SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ (५५) गहगा अभिधानराजेन्सः। गहण प्रगृहीतं सत प्रास्ते तदिदानी परिभुज्यते, पष यथाभावो भव- संश्लाघितम, अतो नैव भवता वक्तुं युज्यते। अथवा नात्र पर्व ति । तच्च परिप्रदो, धारणमित्यर्थः । परिजोगो नाम यत्पा- रुष्यामो गर्व फतुमहामः । कुत इत्याह-अहे मूजने प्रकृतित्रादि यस्यां वेलायां परितुज्यते. तच्च सत् शोभनमाचार्यादि- रेषा, यथाविधज्ञानविकलोऽप्येष औरत्यमुबहति॥ प्रायोग्यं यद् व्यं यापान भैकं वाऽऽत्मनो योग्यं सत्पात्रे क्षपकः प्राह. गृह्यते, निर्लपनं वाचमनं, तेन विधीयते । एष पात्रस्य परिभोगः । ह च पात्रशब्देन प्रतिगृहीतमात्रकं वा गृहीतं तथा मूलेण विणा हु केलिसे, तलु पवले य घणे य सोनइ । पाणिदयत्यं संथर, पमज चिलिमिलि निसिज्ज कालगते । न य मूलविजिन्नए घडे, जामादीणिं धरे कत्था ॥ गेशन लज्ज असहू, व्यण सागारिए लोगो।। मुखेन विना तरुवेकर, चशब्दावर्षिशब्दाथी,प्रवरोऽपि प्रधानो पि,सहकारादिरपीत्यर्थः। घनोऽपि पत्रबहुलोऽपि, कीरशःशो. वर्षाकल्पादिके प्राणिदयार्थमकायादिजीवरकाया निमित्तं प. भते?,न कीडगपीति भावः। एवं बिनयमूलविकलो धर्मोऽपिम रिभोक्तव्यं कल्पत्रयं, शीतरवार्थ संस्तारकोत्तरपट्टकैः स्तरण शोभा विभर्ति, तथा न च नैव मूले वुध्ने विभिन्नो घटो जलादी. मास्तृतं तदर्थम, रजोहरणं च प्रमार्जनार्थ गृह्यते, चिलिमिलि. नि वस्तूनि क्वचिदपि धारयति । एवं धर्मघटोऽपि विनयमूलः का दवरिकादावुपयुज्यते रजोहरणस्य, निषद्याद्वयं निषदना. संजातनिषो न किमपि ज्ञानादिजवं धारयितुमोटे, अतोऽt र्थमादीयते । ( कालगए ति) कागतस्याऽवादनार्थमनम्त. विनयं कारयामीति प्रक्रमः। कादिकं गृह्यते,ग्यानत्वं वा कस्यापि संजातम्-अप्रावृतः सुखनाऽऽस्तामिति कृत्वा तस्याने चिलिमिनिका दीयते। (सज्जत्ति) किंवा मर न नार्य, विहे गहणम्मि जं जहिं कमती । मज्जाव्यपगमनार्थ चोलपट्टकोपरि युज्यते (असदुत्ति) राजादि- | जन अभिनवगहणं, सच्चित्तं तेन नाय ।। प्रत्रजिता असहिष्णवस्ते कल्पादिकं प्रावृणीयुः। (दण ति) __ सचित्ताऽचित्तभेदात् द्विविधेऽपि ग्रहणे यद् यत्राभिनय नखहारीणकापिप्पलकादिना नस्त्रप्रलम्बादीनां वेदनं क्रियते पुराणं वा कामति, तत तत्र मया किंवा न ज्ञातं, येनैव न जाना. (सागारिए त्ति) शैक्षस्य संज्ञातकानां सागारिक, ततः कल्पा-1 सि ग्रहणस्वरूपमित्याद्यभिधीयते, इतरः प्रतिबूते भएयते - दिकं प्राचार्य प्रच्छन्ने स्थाप्यते । एवमादिकः सोऽपि यथा- प्रोत्तरम-अजिनवं सचित्तग्रहणं त्वया न विज्ञातम् । तस्विदम्योगमौघिकस्योपग्राहकस्य चोपधे परिभोगो मन्तव्यः । उक्तं अफारस पुरिसेसुं, वीसं इत्थी दस नपुससुं । पुराणग्रहणम् । तदुक्तौ च समर्थितमचित्तग्रहणम । पन्नावणा अणारहा, अनलाए एत्तिया बुत्ता। एवं कपकेण त्रिविधे ग्रहणे प्ररूपिते सति इतरः प्राह अडयानसिं एते, बज्जित्ता सेसगाण तिएहं ति। नवरि काहमि हिट्ठा, ण याणसि वयणं न होइ एवं तु । अजिनवगहणं एयं, सचित्तं तेन विनायं ॥ चनरो गुरुगा पुच्चा, नासेहिसि तुं जहा वेजो ॥ पुरुषेषु पुरुषविषया "बालबुले नपुंसे य" श्यादिगाचायोक्ता यमुपरि कथयितुं योग्यं तत्त्वमधस्तात् पूर्व कथयसि । इयमत्र अष्टादश भेदाः, स्त्रीषु त पव गुर्विणीबालबरसासहिता बिभावना-यद्भवता प्रथममेवाऽऽचार्यादिविषयं पुराणसचित्तप्रह शतिभेदाः, नपुंसकेषु तु 'पंए वाइए कीवे' इत्यादयो दश प्रेणमभिहितं तदशक्कलकणानिनवसचित्तग्रहणप्ररूपणादर्द्ध दाःप्रवाजनाया अनर्हा अयोग्याः, अत एव एतावन्तो नेवा प्रप्ररूपयितुं योग्यमासीत्, अजिनवपुराणपर्याययोः पूर्वपश्चात् नया इति निशीथाऽध्ययने उक्ताः । अली नूषणपर्याप्तिवारणेषु कालभावित्वेन भावात, तस्य चाभिनवसचित्तग्रहणस्य भवता इति धातुपाठादपर्याप्ताः, प्रवज्यापरिपालने असमर्धा इत्यर्थः। प्ररूपणव न कृता, अत एव न जानासि प्रहणस्वरूपं यथा एतान् सर्वसंख्यया अष्टाचत्वारिंशभेदान् वर्जयित्वा, शेषाणां बद बन्दित्वा विनयन पृच्छ इत्येवमहंकारदूषितं वचनतयोक्त प्रयाणामपि पुरुषस्त्रीनपुंसकानां प्रव्राजनं कर्तुं कल्पते । एतदमेवमभिधीयमानं न भवति सतां पूजनीयमिति वाक्यशेषः। निनवग्रहणं सचित्तं ते त्वया न विज्ञातम् । एवं तेनोक्ते सति एवं कुर्वाणस्य भवतः चत्वारो गुरुकाः। क्षपकः पृच्छति-कम कपकः सती नोदनेत्यभिधाय प्रवृतस्तथैव यथा रताधिको मम कुणमापतितं येनैवं प्रायश्चित्तं प्राप्मोमि? इतर पाद-वं वनप्रदानं कर्तुमर्हति । बृ० ३ उ० । निस्तारणे, म्य०१००। पल्लवग्राहितया सम्यक सिद्धान्ताऽभिप्रायमविज्ञाय जल्पसि।। (राजविरे सीदतां निस्तारणं 'राय?' शब्द) एवं च प्रशापयन् स्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, निर्ग्रन्थीसमुद्धरणम्पथा स प्रथमोद्देशकभणितो वैद्यः" पूर्वाहे वमनं दद्या-दपराहे विरेचनम् । पंचहिं नाणेहिं समणे निग्गये निग्गंथिं गिएहमाणे वा वातिकेष्वपि रोगेषु, पथ्यमाहुर्विशेषणम्"॥१॥ अवलंबमाणे वाणाइक्कमइ । तं जहा-निग्गथिं चणं अत्रयरे इतिश्लोकमात्रं गृहीत्वा चिकित्सां कुर्वन विनष्टः, एवं प्रवान- पसुनाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे पीति चिरन्तनगाथासमासार्थः। निग्गंथिं गिएहमाणे वा अवलंबमाणे वा माइक्कमह ॥ अथैनामेव किञ्चिद् विवृणोति (गिरहमाणे त्ति ) बाह्वादाबले गृहन् अवलम्बमानः पतबयणं खलु नत्थि कत्थई, गवभरियं कुससहि पूजिय। । न्ती बाहादी गृहीत्वा धारयन्, अथ वा " सब्वंगियं तु गहणं, अहवा न विपक्खनस्सिमो, पाई एस अजाणुए जणे॥ करेण अवलंबणं तु देसम्मि नि" नातिकामति स्वाचारमा इतरः केपकं कृते ईरशं मां वन्दित्वा विनयेन पृच्च प्रत्येवंरूपंग-| घा गीतार्थः,स्थविरो वा, निन्धिको यथा कथञ्चित् पशुजाबंझरितमहकारभारगुरुकं वनं कुशसविंदविन कुत्रापि पूजि-। तीयो हप्तगवादिः, पविजातीयो गृध्रादिः (मोहापालि). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy