SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (५४) एसग्गा अभिधानराजेन्द्रः । एसणा अरं फलाहापाहियं, वणम्मि श्यरं तु छव्वपिठराई । तह चेव उ साहरणे, नाणतमिणं तश्यनंगे । कत्थइ संचाराई, अणंतरो तरो बढे । ययैव निक्षिप्ते निक्षिप्तद्वारे सचित्ताचित्तीमश्रपदानां संयोगाः रह यदा स्थाख्यादौ संस्वेदनादीनां मध्ये अङ्गारं स्थापायत्वा | कृता यथैव च सचित्तः पृथिवीकायः सचित्तपृथिवीकायस्योहिंग्वादिना वासो दीयते तदा तेनाकारेण केषाञ्चित् संस्वेदना परि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्वया चतुर्न ङ्गीत्रयभनेदीनां संस्पर्शोऽस्तीति ता अनन्तरपिहिताः ॥ आदिशब्दाच ध्वेकैकस्मिन् भने षट्त्रिंशत् २ नङ्गा उक्नाः सर्वसंख्यया चत्वाणकादिकं मुर्मुरादिक्किप्तमनन्तरापिहितमवगन्तव्यम् । अकारभृते | रिशतानि द्वात्रिंशदधिकामिनङ्गानां तथात्रापि संहृतद्वारे घटन शरावादिना स्थागतं पिटरादि परंपरपिहितम् । तथा तत्रैव व्याः। तथाहि प्रागिवात्रापि चतुर्नङ्गीत्रयमेकैकस्मिंश्च भने सअङ्गारधूपितादौ (अश्रत्ति) अतिरोहितमनन्तरपिहितं वाया चित्तः पृथिवीकायः मध्ये संहत इत्यादिरूपतया स्वस्थानपरद्रव्यं यत्राग्निस्तत्र वायुरिति वचनात समीरणे भृतेन तुबस्तिना स्थाने अधिकृत्य पत्रिंशत् षट्त्रिंशद्भदाःसर्वसंख्यया नङ्गानांउपलकणमेतत् वस्तितिप्रनृतिना पिहितं परंपरपिहितमवसे चत्वारि शतानि द्वात्रिंशदधिकानि नवरं हितीयतृतीयचतुर्मपम् । यथा वने वनस्पतिकायविषये फत्रादिना ( अश्यत्ति) निकयोः प्रत्येकं तृतीये नले भनन्तरपरंपरमार्गणाविधौ निप्रतिरोहितेन पिहितमनन्तरपिहितम् ॥ छब्वपिनरादौ कव्वक किप्तद्वारादाविदं वक्ष्यमाणं नानात्वमवसेयम् । निक्तिप्तद्वारे अन्येन स्थाल्यादौ स्थितेन फलादिना पिहितं (श्यरंति ) परंपरपिहि प्रकारेणानन्तरमार्गणा कृता अन्यत्र संहृतद्वारे अन्यथा करितमातथा प्रसे असकायविषये कच्चपेन संचारादिना वाकीटिका प्यते इति भावः तदेवान्यथात्वं दर्शयन् संहरणकणमाह ॥ पक्यादिना यपिहितं तत् अनन्तरपिहितम् । कच्छपसंचारा- मत्तेण जेण दाहिश, तत्थ अदिजं तु होज असणाइ । दिगर्भपिठरादिना पिहितम् । इहानन्तरपिहितमकटप्यं परंपर बुंतुं यं तह ते मा, देश अह होइ साहरणं । पिहितं तु नजनया ग्राह्यम् । यदुक्तं “चरमे भङ्गम्मि भयणा" शति तयाख्यानयन्नाह । येन मात्रकेण दास्यति दात्री तत्रादेयं किमप्यस्ति अशनादिकं गुरु गुरुणा गुरु लहुणा य, सहुयं गुरुपण दो विलइयाई।। प्रतादि सचित्तं पृथिवीकायादिकं था ततस्तत् अदेयमत्र स्थानान्तरे विस्वा ददाति (अहत्ति) एतत्संहरणम् । तत ए. मच्चित्तरा विपिहिए, चननंगो दोसु आगश्यं ।। तवकणानुसारेणानन्तरपरंपरमार्गणाऽनुसारणीया । तद्यथा सअचित्तनापि चित्ते देयवस्तुनि पिहिते चतुर्भङ्गी चत्वारो। चित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तथिधी. मंङ्गास्तद्यथा गुरु गुरुणा पिहितमित्येको नङ्गः । गुरु बघुनेति काये संहृतम् । यदा तु सचित्तप्रथिवीकायस्योपरिस्थिते पिठद्वितीयः। रघु गुरुणेति तृतीयः (दो विबद्याशत्ति) लघु लघुना रादौ संहरति तदा परंपरया सचित्तपृथिवीकाये संहृतमेवमपिहितमिति चतुर्थः । एषु च चतुर्यु जङ्गषु मध्ये द्वयोः प्रथमतृ कायादिष्वपि भावनीयम् । अनन्तरसंहृते न पाह्य परंपरसंहते तीयनङ्गयोरग्राह्य गुरुजव्यस्योत्पाटने कथमपि तस्य पाते पा पृथिवीकायादिषु घट्टने ग्राह्यामिति । संपत्ति धितीयतृतीयचतुर्मदादिभङ्गसंभवात् ततः पारिशेष्यात् द्वितीयचतुर्थयोर्भङ्गयोर्या श्रीसत्कं तृतीयं नङ्गमाश्रित्य येषु वस्तुषु मा[पा] प्रकस्थितमदेयं ह्यमुक्तदोषाभावात् । देयवस्वाधारस्य पिठरादेर्गुरुत्वेऽपि ततः वस्तु संहराति तान्युपदर्शयति । फरोटिकादीनां दानसंभवात् । नकं पिडितद्वारम् । अथ संडतद्वारमाह । नुमाइएसु तं पुण, साहरणं हो। बसु निकाएसु । सञ्चित्ते अञ्चित्ते, मीसगसंहरणे य चउभंगो । जं तं दुहा अचित्तं, साहरणं तत्थ चननंगी । आइतिए पमिसेहो, चरिमे नंगम्मि भयणा उ॥ तत् पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणं नूम्यादिकेषु सचित्तपृथिवीकायादिषु षट्सु जीवनिकायेषु नबति जायते । शह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्र य- तनचानन्तरोक्तएव कल्प्याकल्प्यविधिरवधारणीयः। तथा यत्संदातव्यं किमपि सचित्तमचित्तं मिश्रंचाऽस्ति ततस्तदन्यत्र स्ती-| हरणं द्विधाऽपि आधारापेक्षया च अचित्तमचित्तसचित्ते यत्संम्यादी विश्वा तेनान्यत्र ददाति तच्च कदाचित्सचित्तेषु पृथि- व्हियते इत्यर्थः । तत्र चतुर्भङ्गो चत्वारो भङ्गास्तानेवाह । व्यादिषु मध्ये क्लिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु क्वपणा च सुक्खे सुक्खं पढम, सुक्खे उवं तु विश्यओभंगो। संहरणमुच्यते । ततःसंहरणे सचित्ताद्यधिकृत्य चतुर्नङ्गी अत्र जातावेकवचनं मिश्रचतुर्भङ्गी अत्र जातावेकवचनात्तिनश्चतुर्नङ्गयो नब्बे सुक्खं तइओ, नवे नवं चउत्थो न । जवन्तीत्यर्थः । तथाहि पका चतुर्भङ्गी सचित्तमिश्रपदाज्यां, द्वि शुष्के शुष्कं संदृतमिति प्रथमो नङ्गः । शुष्के आर्डमिति द्वितीतीया सचित्ताचित्तपदाभ्यां, मिश्राचित्तपदाच्यां तृतीयेति । तत्र यः । आई शुष्कमिति तृतीयः । आद्रं आमिति चतुर्थः । सचित्ते सचित्तं संहतं, मिधे सचित्तं, सचित्ते मिश्रं, मिश्रे मि एकेके चउनंगो, सुक्खाईएसु चनसु भंगेसु । श्रमिति प्रथमा चतुर्भङ्ग तथा सचित्ते सचित्तं संहृतमाचत्तेस- थोवे थोवं थोवे, बहुं च विवरीय दो अन्ने । चित्तं सचित्ते अचित्तम् अचित्ते अचित्तमिति द्वितीया।मिश्रेमिथं शुष्कादिषु शुष्के शुष्कसंहृतमित्यादिषु चतुर्यु भङ्गेषु मध्ये एकैकसंहृतम्, अचित्ते मिश्रं, मिश्रे अचित्तम्, अचित्ते श्रचित्तमिति- स्मिन् भने चतुर्भङ्गी तद्यथां स्तोके शुष्के स्तोकं शुष्क स्तोके सतीया । अत्र गाथापर्यन्तं तुशब्दसामर्थ्यात्प्रथमचतनङ्गिकायाः शुष्क बहु शुष्कं ( विवरीय दो अन्नेत्ति ) एतद्विपरीती द्वा सर्वेष्वपि भङ्गेषु प्रतिषेधः । द्वितीयतृतीयचतुर्नङ्गिकयोस्तु आ- अभ्यो नही कष्टव्यौ । तद्यथा गुण्के बहुकं स्तोके सुदिकेम्वादिमषु त्रिषु त्रिषु नङ्गेषु प्रतिषेधश्वरमे नजना । कम् । बहुके शुष्क बहु शुष्कमिति । एवं शुष्के आईमित्यादि. मधुना चतुर्भशीत्रयसत्कावान्तरजङ्गकथने अतिदेशमाह ॥ ध्वपि त्रिषु भङ्गेषु स्तोक स्तोकमित्यादिरूपा चतुर्भङ्गी प्रत्येक जह चेव उ निक्खिचे, संजोगा चेव होति भंगा य।। भावनीया। सर्वसंख्यया घोश भङ्गाः । अत्र कल्प्यविधिमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy