SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ गब्भ गब्भ अभिधानराजेन्द्रः। कार्य निशम्य मनसा अवधार्य (तउ सि) तदनन्तरमेव स ग- तत्थ जाय, दुएहं पि रत्तमुक्काणं तुदभावे नपुंसो ३, प्रस्थजन्तुः भवति जायते । (तिब्बसं०) तीसंवेगेन नृशं दु: इत्यीयो य समाअोगे विवं तत्थ जाय॥ खालकाकुलभवभयेन संजाता सम्यगुरपन्ना श्रद्धा श्रमानं धर्मादिषु यस्य स तीवसंवेगसंजातश्रकः । (तिब्धध। तीवो यो (जीवे गं भंते !) जीवो हे भदन्त ! गर्भगतः सन् [उत्ताणए धर्मानुरागो धर्मबहुमानस्तेन रक्त इव रञ्जित इव यः स तीवध बेति ] उत्तानको पा सुप्तोऽनुमुखो घेत्यर्थः । [पासिद्धिए वे. मानुरागरक्तः, स गर्भस्थवैराग्यवान् जीवः, णं वाक्यासंकारे। ति] पार्श्वशायी वा (अम्बरकुजए वेति) आत्मफलवत् कुम्ज (धम्मकामए त्ति) धर्म श्रुतचारित्रलकणे कामो वाचामात्रंय. शति (अस्थिज्जति) आसीनः सामान्यतः। एतदेव विशेषत स्य स धर्मकामकः १। पुण्ये तत्फलभूने शुभकर्मणि कामो य. उच्यते-(चिद्विज्ज बेति) उर्चस्थानेन (निसीइज्ज घेति ) स्य स पुण्यकामकः । स्थानाने तु-अन्नपानवस्त्रालयशयना निषदनस्थानेन (तुयहिज्ज वेति) शयीत निद्रयेति [श्रास. सनमनोवचनकायकणं नवविधं पुण्यं प्रतिपादितं जगदी इज्ज वेति] आश्रयति गर्भमध्यप्रदेश [ सज्ज वेति ] शेते श्वरेण भगवतेति। स्वर्गे देवलोके कामो यस्य स स्वर्गकाम- निद्रां बिना मात्रा मातरि वा [सुयमाणीए ति ] शयनं कुर्वकः मोके शिव अनन्तानन्तसुखमये कामो यस्य स मोक्षका- स्या कुर्वत्यां वा (सुयश त्ति) स्वपिति निद्रां करोतीत्यर्थः, मकः । एवमग्रेऽपि,नवरं काका गृहिरासक्तिरित्यर्थः। धर्म का. (जागरमाणीप त्ति) जागरणं कुर्वत्या कुर्वत्यां वा, जागति अन संजाताऽस्येति धर्मकाङ्कितः१,पुण्यकाशितः२,स्वर्गकाङ्गितः३, | निझानाशं कुरुत इत्यर्थः । सुखितया सुखितो नवति, दु:मोक्षकाविन्तः४,पिपासेव विपासा प्राप्तेऽपि धर्मेऽतृप्तिः,धर्मपिपा. खितया कुखितो भवति ( हंता! गोयम त्ति) हन्त इति कोमसा संजाताऽस्येति धर्मपिपासितः १, पुण्यपिपासितः२, स्वर्ग लामन्त्रणार्थः। दीर्घत्वं च मागधदेशीप्रनसमुभयत्रापि। (जीवेणं पिपासितः३,मोक्षपिपासितः४ा तश्चिते'इत्यादि सप्त विशेषणानि गजगए समाणे इत्यादि) प्रत्युच्चारणं तु स्वानुमतत्यप्रदर्शधर्मपुण्यस्वर्गमोक्के शुभानिवाच्यानि। तश्चित्तः तम्मनाः२तवे मार्थम्। वृद्धाःपुनराहुः-'हंता गोयमा!' इत्यत्र हन्त इति एवमेत. श्यः३,तदध्यवसितः ४,तत्तीवाध्यवसायः५,तदर्थोपयुक्तः६,तद दिति अत्युपगमवचनं यदनुमतं तत्प्रदर्शनार्थम् । 'जीव ण पिंतकरणः ७, तद्भावनाभावितः (पयंसिणं ति) पतस्मिन् | गभगए ' इत्यादि प्रत्युच्चारितमिति । हे गौतम ! जीवो गर्भअन्तरे धर्मध्यानावसरे काझं मरणं (करिज्ज ति) कुर्यात गतः सन् उत्तानको धा यावद् दुःखितो नवति इति । अथ तदा देवलोकेषु उत्पद्यते । (से)अथ तेनार्थेन हे गौतम ! पूर्वोक्तं पद्येन गाथाचतुष्टयन दर्शयति इत्याह-थिरजायं०] एवमस्माभिःप्रोच्यते अस्ति एककः कश्चित स्वर्गे उत्पद्यते । स्थिरेण निर्विघ्नेन जात उत्पन्न गर्नस्थिरजातस्तं [ रक्खा अस्ति पककः कश्चिन्नोत्पद्यते इति । तं० भ०। ति] रकति सामान्येन पालयति । ततः सा जननी तं सम्यम् यस्नादिकरणेन रकति । [ संवाह त्ति ] संवहति गमना55गर्भाधिकारे पुनौतमस्थामी वीरं प्रश्नयति गमनादिप्रकारेण [ तुयट्टर ति] त्वम्बर्तयति, रक्कति प्राडाराजीवेणं भंते ! गब्जगए समाणे उत्ताणए वा पासिद्विए | दिना पासयति पात्मानं, गर्भ च इति । [अणु०] अनुस्वापिति शेते । [सुयंतीए त्ति स्वपत्यां सत्यां स्वपत्या सत्या वा जागवा अंबरं कुज्जए वा, अत्थिज्ज वा, चिहिज वा, निसिज्ज रत्यां जागरत्या वा जागर्ति, गर्भः उदरस्थजन्तुः । जनन्याः वा, तुयहिज्ज वा, आसइज्ज वा, सज्ज वा, माउए मुयमा- सुखितया सुखितो प्रवति, दुःखितया दुःखितो भवति । णीए सुयइ,जागरमाणीए जागरइ, सुहीयाए सुहीओ नव नथारो विष्ठा, प्रस्रवणं मूत्रं, खेलो निष्ठीवन, सिंघाणं ना सिकालमापि [ से तस्य गर्नसत्त्वस्य गर्नस्थस्य नास्तीइ, दुहियाए दुक्खिो जवा ? | हंता गोयमा! जीवे णं | ति जननीजठरस्थो जीव आहारत्वेन तु यद गृढाति तदगन्जगए समाणे उत्ताणए वा० जाव दुक्खिो जव। । स्थ्यस्थिभिजनखकेशश्मश्रुरोमेषु पूर्वव्याख्यातेषु [परिणामो "थिरजायं पि हु रक्ख,सम्म सा रक्खइ तमोजणणी। ति] परिणमतीत्यर्थः ३ [ एवं ] एवमुक्तप्रकारेण [ बुंसंवाईई तुयट्टइ, रक्खड़ अप्पं च गन्नं च ॥१॥ दिम ति] शरीरमतिगतः प्राप्तः सन् गर्भे जननीकुको सं. घसति संतिष्ठते चारकगृहे चौरवत् । [ दुक्निो जीवोत्ति] प्राणुमुया सुयंतीए, जागरमाणीऍ जागरइ गम्भो। अग्निवर्णाभिः सूचीभिः जिद्यमानस्य जन्तोः यारशं दुःखं मुहियाइ हाइ सुडिओ, दुहियाए दुक्खिो होइ ॥२॥ जायते ततोऽप्यएगुणं यद् दुःखं नवति तेन सरशेन पुःनेन उच्चार पासवणे, खन्नं संघाणओ व से नऽस्थि । पुखितो भवति जीवो गर्भे, किंभूते गर्ने ?, तमसा अन्धकारो अट्ठीयमिंजनहके-समंसुरोमेसु परिणामो ॥३॥ यत्र तत् तमसन्धकारं, परमं च तत्तमसन्धकारं, महान्धकार मित्यर्थः। तस्मिन् अमेध्यभृते विष्ठा पूणे प्रदेशे जीववसनस्थानके एवं बुदिमइगो, गम्भे संवस इक्खिो जीवो।। ४ इति, [आउसो! तो इत्यादि] हे आयुष्मन् ! हे जनते! परमतमसंऽधकारे, अमिज्जनरिए पपसं ति" ॥४॥ ततोऽष्टममासानन्तरं नवमे मासे अतीते वा अतिक्रान्ते वा.प्र. अाउसो तमो नवमे मासे तीए वा पप्पन्ने वा प्रणागए त्युत्पन्ने वा वर्तमाने वा अनागते. वा अप्राप्ते चतुर्णा स्यादिकवा च नएहं माया अम्पायरं पयायइ । तं जहा-इत्थि वा पाणां वक्ष्यमाणानां माता जननी अन्यतरं चतुर्णी मध्ये एकतरं [पयायत्ति प्रसूते,प्रसवं करोतीत्यर्थः। (तं जहत्ति) तत्पूर्वोक्तं इत्थीरूवेणं १, पुरिसंवा पुरिसरूवेणं, नपुंसगं वा नपुं. यथा स्त्रियं वा स्त्रीरूपेण ख्याकारेण प्रसूते १, पुरुषं वा पुरुषकसगरूदेणं ३, बिंब वा विबरूवेणं ।। अप्पं सुकं बहुमं | पेण पुरुषाकारण०२,नपुंसकं वा नपुंसकरूपेण नपुंसकाकारण शायं इत्थं तत्य जाय १, अप्पं ओयं बहं मुकं परिमो। ३.बिम्ब वा बिम्धरूपेण बिम्बाकारण०४ बिम्बभिति गर्जप्रतिवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy