SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ (०६८) गाम अभिधानराजेन्द्रः। गामकंटक तीर्थकरा ति पदं विशेषतो जावयति शा० १ श्रु०१ अाइन्द्रियगणे च । उत्त० ३ अ0 । “यथा कुटुचरणकरणसंपन्ना, परीमहपरायगा महानागा। म्बिनः सर्वे-ऽप्येकीभूता भवन्ति हि ॥ तथा स्पराणां सन्दोहो, तित्यगरा नगवंतो, भावेण उ एस गामविही ॥ ग्राम इत्यानधीयते ॥१॥" इत्युक्ते म्बरसङ्घभेदे, पाच । चरणकरणमंपन्नाः परीपहपगजेतारो महानागास्तीर्थकरा "पएसि णं सत्ताई सराणं तयो गामा पमत्ता । तं जहा- स. जगाम,मजिकमगामे,गंधारगामे। सत्त स्सरा तो गामा,मुचणा भगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिधीज एगर्विसती"। स्था०७४.०। जनपदे च । वाच। प्रसूतिहेनवो भायमानतया प्रतिपत्तव्याः । एवं जिनादिष्वपिमावनीयम् । एष सोऽपि भावग्रामविधिमन्तव्यः। गामउम-देशी-ग्रामप्रधाने, देना०२ वर्ग। प्रतिमा अधिकृत्य जावनामाद गामऊम-ग्रामकुट-पुं०। प्राममहत्तरे, पृ० ३ उ०। जा सम्मनाचियाओ, पमिमा इयराण नावगमो । गाममे-देशी-उलेन प्रामन्नांतरि, दे० ना०५ वर्ग । भावो जड़ नस्थि तिहिं, नणु कारणकजओवयरो ।। | गामंतिय-ग्रामान्तिक-पुं० । ग्रामादिकमुपजीयन्तो प्रामस्थान्ते याः सम्यगनाविताः सम्यग्दृष्पिपरिगृहीताः प्रतिमास्ताःत्रावग्राम समीपे बसन्तीति प्रामान्तिकाः। दशा० १० । प्रामोपजीउच्यते, नेतरा मिथ्याधिपरिगृहीताः आह-सम्यग्नाविता अवि/ विनि तीर्थकविशेषे, सूत्र० २७०२ अ०। आचा० । प्रतिमास्तावदानादिनावशून्यास्ततो यदि ज्ञानादिरूपो भाव-गायकंटक-ग्रामकण्टक-पुं०। ग्राम इन्डियग्रामस्तस्य कण्टका श्व स्तत्र नास्ति ततस्ताः कथं नावग्रामो नवितुमर्हन्ति । उच्यते ग्रामकएटकाः । इन्द्रियवर्गप्रतिकूल शब्दादिषु. कएटकत्वं चैषां ता अपिडा भयजीवस्याककुमागदरिब सम्यग्दर्शना. पुःखोत्पादकत्वेन मुक्तिमार्ग प्रति विघ्नहेतुन्या च । उत्त० ३ घुडीयमानमुपलभ्यते, ततः कारणे कार्योपचार इति कृत्वा ता ० दशा औ० । काणानांचजनरुकालापेषु च । श्राचा०१ मपि भावग्रामो भएयते । थु० ८ ० ३ ०। प्रत्र परः प्राह साधुः क्रूरसस्वैरभित्रुतः संयमाचश्यते, पुःसहत्याद् प्रामकएवं खु नाचगामो, पिए हबमाई बिजह मयं तुब्नं । एटकानाम् । तानधित्याहएममवच्छं को गु हु, अविबरीतो वदिजाहि ॥ अप्पगे पडिजासन्ति, पमिपंथियमागता । यथा सम्यग्जावितप्रतिमानां कारणे कार्योपचारद्भावयामस्वं पडियारगता एते, जे एते एव जीविणो ॥ ॥ युध्माकं मतमभिप्रेतम, एवमेव निवादयोऽपि भावग्राम पर भवतां प्राप्नुवन्ति, तेषामपि दर्शनेन कस्यचित्सम्यग्दर्शनोत्पा अप्पेगे वह जुंजंति, नगिणा पिंमोलगाऽहमा । दात् । सूरिराह-पतत्वदुकमवाच्यवचनं, भवन्तमममञ्जमाला मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिता ॥ १० ॥ पितं विना को नु अविपरीतः सम्यग्रस्तुतस्ववेदी वदेत् , एवं विप्पमिवन्नेगे, अप्पणा न अजायगा। अपि तु नैवेत्यभिप्रायः। तमओ ते तमं जति, मंदा मोहेण पाउमा ॥ ११॥ कुत इति ?, आह (अप्पेगे इत्यादि) अपिः संभावने । एके के चनाऽपुत्रजा वि हु सम्मुप्पाओ, पास दद्दूण निएहए होजा। धर्माणः अपुण्य कर्माणः प्रतिभापम्ति धने-प्रतिपन्थाः मिच्चसहयसईया, तहा वि ते वजणिज्जाओ। प्रतिकूलत्वं तेन चरन्ति प्रातिपन्धिकाः साधुविद्वेषिणः, सद्भा बमागताः, कश्चित् प्रतिपथे वा दृष्या अनार्या एतद् ब्रुबतेयद्यपि हिनिहवानपि दृष्ट्वा कस्यचित् सम्यभर्शनोत्पादो संभाव्यते एतदेवंविधानां तद्यथा प्रतीकारः पूर्याचरितस्य भवेत् तथाऽपि ते मिथ्यात्वमतस्के तत्वाभिनिवेशः, तेन हता। कर्मणोऽनुभवमेके गताः प्राप्ताः स्वकृतकर्मफलमोगिनो य स्मृतिः सर्वज्ञवचनसंस्कारलकणा दुर्वातेन शस्यवधेषां ते एते यतय एवं जीवन्ति परगृहाण्यटन्तोऽन्तप्रान्तभोजिनो मिथ्यात्यहतस्मृतिकाः, एवंविधाइच बडीभिरसद्भावोद्भावना- दत्तादाना लुञ्चितशिरसः सर्वभोगवञ्चिता दु:खितं जीवन्तीति। भिरास्तां लोकचेतांसि विपरिणामयन्तः पूर्वसन्धमपि पीज. किश्च-(अप्पे इत्यादि) अप्येके केचन कुमृतिप्रस्ता मात्मनोऽपरेषां चोपघ्नन्तो दुरंदरेण वर्जनीया इति यतश्चैव. अनार्या वाचं युञ्जन्ति भाषन्ते-तद्यथैते जिनकल्पिकादयो मतो नैते भावग्रामतया नवितुमर्हन्तीति प्रकृतम् । नग्नाः, तथा (पिमोलग सि) परपिएममार्थकाः, अधमाः मलाअथात्र कतरेण प्रामेणाधिकार?, उच्यते बिलत्यात् जुगुप्सिता,मुण्मा लुञ्चितशिरस,तथा कचित्करमूआहारजवाहिसयणा-सणोवनोगेसु जो न पानग्गो। कृतक्षतः रेखाभिर्वा विनाङ्गा विकृतशरीरा अप्रतिकर्मशरी रतया वा कचिद्भोगसंलवे सनत्कुमारबत विनष्टाङ्गाः, तथोकतो एवं वयंति गाम, जेएऽहिगारो इदं सुत्ते ॥ जल्लः शुष्कप्रस्वदो येषां ते उज्जल्ला तथा असमाहिता अशोमाहारोपधी प्रतीतो, शयनं संस्तारकः, आसनं पीठादि. ए. जना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ॥१०॥ तेषामुपभोगेषु यः प्रायोग्यः। किमुक्तं भवति ?-एतानि यत्रक- सांप्रतमेतदभाषकाणां विपाकदर्शनायाऽऽह-(एवमित्यादि) पानि प्राप्यन्ते तमेतं प्रामं वदन्ति प्ररूपयन्ति सूरयो नात्र सू. पवमनस्तरोक्तरीत्या एके अपुण्यकर्माणो विप्रतिपन्नाः साधुसंश्रेऽधिकारः प्रकृतमिति व्याख्यातं ग्रामपदम् । वृ०१०। एवं मार्गद्वेषिणः प्रात्मना स्वयमकाः। तुशब्दादन्यषां च वियकिना मगरादीनामपि निक्केपपदानि व्याख्यातव्यानि। समूहे, आय०४ बचनमकुर्वाणाः सन्तस्ते तमसोझानरूपादुत्कृष्एं तमो यान्ति म०। आ० । जनसम्हे, अष्ट० ३ अए । दशकुलसाहसिके । गच्छन्ति । यदि वा-अधस्तादप्यधस्तनी गतिं गच्छन्ति । यतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy