SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ (८३७) गब्भ प्रन्निधानराजेन्द्रः। गन्न 1८।३।१३७ । इति सप्तभ्यर्थे द्वितीया। निजके श्रात्मीये विणी, तथाविधवेश्यावदिति । ऋती ऋतुकाले नो नैव नि[ बिगणिज्जंतं इति ] श्रात्मपरेषां जुगुप्सायोग्ये शौचमदं काममत्यर्थ बीजपातं यावत् पुरुष प्रतिषेधते इत्यवंशीला निपवित्रत्वाङ्गीकारलवणं यथा मयाऽस्य स्नानचन्दनादिना प कामप्रतिषविणी , वापीति उत्तरविकल्पापेक्षया समुच्चये । सवित्र विधेयमिति । यहा-शौचेन वस्त्रचन्दनाचरणादिना मागता वा (से) तस्यास्ते प्रतिविध्वंसन्ते योनिदोषामुपहतमदो गर्यो यत्र सनत्कुमारचक्रीवत् तच्छौचमदं, यथा कीर शक्तयो जवन्ति, मेहनविस्रोतसा वा योनेदिः पतन्तो विध्वंसशं मम शरीरं शोभतेऽलङ्कागदिनेति । यदि बा-एवंविधे शरीरे न्ते इति । उदीर्ण चोत्कटं तस्याः पित्तप्रधानं शांणितं स्यातकुत्रापि रोगादिना विनष्ट शोकमदं शोकाङ्गीकारकरणं, यथा थाबीजामिति, पुरा धा पूर्व वा गर्भावसराद् देवकर्मणा देवक्रिहा! मम सुन्दरं शरीर स्फोटकादिना विनष्टमिति कीरा तस्य यया देवताऽनुभावेन, शक्त्युपघातः स्यादितिशेषः । अथवा दे. जीवस्येति ॥ ७॥ तं०। ( पञ्चाकारः स्त्री गर्भ धरति न धर घश्च कार्मणं च तथाविधव्यसंयोगो देवकार्मणं, तस्मादिति, ति च तत्र पुरुषाऽसयोगेऽपि गर्भसंभव ति तु स्थानाङ्गे प्रो पुत्रलकणं फलं पुत्रफलं, पुत्रो वा फलं यस्य कर्मणस्तत्पुत्रफकमस्ति, तश्चास्मिक्षेत्र शब्दे ८३१ पृष्ठे तंपुलवयालीय १२ सं, तद्वा नो निविष्ट नवति, अलब्धमनुपात्तं स्यादित्यर्थः। “थोवं गाथा-टोकायां समुद्धतमिति न पुनरुच्यते) वहुं निवेसं" इत्यादी निवेशशब्दस्य लानार्थस्य दर्शनात्। अथवा पुत्रं फलं यस्य तत्पुत्रफलं दानं तजन्मान्तरे अनिर्विष्टमदन. अथ पुरुषसंगताऽपि स्त्री कथं गर्भ न धरति ? बति, निर्विष्टस्य दत्तार्थत्वाद् । यथा 'नाऽनिवि लब्भई' ति। पंचहिंगणाहिं इत्थी पुरिसेण सम् िसंवसमाणी विगभं | स्था०५ ठा०२७०। नोधरेजा। तं जहा-अप्पत्तजोवणा, अइकंतजोबाणा, जा गर्भपतनकारणानि "पसुपक्खिमाणुसाणं, बाझो जो विह विप्रोजए पावो। इचंका, गेसनपुट्ठा, दोमणंसिया, इच्चेएहिं पंचहिं गणेहि सो अणवच्चो जायइ, अह जाय तो विवज्जिजा ॥१३॥ इत्यी पुरिसेण सद्धि संवसमाणी वि गब्ज नो धरेजा। तत्पडका मया किं, त्यक्ता वा त्याजिता अधमबुद्ध्या ? । पंचाहें गणेहिं इत्थी पुरिसेण सधि संवसमाणी वि गब्नं लघुवत्सानां मात्रा, समं वियोगः कृतः किं घा? ॥२४॥ नो धरेज्जा । तं जहा-निच्चोउआ अणोन्या वावन्नसोया तेषां पुग्धापायोड-कारि मया कारितोऽथवा सोकैः । बाविकसोया अणंगपडिसेविणी, इच्चेएहिं पंचहि गणेहिं किंवा सबाझकोन्दुरु-बिलानि परिपूरितानि जबः ॥१५॥ किंथा साण्डशिशून्यपि, खगनीमानि प्रपातितानि [धि। इत्यी पुरिसेण सछि संवसमाणा वि गब्नं नो घरेज्जा । पिकशुककुर्कटकादे-त्रिवियोगोऽथवा विहितः ॥ १६ ॥ पंचहि ठाणेहिं इत्यी पुरिसेण सम् िसंवसमाणी वि गन्नं कि बा बालकहत्याऽ-कारि सपत्नीसुतायुपरि दुपम । नो धरेजा । तं जहा-उसि णो णिगामपमिसेविणी वा चिन्तितमचिन्यमपि वा, कृतानि कि कार्मणादीनि ? ॥१७॥ वि जवइ, समागया वा से सुक्कपोग्गझे पमिविकसति, किंवा गर्भस्तम्भन-शातनपातनमुखं मया चके । तन्मन्त्रनेपजान्यपि, किं वा मयका प्रयुक्तानि ॥ १८ ॥ उदिने वा से पित्तसोगिए पुरा वा देवकम्मुणा पुत्तफसे अथवा भवान्तरे किं, मया कृतं शीलखएडनं यशः। वा नो निविटे जवड, इच्चेएहिं० जाव नो धरेज्जा ॥ यदिदमुःखें तस्मा-द्विना न संजयति जीवानाम् ॥१६॥ यतःঅন্নামী মায আম্বাহান্ধাহাবৰামাৰাৰ , সমানकान्तयौवना वर्षाणां पञ्चपञ्चाशतः पश्चाशतो वा परत आर्तवा कुरंगरंमत्तणपुजगाई, घंमत्तनिवृविसकन्नगाई। ऽभावादेव (यतोऽवाचि-'मासि मामीत्यादिगाथात्रयम'। तत्र लहति जम्मंतरभग्गसीला, नाऊण कुज्जा दढसीलभावं"५. कल्प०४क्षण। तन्दुलवयालीय १३ गाथाटीकायां ८३१ पृष्ठेऽत्र भागे भ्यरूपि, गर्भपोषणविधिःमत पवावधार्यम) तथा जातेर्जन्मत आरभ्य बनभ्या निर्वाजा जा. तए एं सा तिसला खत्तियाणी राहाया कयबलिकम्मा तिवण्या। तथा ग्लान्येन ग्लानत्वेन म्पृष्टा ग्लान्यस्पृष्टा रोगादि- कयकोउयमंगलपायच्चित्ता सव्वालंकारविनसिया तं गम्भं ता। तथा दीर्मनस्यं शोकाद्यस्ति यस्याः सा दौमैनस्थिका, तथा जातमस्याइति दौमनस्थितेति । "इच्चेपहिं इत्यादि"निगमनम्। नाइसीएहिं नाइडएहेहिं नाइतित्तेहिं नाइकमुएहिं नाइमित्यं सदा, न व्यहमेव, ऋतू रक्तप्रवृत्तिलक्षणो यस्याः सा कसाइएहिं नाइअंबिलोहिं नाइमहरेहिं नाइनिहिं नाइनित्यर्तुका । तथा न विद्यते ऋत रक्तरूपः शास्त्रप्रसिद्धो वा सुक्खेहिं नाइनोहिं नाइसक्केहिं सव्वत्तुभप्रमाणही यस्याः सा भनृतुका, (कियत्यः खलु ऋतुनिशाः, कस्यां कन्या, जोयणाच्छायाणगंधमटेहिं क्वगयरोगसोगमोहभयपरिस्सकस्यां च पुत्रः समुत्पद्यते, इत्यादि विषये "ऋतुस्तु द्वादश मा, जंतस्स गन्नस्स हियं मियं पत्थं गन्जपोसणं तं देसे प्र निशाः" इत्येतद गाथात्रयं ८३१ पृष्ठे व शब्द प्रोक्तम) तथा व्यापन्नं विनष्ठ रोगतः स्रोतो गर्नाशयचिद्रलकणं यस्याः काले अाहारमाहारेमाणी विविचमउएहिं सयणाससा व्यापनस्रोताः । तथा व्यादिग्धं व्याविरूपा वातादिव्याप्तं णेहिं पइरिकसुहाए माणसाए विहारनूमीए पसत्थदोविद्यमानमप्युपहतशक्तिक स्रोत उक्तरूपं यस्याः सा व्या हला संपुग्नदोहरा सम्माणियोहमा अविमाणियदो. दिग्धस्रोता, व्याविहस्रोता था । तथा मैथुने प्रधानमन मेहनं जगइन तत्प्रतिषेधोऽनङ्गम, तेनानोनाहार्यलिशादिना अन हला बुच्चिन्नदोहझा ववणीयदोहमा सुहं सुहेणं श्रासह, सेवा मुखादी प्रतिषेया अस्ति यस्याः, अनङ्ग वा काममपरा सयप, चिट्ठध, निसीआइत्यहइ,विहरइ, सुहं सुदेणं तं गम्भं परपुरुषसंपर्कतोऽतिशयेन प्रतिषषत इत्येवशीला अनमति- पारवहरु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy