SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ एसणा अनिधानराजेन्द्रः। एसणा एयाई वि य तिन्नि वि, जईण सीयाई होति गिण्हे वि ।। मात्रं सावशेषं द्रव्यम् ।। ७॥असंसृष्टो हस्तोऽसंस्ष्टं मात्र निरतेणुवहम्मइ अग्गी, तो य दोसो अजीप्पा ॥ पशेष द्रव्यम् ।। ८ ।। एतेषु चाटसु भङ्गेषु मध्ये नियमाधिश्व येन ओजस्सु विषमेषु भङ्गेषु प्रथमतृतीयपश्चमसप्तमेषु पहपतान्येव आहारोपधिशय्यारूपाणि श्रीणि यतीनां प्रीष्मेऽपि णमादानं कर्तव्यम् न समेषु द्वितीयचतुर्थषष्ठाएमरूपेषु । प्रीष्मकालेऽपि शीतानि नवन्ति तत्राहारस्य शीतता भिकाच इयं चात्र नावना । इह हस्तो मात्रं वा द्वेषा स्वयोगेन र्यायां प्रविष्टस्य बहुकगृहेषु स्तोकास्तोकसन यूहडेलालावात संसृष्टे भवतोऽसंसृष्टे वा न तवशेन पश्चात्कर्म संभवति किं उपधेरेकमेकवारं वर्षमध्ये वर्षाकालादर्वाक प्रवासनेन मलिनत्या तर्हि व्यवशेन तथा हि यत्र व्यं सावशेषं तंत्रते साध्वर्थ त् । शय्यायास्तु प्रत्यासन्नाग्निकरणाजावेन तेन कारणेन ग्रीष्म स्वरपिटते अपि न दात्री प्रहालयति नूयोऽपि परिवेषकालेऽप्याहारादीनां शीतत्वसंजयरूपेणोपहन्यते । अग्निर्जाग्रो णसंभवात् । यत्र तु निरवशेष व्यं तत्र साधुदानानन्तरं निवह्निः। तस्माश्चान्युपघातौ दोषाः (अजीमाइत्ति) अजीर्मवु यमतस्तव्याधारस्थाली हस्तं मात्र या प्रक्षालयति । ततो द्विनुत्तामान्द्यादयो जायन्ते । ततस्तकादिग्रहणं साधूनामनुज्ञातं तीयादिषु जङ्गेषु ब्ये निरवशेषे पश्चात्कर्मसंनयान्न कल्पते तकादिनापि हि जाठरोग्निरुद्दीप्यते तेषामपि तथा स्वभाव प्रथमादिषु न पश्चात्कर्मसंनवस्ततः कल्पते इति । उक्तं क्षिप्तत्वात् । संप्रत्यलेपानि द्रव्याणि प्रदर्शयति । द्वारम् । अथ गर्दितद्वारमाह। ओयणमंडगसत्तुय-कुम्मासरायमासकलवदा । सञ्चित्ते अञ्चित्ते-मीसग तह उडणे य चनभंगे । तुयरि मसूरि मुग्गा-मासा य अक्षेवकडा सुक्खा ॥ चउभंगे पडिसेहो, गहणे आणाइणो दोसा॥ श्रोदनस्तन्दुलादिभक्तं मण्डका कणिकमयाःप्रतीता एव ।श रहितमुज्झितं स्यक्तमिति पर्यायाः तच्च त्रिधा तयथा सचितषो यवाकोदरूपाः। कुल्माषा उडदा राजमाषाःसामान्यत- त्तमचित्तं मिश्रं च तदपि च । कदाचिच्चर्यते सचित्ते सचित्तमधवलाः श्वेतचवलिका वा । कला वृत्तचनकाः सामान्येन वा ध्ये कदाचिदचित्ते कदाचिन्मिश्रे तत एवं गर्दिते सचित्ताचित्तचनकाः। तुवरा बाढकी । मसूरा द्विदलविशेषाः । मुभा माषा- मिश्राव्यणामाधारभूतानाधयनूतानां च संयोगतश्चतुर्जशीभश्व प्रतीताः । चकारादन्येऽप्येवंविधधान्यविशेषाः शुष्का अ- वति । अत्र जातावेकवचनं ततोऽयमर्थस्तिनश्चतुर्भयो नवनार्ज अलेपकृताः। संप्रत्यल्पलेपानि द्रव्याणि प्रदर्शयति ॥ न्ति । तद्यथा सचित्तमिश्रपदान्यामेका सचित्ताचित्तपदाभ्यां नभिजपेज्जकंग, तकोल्खुणसूवकजिकढियाई । द्वितीया मिश्राचित्तपदाभ्यां तृतीया । तत्र सचित्ते सचित्त एए न अप्पलेवा, पच्छा कम्मं तहा जइयं ॥ गर्दितं, मिश्रे सचित्तं, सचित्ते मिश्र, मिश्रे मिश्रमिति। प्रथमा। सचित्त सचित्तम, अचित्ते सचित्तं, सचित्ते अचित्तम, अचिउञ्जेचा वस्तुलप्रभृतिशाकभर्जिका पेया यवागूः कण्डः कोद्र से अचित्तमिति हितीया । मिश्रे मिश्रम अचित्ते मिश्र, मिश्रे बौदनः । तत्रं तक्राण्यम उल्लणं येनादनमना/कृत्योपयुज्यते ।। अचित्तम, अचित्ते अचित्तमिति तृतीया । सर्व संख्यया हादसूपो राजमुद्दाल्यादिः काजिकं सौवीरं क्वथितं तीमनादि । शनाः आदिशब्दादन्यस्यैवंविधस्य परिग्रहः। एतानि द्रव्याण्यल्पले । सर्वषु च मङ्गेषु सचित्तपृथिवीकायमभ्ये गर्दित इपानि । एतेषु पश्चात्कर्म भाज्यं कदाचिद्भवति । कदाचिन्नेति त्यादिरूपतया स्वस्थानपरस्थानाच्या पत्रिंशत् पत्रिंशद् घिभावः । संप्रति बहुलेपानि द्रव्याणि दर्शयति ॥ कल्पास्ततः षट्त्रिंशत् द्वादशभिर्गुणितानि जातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु च सर्वेषु जनेषु प्रतिषेधोनखीरदहिजादिकहर, तेसघयं फाणियं सपिमरसं । तादिग्रहणे निवारणम् । यदि पुनर्ग्रहणं कुर्यात्तत आकादय पा. इच्चाई बहुलेवं-पच्छा कम्मं तहिं नियमा । कानवस्थामिथ्यात्वविराधनारूपदोषाः। इहाद्यन्तग्रहणेमध्यस्याक्षीरं दुग्धं दधि प्रतीतं क्षीरपेया करं प्रागुक्तस्वरूपं तैलं पि प्रहणमिति न्यायादोदेशिकादिदोषदुष्टानामपि भक्तादीनां घृतं च प्रतीतं फाणितं गुडपानकं सपिण्डरसम् अाचारसा- ग्रहणे आझादयो दोषा द्रष्टव्याः। संप्रति गर्दतग्रहणे दोषानाह । धिकं खजूरादि इत्यादि द्रव्यजातं बहुलेपं अष्टव्यम् । तत्रच उसिणस्स बडणे दें-ते उवडज्झेज्ज कायदाहो वा। पश्चात्कर्म नियमतः। अत एव यतयो दोषभीरवस्तानि न गृह सीयपमणम्मि काया, पमिए महु विंदुआहरणं ॥ न्ति। यदुक्तं "पच्छाकम्मं तहिं भइयंति"। संप्रति तामेव भजनामष्टभकिया दर्शयति ।। उष्णस्य व्यस्य ग्इने समुज्झने ददमानो वा भिकां दह्येत नूम्याश्रितानां वा कायानां पृथिव्यादीनां दाहः स्यात् । शीतक. संसध्यरहत्थो, मत्तो वि य दब्बसावसेसियरं । व्यस्य नूमी पतने भूम्याश्रिताः कायाः पृथिव्यादयो विराध्यन्तेऽएएमु अट्ठभंगा, नियमा गहणं तु एएसु ॥ त्र पतिते मधुविन्दूदाहरणम् । वारवतपुरं नाम नगरं तत्राभयदातुः संबन्धी हस्तः संसृष्टोऽसंसृष्टो बा भवति। येन च कृत्वा सेनो नाम राजा तस्यामात्यो वारत्तकोऽन्यदा चात्वरितमचपत्र भिक्षां ददाति तदपि मात्रसंसृष्टमसंसृष्टं वा द्रव्यमपि सावशेष- मसंन्चान्तमेषणासमितिसमितो धर्मघोषनामा संयतो निकाममितरद्वा असावशेषम् । एतेषां च त्रयाणां पदानां संसष्टहस्ता- टन् तस्य गृहं प्राविशत् । तार्या च तस्मै भिक्कादानाय प्रजूतघृ. मंसूधमात्रसावशेषजव्यरूपाणांसप्रतिपक्षाणां परस्परंसंयोग- तखएमसन्मिश्रपायसभृतस्थासीमुत्पाटितवती । अत्रान्तरे चकतोऽष्टी भा भवन्ति ते चामी। संसृष्टो हस्तः संसृष्टं मात्रं सा- थमपि ततः खएममिश्रो घृतविन्दुजूमौ निपतितः ततो नगवान् घशेषं द्रव्यम् । १ । संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं व्य- धर्मघोषो मुक्तिपदैकनिहितमानसोजलधिरिवगम्नीरो मेरुविरम् ॥२॥ संसष्टो हस्तोऽसंसृष्टं मात्र सावशेष द्रव्यम् ॥३॥ निष्पकम्पो वसुधेव सर्वसहःशजश्व रागादिमिररजनोमहासुन्जट संसृष्टो हस्तोऽसंस्ष्टं मात्रं निरवशेषं द्रव्यम् ॥ ४॥ असंसृष्टो श्व कर्मरिपुविदारणनियमकको भगवदुपदिष्टभिवाग्रहणविधिहस्तः संस्ष्ट मात्र सावशेषं द्रव्यम् ॥ ५॥ असंसृष्टो हस्तः | विधानकृतोद्यमो निकेयं गर्दितदोषपुष्टा तस्मान मे कल्पते इति संसृष्टं मात्र निरवशेषं द्रव्यम् ॥६॥ असंसृष्टो हस्तः प्रसंसृष्टं परिभाव्य ततो निर्जगाम । वारत्तकेन चामात्येन मत्तवारणस्थि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy