________________
(८२४) गणिही ग्राभिधानराजेन्द्रः।
गणियपकिरिया कानििवशिष्टश्रुतसम्पद, दर्शनार्द्धःप्रवचने निश्शङ्कितादित्वं, | से कि तं गणिमे 1 गणिमे जम्मं गणिज्जइ । तं जहा-एगो प्रवचप्रभावकशास्त्रसंपता । चारित्रद्धिनिरतिचारता-सचित्ता
दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहशिभ्यादिका,अचित्ता वस्त्रादिका,मिश्रा तथैवेति । इह च विकुबणादिऋद्धयोऽन्येषामपि जवन्ति, केवलं देवादीनां विशेषव
स्साई कोमी, एएणं गणिमप्पमाणणं कि पत्रोअणं, एएत्यस्ता इति तेषामेयोक्ता इति । स्था० ३ ० ४ उ० ।
णं गणिमप्पमाणेणं जितगनितिनत्तवेअणआयव्वयसंसिगणिणी-गणिनी-स्त्री० । प्रवर्तिन्याम, व्य०७०। आणं दन्नाणं गणियप्पमाणं निवित्तिलक्खणं नव ।
सेत गणिमे॥ गणिपिमग-गणिपिटक-ज० । गणो गच्छो गुणगणो वाऽस्यास्तोति गणी आचार्यः, तस्य पिटकमिव पिटकम, सर्वस्वमि
"से किं तं गणिमे" इत्यादि। गण्यते संख्यायते वस्त्वनेनेति गस्पर्थः। गणिपिटकम् । अथवा गणिशब्दः परिच्छेदवचनोऽस्ति।
णिमम्,एकादि । अथवा गण्यते संख्यायते यत्तदूणिमं, रूपकातथा चोक्तम्-"प्रायारम्मि अहीए, जं नाो होह समणधम्मो
दि । तत्र कर्मसाधनपकमङ्गीकृत्याइ-(जम्पमित्यादि) गएय। तम्हा आयारधरो, जन्नइ पढमं गणहाणं " ॥१॥ ततश्च
ते यद्णिमम् । कथं गएयत?, इत्याह-(एगो इत्यादि) एतन गगणिनां पिटकं गणिपिटक, परिच्छेदः, समूह श्त्यर्थः। नं।
णिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव । नवरं भृतका क
मकरो,भृतिः पदात्यादीनां वृत्तिः,जक्तं भोजन, वेतनकं कुविन्दा. सास्था। गणिपिटकभेदा:
दिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम् । एतेषु विषये प्रायव्ययसं
श्रितानां प्रतिबद्धानां रूपकादिव्याणांगणिमप्रमाणेन निवृत्तिकडविहे एं भंते ! गणिपिमए णं पसचे । गोयमा ! | लक्षणमियत्ताऽवगमरूपं भवति तदेतद्वणिममिति । अनु । दुवालसंगे गणिपिमए पसत्ते । त जहा-आयारो० जाव उत्त। गणिमं यदेकादिसंख्यया परिच्छिद्यते, तश्च ऋषभे दिहिवाओ । से किं तं पायारो। पायारे णं समणाएं
राज्यमनुशासति प्रवृत्तम् । प्रा०म०प्र० । णिग्गंथाणं आयारगोयरा । एवं अंगपरूवणा ना
गणिय-गणिक-त्रि० । गणितके, रा० । " गणिधे जाणा पियवा जहा एंदीए जाव “ सुत्तत्यो खल पढमो,
गणिो " अनु। बीओ निज्जुत्तिमीसो भणियो। ताओ यणिरवसेसो,
गणित-न० । गएयते इति गणितम। ओघका कीटिकासंकलएसविहो होइ अणुप्रोगो" ॥१॥
नादिके, स्था० १० ग० श्रूयते च वज्रान्तं गणितमिति। नं० ।
सल्याने, स्था० ठा० ।नं। कल्प० । विशे० । का० । संक(एवं अंगप्ररूपणा भाणियबा जहा नंदीए ति) एवमिति |
लिताधनेकभेदे पाटीप्रसिद्ध सङ्ग्याने, जं.२ धक्क० । कलापूर्वप्रदर्शितप्रकारवता सूत्रेणाऽचाराद्यङ्गप्ररूपणा भणितव्या,
भेदे, स० ७१ सम । एकद्वियादिसंख्याने, तश्च भगवता पथा नन्द्याम,साच तत एवावधार्या । अथ कियदुरमियमङ्गप्र
सुन्द- वामकरेणोपदिष्टमत एव तत्पर्यन्तादारज्य गण्यते । रुपणा नन्युक्ता वक्तव्यत्याह-(जाव सुसत्थो गाहा) सूत्रार्थ
मा० म०प्र० प्रा० चू० । बीजगणितादी, प्राचा०३ चू०। मात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दस्त्येवकारार्थः,स चावधारण इति। एतदुक्तं भवति-गुरुणा सूत्रा
दशप्रकारं तु गणितमिदम्धमात्रानिधानलकणः प्रथमोऽनुयोगः कार्यः। मा भूत प्राथमि- परिकम्मुरज्जुरासी, चवहारे तह कलासवधेय। कविनेयानामतिमोह इति द्वितीयोऽनुयोगः सूत्रस्पर्शकनियु
पुग्गलजावंतावे, घणे य घाणवग्गवग्गे य । तिमिश्रः कार्य इत्येवंभूनो जणितो जिनादिभिः । तृतीयश्च तृतीयः पुनरनुयोगो निरवशेषो, निरवशेषस्य प्रसक्तानुप्रसक्त
एषां संस्थानानां मध्ये समचतुरनं संस्थानं प्रवरत्वात् पौएम. स्यार्थस्य कयनात । एषोऽनन्तरोक्तः प्रकारत्रयलक्षणो भवति,
रीकमित्येवमेते हे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि स्याद्विधिविधानमनुयोगे सूत्रस्यार्थेनानुरूपतया योजनलकणे
गणितानि, न्यग्रोधपरिमण्डलादीनि च संस्थानानि, इतराणि विषयभूते इति गाथार्थः । भ०२५ श०३ उ०। उत्त। सूत्र०।
कण्डरीकान्यप्रवराणि भवन्तीति यावत् । सूत्र०२ श्रु०१०। गणिनामर्थपरिच्छेदानां पिटकमेव पिटकं स्थानं गणिपिटकम, |
यथा पश्च महार्णवा इति संख्याते, स्था०५०१०नि० अथवा पिटकमिव वा लजुकवाणिजकसर्वस्वाधारभाजनवि- ० । वेसवाडियगणस्य प्रथमे कुले, कल्प०८कण । शेष श्व यत्तस्पिटक गणिपिटकम् । ०। कल्पा अनलाग-गाणियपकिरिया-गणितप्रक्रिया-स्त्री० । गणितपरिज्ञानोपाये, णिनः सर्वार्थसारजूते प्रवचने, पा० । पिटकमिव पिटकं गणि- सूत्र० । तद्यथा-" एकाद्या गच्छपर्यन्ताः, परस्परसमा. पिटकं रत्नसर्वस्वाधारकल्पं जवति । स०१ समः ।
हताः । राशयस्तरि विज्ञेयं, विकल्पगणिते फलम" ॥१॥ गणिपिमगधारग-गणिपिटकधारक-त्रि० । समस्तद्वादशाङ्गी- प्रस्तारानयनोपायस्त्वयम्-तत्र " गणितेऽन्त्यविभक्त तु, धारके, कल्प. क्षण।
लब्धं शेषैर्विनाजयेत् । आदावन्ते च तत् स्थाप्यं, विगणिनद-गणिभा-पुंग आर्यसंनतेः षष्ठे शिध्ये,कल्प०८क्षणा
कल्पगणिते क्रमात" ॥ १ ॥ श्रयं श्लोकः शिष्यहितार्थ
विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् गणिम-गणिम-न० । नालिकेरपूगीफलादिके, यदाणतं सद्वय- श्लोकार्थो योज्यते । तत्रैवं षट् पदानि स्थाप्यानि-१२३४५६ वहारे प्रविशति ।ज्ञा० १ श्रु०८ ० । स्था० । प्रा० चू० । "गणिमं जं दुगाश्याए गणणाए गमिळति" तच्च हरीतक्यादि । नि.चू०१०।
१२३४५
२१३४५
१३२४५
३१२४५
२३१४५
३२१४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org