वित्तवाहिया वाणे,विसोहि कोमि च तिन्नितो काढे। ग्नानस्याग्रतः पात्रकाण्युग्राह्य प्रतिश्रयान्निर्गत्यापान्तरालप पइदिवसमलन्ते, कम्मं समइच्चिओ उपए ।। थाद्विनिवर्तनां प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं युवते-वयं | केत्रबाहिर्वा गत्या प्रथममनवभाषित ततोऽवभाषितं पूर्व तगता अभूम परंन लब्धम्, भकाले पागत्या याचन्ते तेन न ल. दिवसे अनन्तरोकया नीत्या यथायोगमानयेत्। एष विधिरेषणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy