SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ (२७) गाणसंपया अन्निधानराजेन्दः । गणिसंपया कालं समाणइचा जवति, अहागुरुसंपूइत्ता नवति । सेत्तं] संपद्विषयः पूर्वप्रश्नः. द्वितीयस्तु तद्विषयभेदान्तरकापनविषय संगहपरिमा। इति समुच्चयविशेषविवक्षायां न विरोध इत्यलं प्रसनेन । प्रस्तुतमुपस्तूयते-यः संयमध्रुवयोगयुक्तश्चापि भवति १ असं. "सुयं मे माउसंतेणं" इत्यादिव्याख्या प्राग्वत् । अष्टौ विधाः प्रकारा प्रतिगृढीतात्मा २ अनियतवृत्तिः ३ वृद्धशीलश्चापि भवति । यासां ता अष्टविधाः । (गणिसंपद त्ति) गणोऽस्यास्तीति तत्राचारो नाम प्रथममत, तस्मिन् अधीते दशविधश्रमणध. गणिराचार्यस्तस्य संपद श्व संपदो गणिसंपदः प्राप्ताः प्रम- मोशातो भवति, तस्मादाचारानं यो भणति सूत्रतोऽर्थतः संपिताः। तद्यथा-प्राचारसम्पत् १, श्रुतसंपत् २, शरीरसम्पत् ३, पद्युको भवति यः स आचारसंपत् । (संजमेत्यादि) संबचनसम्पत् ४, वाचनासम्पत् ५,मातिसम्पत् ६,संयोगसंपत्७, यमो नाम चरणं, तस्य ये ध्रवा अवश्यं कर्तव्यत्वाद् योगा: संग्रहपरिका नाम सम्पत् । अत्र च प्रत्येकमही प्रकारा गणिसं- प्रति खनास्वाध्यायादयः तैर्युक्तो जवति । अथवा संयमः सप्त. पदो वर्णयिष्यति, तदेवमुपन्यस्ताः प्रकाराः । साम्प्रतं ततं दशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः, तस्मिन् ध्रुवो नित्यो सूत्रं वक्तव्यं, तत्र प्रथम संपातमिदमादिसूत्रम्-(से किं तं योगो व्यापारो यस्य स संयमध्रुवयोगयुक्तः । अथवा संयमे गणिसंपया इति)अथास्य सूत्रस्य कः प्रस्तावः?,उच्यते-प्रश्नसूत्र ध्रुवो नित्यो योगो यस्य स सयमध्रुवयोगयुक्तः। चशब्दादू झा. मिदम, पतच्चादावुपन्यस्तमिदं ज्ञापयति-पृच्चतो मध्यस्थस्य नादिबपि नित्योपयोगः। अपिशब्दग्रहणात् असंयमेऽपि योजबुझिमतोऽपिनो भगवदर्हदुपदिष्टतत्त्वप्ररूपणा कार्या,न शेषस्य। यति इत्यका १॥ असंप्रगृहीतः अनुत्सेकवानात्मा यस्य सोऽसंप्र. तथा चोक्तम-"मध्यस्थो बुद्धिमान्यायी,श्रोता पात्रमिति स्मृतः" गृहीतात्मा, निरनिमान इत्यर्थः । यथा अहमाचार्यों बहुश्रुतस्तइति । पात्रं योम्योऽधिकारी चोच्यते । सर्वजगज्जन्तुनिवहहिता- पस्वी सामाचारकुशलो जात्यादिमान वा इत्यादि मदरहितः२॥ पाऽभ्युस्थिता प्राचार्यास्ताणविशेषणविशिष्टस्यैवाल्पाऽकरम- भनियता भनिश्चिता वृत्तिर्व्यवहरणं विहारो वा यस्य सोऽनिय. संदिग्धं पारावारस्येवाऽतितरां गूढाशयं भवाम्नाभ्युत्तारणप्र. तवृत्तिर्यथा ‘गामे एगराई नगरे पंचराई' इत्यादिका । अथवा परपोतसमानमहार्थरूपं श्रीजिनागमं संप्रदर्शयन्ति । स एव स निकेतं नाम गृह, तत्र वृत्तिर्वर्तनं यस्य स निकेतवृत्तिः, न निकेम्यग् रकति, तविपरीतस्तु नाशयति । यत उक्तं च-'आमे घमे तवृत्तिरनिकेतवृत्तिः । अथवा चतुर्थादितपोविशेषरेषणासमिइत्यादि' ततोऽयोग्यस्यागमार्थो न देयोऽनुपधानादनुष्ठानस्य तियोगेन च निकतवृत्तिः परिचितगृहेम्वगन्ता शर्त ३। वृच । यत उक्त स्थानाले-" चत्तारि अवायणिज्जा पन्नता। जुशीलो निभृतशीलः, श्रवचनशील शति यावत् । अर्थग्रहणासंजहा-अविणीए,विगश्पडिबके,अविनसियपाहुडो,मायो"तत्र त् वृशेषु ग्लानादिषु सम्यग्वैयावृत्त्यादिकरणकारापणयोरु"बिगइपभिव" इत्यस्यार्थ उपधानकारी इति, न तु उपधान धुक्तो भवति,एवंविधः। अयवा वृद्धशीलतातावद दु:खितमनसि मिति। कोऽर्थः । उच्यते-पष्टज्यते श्रुतमनेनाऽऽचाम्लादितपो. चनिनृतस्वभावता,निर्विकारतेति यावत् (सेत्तमित्यादि)सैषा विशेषरूपेण च, योगविधिनेति यावत् । उपधीयते तदुपधानं, आचारसंपत् चतुर्विधा । एवंविधाचारविशिष्टस्य श्रुतं भवति, ततश्च य एवंविधानुष्ठानयुक्तो भवति तस्यैवार्थसूत्रनेदा दीयमानं च यथोक्तं गृह्णाति,सा श्रुतसंपत्।तांपिपृच्चिषुरिदमाह ( से कि तमित्यादि) अथ का सा श्रुतसंपत !, सूरिराह-श्रुतसंछूतं देयमिति शापितं भवति, इति कृतं प्रसकेन । प्रकृतमनु पत चतुर्विधा प्राप्ता । तद्यथा-बहुश्रुतश्चापि भवति १, परिचिसरामः-तत्र 'से' शब्दो मगधदेशीप्रसिको निपातस्तत्रशब्दार्थ, तसूत्रः २, विचित्रसूत्रः३, घोषविशुद्धिकारकः । तत्र बहुश्रुतोअथशब्दार्थे वा कष्टव्यः। स च वाक्योपन्यासार्थः । किमिति प युगे युगे प्रधानः श्रुतेन एतावता यस्मिन् काले यावानागमो जवति रिप्रश्ने (तंति) तावदिति द्रष्टव्यम् । तथ क्रमोदद्योतने । तत तस्मिन् काले तावन्तं संपूर्ण हेत्वर्थयुक्त्यादिनिर्जानाति, युग. एष समुदायार्थ:-तिष्ठन्तु श्रुतसंपदादीनि प्रष्टव्यानि तावद, प्रधानागम ति जावः । चरान्दाद् बहुवारित्रः । अपिशमाचारसम्पदानन्तरंच नषामुपन्यस्तत्वात् । तत्रैतावदेव तावत् दाद बहुपर्यायः, स चैवं जघन्यतः पञ्चवार्षिकः, उत्कर्षत एपृच्छामि-किमाचारसंपदिति । अथवा प्राकृतशैल्या अभिधे- कोनविंशतिवर्षपर्यायः॥ परिचितसूत्रः-उत्क्रमक्रमवाचनादिभिः यवद् लिङ्गवचनानि योजनीयानीति न्यायादेवं द्रष्टव्यम्,तत्र का स्थिरसूत्रोऽस्खलितागमः । विचित्र-स्वपरसमयादिपर्यायैजीतावदाचारसंपदिति एवं सामान्येन केनचित्प्रश्ने कृते सतिज. नाति, अथवाऽर्थेन विचित्र बहुविचारणायुक्तं जानाति । अथगवान् गुरुः शिष्यवचनानुरोधनानुश्चार्य किञ्चिच्चियोक्तं प्रत्यु- वा उत्सर्गापवादौ सामान्यविशेषैर्वा विचित्र जानाति स वि चार्य पाह-'चउबिहा पन्नत्ता' इति । अनेन चागृहीतशि- चित्रसुत्रः३। घोपविशुद्धिकारकः-घोषा उदात्तादयः, तेषां शुप्याभिधानेन निर्वचनसूत्रेणैतदारथे, न सर्वमेव सूत्रं गणधर-| विधाष शुकिः, विशेषेण शुकिर्विशुद्धिस्तां करोतीति घोषविशुप्रश्नतीर्थकरनिर्वचनरूपं किन्तु किश्चित्तथा, किञ्चिदन्यथापि, | रिकारकः। यतः स्वयं घोषविशुद्धिमान् अन्यानपि तथैव स्वरबाहुल्येन तु तथारूपम् । यत उक्तम्-"अन्य भासर अरदा, सुत्तं शुफिकारः। घोषा उदात्तादयः, तेषां शुद्धिघोषशुद्धिः । (सेत्तं) गंयंति गणहराणिउणं । सासणस्स दियहाए, तत्तो सुत्तं पव पूर्ववत् । सांप्रतं शरीरबलवद् एव श्रुतं चतुर्विधं नवति, अतः सह"॥१॥ इत्यादि । तत्राचारसंपञ्चतुर्धा प्रश्नप्ता प्ररूपिता,यदा | शारीरं संपदमेव पिपृतिपुरिदमाह-(से किं तमित्यादि) तीर्थकरा एव निर्वकारस्तदा अयमर्थो अवसयोऽन्यैरपि ता- प्रश्नसूत्र व्यक्तम् । सूरिराह-शरीरसंघश्चतुर्विधा प्राप्ता। तद्यथा करैर्यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकर- पारोहपरिणाहसंपूर्णश्चापि भवति १, एवमनवत्राप्यशरीरः२, गणधरैरिति । चातुर्विध्यामिवोपदर्शयति-(तं जहा ) तद्यथेति स्थिरसंहननः ३, बहुप्रतिपूर्णन्द्रियः ४। इह चारोहो देध्य, वक्ष्यमाणभेदकथनप्रकाशनार्थम् । ननु पूर्वमेव 'कयरा खलु अ- परिणाहा विस्तार,ताभ्यां संपूर्णः। चापिशब्दावन्याङ्गसुन्दरत्वट्ठविहा गणिसंपदा' इत्यनेन स्पष्टमेवेति किमर्थं पुनः “से किं स्थापकाविति । येन उच्यते लौकिकैरपि यत्राकृतिस्तत्र गुणा व. तं" इत्यादिना पृच्छति, पुनरुतत्वात् । उच्यते-सामान्यतः सन्तिप्रिनवाप्यम्-नावत्राप्यम बज्जनं यस्य सोऽयमनवत्राप्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy