SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ (५६) गहण अभिधानराजेन्सः। गहण ऽवधारणे, उत्त०१०। स्वीकरणे, पञ्चा. १० विव०। उपादा- एएसिं नाणतं, वोच्छामि अहाणापुबीए॥ ने, सूत्र० १ श्रु०१४ भ० । श्रा० म० । नि० चू। पञ्चा०। त्रिविधं च भवति ग्रहणमा नद्यथा-सचित्तग्रहणम,अचित्तग्रहणं, आदाणे गहणम्मि य,णिक्खेवो होति दोन्नि वि चउक्को। मिश्रग्रहणं च । एतेषां त्रयाणामपि नानात्वं यथानुा वक्ष्यामि । ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः। भावार्थोऽप्या तत्र सचित्तग्रहणं तावदाहदानपदस्येव द्रव्यः, तत्पर्यायत्वादस्यति । एतच्च ग्रहणं नैगम- सच्चित्तं पुण सुविहं, पुरिसाणं चेव तह य इत्थीएं। संग्रहव्यवहार सूत्रार्थनयाभिप्रायेणाऽऽदानपदेन सहानोच्य- एकेक पि य इत्तो, पंचविहं होइ नायव्वं ॥ मानं शक्रेन्द्रादिवदेकार्थमभिन्नार्थ भवेत् । शब्दसमनिरूदेत्थं सचित्तग्रहणं पुनदिविधम, तद्यथा-पुरुषाणां वाऽऽचार्यादी. तशब्दनयाभिप्रायेण नानार्थ नवेत् । सूत्र० १ ० १५ भ० । मां, स्त्रीणां प्रवर्तिनीप्रभृतीनाम् , एकैकमपि इतो मूलभेदापेशास्त्रार्थोपादाने, ध०१ अधि। गुरुसमीपे इत्वरं यावत्कालं कया पञ्चविधं वक्ष्यमाणनीत्या पश्चप्रकारं भवति ज्ञातव्यम् । पा व्रतप्रतिपत्तिः। ध०२ अधि। गुगमूले थुतधर्मेत्यादिविधिना कुतः पुनः तेषां पुरुषाणां स्त्रीणां वा प्रदणं क्रियते इत्याहसम्यक्त्वव्रतोपादाने, ध०२ अधिक। उदगागणितेणोमे, अच्छाण गिलाण साबय पदुढे । गिएड गुरुण मूले. इत्तरमियरं व कामह ताई॥ तित्थाणुसजणाए, अइसेसगमुद्धरे विहिणा ।। गृह्णाति प्रतिपद्यते, गुरुणामाचार्यादीनां मूले समीपे,अानन्दव. उदकवाहनाचार्यादयो नेतुमारब्धाः (अगण त्ति ) मदाताप्राह-स श्रावको देशविरतिपरिणामे सतिव्रतानि प्रतिपद्यते, भसति वा । किश्वाऽतः। यद्याद्यः पक्का-किं गुरुसमीपगमनेन?, नगरप्रदीपनके वा दाहस्तेषां समुपस्थितः (तेण ति)शरीरमाध्यस्य सिद्धत्वात् । प्रतिपद्यापि प्रतानि देशविरतिपरिणा स्तना प्राचार्यादीन् व्यापादयितुमिच्छन्ति, अवमं पुर्भिक्ष, तत्र भक्तपानलाभाभायात्राणसंशयस्तेषामुपतस्थे, अध्यानमचिम एव साभ्यः, स चास्य स्वत एव सिद्ध इति, गुरोरप्येवं प. रिश्रमयोगान्तरायदोपपरिहारः कृतः स्यादिति । द्वितीयश्चे मापातं महदरण्यं,तं प्रपन्नानामपान्तराझे बुनुक्षापरिश्रमादीन रमतो गन्तुमशक्नुवतां जीवितं संशयतुलामाधिरूढम, (गिलाण सहि दयोरपि मृषावादप्रसङ्गात्परिणामाभावे पालनस्याप्यसं. सि) शूखविषविशूचिकादिकमागाढग्लानदमुपपादितम् । वानवात् । तदेतत्सकलं परोपन्यस्तमचारु । उभयथाऽपि गुणोपर पदाः सिंहव्याघ्रादयः, तैरुपद्रोतुमारब्धः, प्रद्विपुः प्रद्वेषमापनो ग्धेः । तथाहि-सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तो राजा साधूनां प्राणापहारं कर्तुमभिलपति । एतेषु आगाढकातन्मादात्म्यान्मया सगुणस्य गुरोराङ्गाऽऽराधनीयेति । प्रतिकानि रणेषु तीर्थानुपज्जनाय तीर्थस्याव्यवच्छेदनानुवर्तनाय योउतिभयाद् व्रतेषु दृढता जायते, जिनाझा चाराधिता प्रवीति । शायी विशिष्टपात्रतः प्रवचनाधारः पुरुषस्तं विधिना पक्ष्याउकंच माणनीत्या समुरूरत । "गुरुसक्खिनो दुधम्मो, संपुनविदी कयाहि य विसेसा।, अथ यदुक्तमेकैक पञ्चविध प्रहणं भवति, तत्र पुरुषतित्थयराणं आणा, साहुसमीपम्मि बोसिरओ" ॥ विषयं तावदाहगुरुदेशनाश्रवणोदनूतकुशलतराध्यवसायाकर्मणामधिकतरः क्योपशमः स्यात्तस्माचाल्पं व्रत प्रतिपित्सोरपि बहुतमव्रतप्र आयरिए अभिसेगे, निक्खू खुढे तहेच थेरे य । तिपत्तिरुपजायते इत्यादयोऽनेके गुणा गुरोरन्तिके प्रतानि गृ- गहणं तेसिं इणमो, संजोगगमं तु वोच्छामि ।। पहतः संभवन्ति, तथाऽमन्नपि विरतिभावो गुरूपदेशश्रवणा- आचार्यो गच्चाधिपतिः, अभिषेकः सूत्रार्थतन्जयोपेत प्रा. निश्चयसारपालनातो वाऽवश्यंभावी सरल हृदयस्यतिद्वयोरपि चार्यपदस्थापनादः, निक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो गुरुशिष्ययोमृषावादाभाव एव गुणलाभात् । शगय पुनर्न वृद्धः, पतेषां पञ्चानामपि ग्रहणमनन्तरमेव वक्ष्यमाणं संयोगदेयान्येव गुरुशा बनानि, ग्यस्थतया पुनरझक्तिशाठ्यस्य श- मसंयोगतो गमाः प्रकार यस्य तत्तथा वक्ष्यामि । ठस्यापि दाने गुरोः शुष्परिणामत्वाददोष एव । न चैतत् स्व. प्रतिक्षातमेव निर्वाडयतिमनीषिकयोच्यते । यदुक्तं श्रावकाशप्तौ सचे वि तारणिजा, संदेहानो परक्कमे संते । "संतम्मि विपरिणामे, गुरुमूलपवजणम्मि एस गुणो। दढया आणाकरण, कम्मखयोवसमवुझी य ११॥ एकिकं अवणिज्जा. जाव गुरू तस्थिमो नेदो । इह अहिए फलभाचे, न होश उभयपलिमंथदोसो वि । पराक्रमे शक्ती सत्यां सर्वेऽप्याचार्यादयस्तारशातु मंदेहान्न तय भावम्मि वि एह वि, न मुसावाश्री वि गुणभावा ॥२॥ धाादकनिमजनरक्षणात्तारणीयाः, एकैकोऽपि यावद् गुरुरपतम्गहणोसिय तो, जायकालेण अप्सढभावस्स । नेतन्यः, किन्तु तत्राय भेदो भवति । स्यरस्स न देयं चिय, सुमो छलिश्रो वि जर असदो" ॥३॥ | तरुणोनिफन्न परिवारे, सलदिए जो विहोति अन्भासे। कृतं विस्तरण । कथं गृहातीत्याद-इत्वरं चतुर्मासादिप्र- अनिसेगम्मि य चनरो, सेसाणं पंच चेव गमा ॥ मितमितरद् वा यावत्काधिकं वा कालं यावदर्थपरिज्ञानानन्तरं, इह द्वावाचा, एकस्तरुणोऽपरः स्थविरो,यद्यस्ति शक्तिस्ततो तानीति प्रस्तुतवतानीति । ध० २० । एकेन्द्रियादीनामुपादा द्वावपि तारणीयो, अथ नास्ति, ततस्तरुणो निस्तारणीयः । नम् । प्राव०४०। (गृहीतानां च परिष्ठापनं 'परिट्ठाब- अथ द्वावपि तरुणी, ततो यस्तयोनिष्पन्नः सम्यकसूत्रार्थकुश. णा' शब्दे, गृहीतस्य पुनः परिष्ठापनं तु परिघावणिया' शन्दे) लः स तारथितव्यः। अथ द्वावपि निष्पन्नावनिप्पी वा, ततो अन्यानि प्रहणानि यः सपरिवार स तारणीयः। अथ द्वावपि सपरिवारावपरिवातिषिहं च हो गहणं, सच्चित्ताचित मीसगं चेव । रौ वा, ततो यस्तत्र सलब्धिको लम्धिसंपन्नस्तं तारयेत् । अप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy