SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ ( ७६५) अनिधानराजेन्द्रः । गंध मावा माण या उतीरमाण वा चंदयमा कुंकुमपुमाश वा मरुगमा वा दमणगपुमाल वा जातिपुमाण वा जूहियमाण वा मचिया वा हायमनियमाण वा पासंतियमाण वा केलिपपुमाण या कप्पूरपुमाना पामलिनुमान वा अनुवाति उग्निमाणात वा निनिमाण वा कोडिजमाण वा विजमाणाण वा उक्खिरिज्जमाणाण वा विकरिज्जमाणाण वा परिनुक्षमाणा वा मालवा जंग साहरिजमाणाएं उराक्षा ममा पारायणोनिवृचिकरा सम्वतो समंता गंधा - निणिति जयेयाने सिगानो तिण समझे तेसि णं मणीय तो इडतराए चेव० जाव गंधणं पत्ते ॥ सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह - ( तेसिं णं मणीणं ताण येत्यादि ) तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः । भगवानाह - ( से जहा नामए इत्यादि) प्राकृतत्वात् 'से' इति बहुवचनार्थः । ते यथा नाम गन्धाः श्रभिनिःस्रवन्तीति संकोन्यं तस्य पुटाः कोटाः तेषां 'या' शब्दः सर्वत्रापि समुच्चये, श् एकस्य पुटस्य न तादृशो गन्ध श्रायाति द्रव्यस्वल्पत्वात् ततो बहुवचनम् । तगरमपि गन्धद्रव्यम, एलाः प्रतीताः । चोयकं गन्धव्यम् । चम्पक दमनककुङ्कुमचन्दनोशीरमरुकजातियूथिकामलिकास्थानमः काकेतकीपालनमा कावासकर्पूराणि प्रतीतानि नवरमुशीरं वीरमूलं स्नानमलिका खानयोग्य मल्लिकाविशेषः । एतेषामनुकूलवाते आघ्रायकविवहितपुरुषाणामनुकूलवाते वाति, उद्भिद्यमानानामुद्घाट्यमानानांचा सर्वत्रासि निर्मित शयेन निद्यमानानाम् (कोटियमाणा वा ति पुरे परि मितानि यानि कोष्टादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुयमानानां दू स्वत्रे कुत्र्यामानानाम् । (उविज्जमाणाण वा इति) ऋणखमी - कियमाणानाम एतच्च विशेषणरुवं कोष्ठादिषयाणामनसेयम् । तेषामेव प्रायः कुट्टतः श्लक्ष्णखण्डीकरणसंभबालू न तु यूधिकानाम् (उक्लिरिज्जमानान वा इति) रिकादिनि कोठादिदानां कादिप्रयाणां वा उत्कीर्यमा णानाम् (विरिवीमायामितस्ततो विकीर्यमाणानाथ ( परिमाणाण या ) परिभोगाय उपभु ज्यमानानाम् । कचित् पाठे "परिनाज्जमाणाण वा " इति । स त्र पारिनाज्यमानानां पार्श्ववर्तिज्यो मनाग् मनाग् दीयमानानाम । ( नंडाच नंमं साहरिजमाणाण वा इति) भाण्डात् स्थानादू एकस्माद् अन्यद् भाएडं भाजनान्तरं संहियमाणानाम् । उदाराः स्फारास्ते वा मनोज्ञा अपि स्युरत आह- मनोज्ञा मनोऽनुप्रास्तच मनोत्वं कुछ स्याह-मनोहरा मनो हरन्ति आत्मवशं नयन्तीति मनोहरा यतस्ततो मनोज्ञाः । मनोद कुत इत्याह-प्राणमनोनित एवंभूताः सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन गन्धा अनिनिःस्रबन्ति, जिताभिमुखं निस्सरन्ति । एवमुके शिष्यः पृच्छति( भवे एयारुवे ) इत्यादि प्राग्वत् । जी० ३ प्रतिश दुरभिगन्धवर्णकः घानिदिएण अपाय गंधाणी अमगुणपावकाई, किं ते? Jain Education International गंध अहिमम आसमम स्थिम गोममचिंग गसिपालमयमअहिममासममह सुण मारसीहदी वियमय कुद्दिपविह किमिहुरनिगंधेअ य एवमाश्रमपावन ते समणेणरुसियन्वं । अमृतादीन्येकादश प्रतीतानि न क रंदामृगः द्वीपी चित्रका चाहिमृतकादीनां इन्द्रः द्वितीयायहुवचनं दृश्यम तत आघ्रायेति क्रिया योजनीया । ततस्तेष्विति योगात्तेषु किं विवाह मृतानि जीवविमुकानि कुधितानि कोपतानि निनपूर्वकारविनाशन (किमिण ति) कृमिपति बहुरभिगन्धानि चात्यन्तामनोन्यानि यानि तानि तथा । तेषु अन्येषु चैवमादिकेषु गन्धेषु श्रमनोपपदेषु श्रमणेन रोषितव्यमिति । प्रश्न० । सम्ब० द्वार । ज्ञा० । श्राचा० । सचित दोषा जे भिक्खू सचित्तं पट्ठियं गंधं जिग्घर, जिग्यंतं वा साइज्जइ ।। १० ।। जे भिक्खू पूर्ववत सचित्ते दब्वे जो गंधो सो सचित्तपतिट्टितो, सोय असातिवं जो जियति तर मासतुरं प्राणादिणो य दोसा । दाणि विज्जुती जो गंध जीव, दपि सो तु ढोति सहितो । संबन्धमसंबद्धा व, जिंघणा तस्स दुविधा तु ॥ ११७ ॥ यस मिजो गंध सोस भवति तं पुणो दवं पुष्कफलानि तस्स जिवणा दुबिदा, नासाने संबद्धा वा, नासाग्रेऽसंस्पृष्टा, असंस्पृष्टा दूरे कृत्वा जिघ्रतीत्यर्थः । जिग्धंतस्ल इमे दोसा जो तं संबधं वा, अथवाऽसंबद्ध जिंधते निक्खू । सो आणाणवत्थं मिच्छारा पाये ।। ११८ ॥ जो साहू तं गंधं णासाए संबद्धं वा श्रसंबधं वा जिग्घति सो श्रणाभंगे अणत्रत्थाए य वट्टति, श्रोसि च मिच्छन्तं जणयति, आयसंज्ञमविराणा यवकृति । इमा संजमविराहणा खासामुदस्सिासा, पुष्कजीवन तदस्यिताएं च । आया विसपुष्फे साविषमनहिंतो ।। ११६ ॥ णीससंतस्स णासामुहेसु जो वायू तेण पुष्कजीवस्स संघइणादी भवति तद्ाति म पुण्के वेता अनिकादयः तेषां संपादि संभवति । इम राह णा, आया पच्छद्धं आयविराहणाकया विसपुष्कं भवति तेण मरति (तम्भावित से नाषितं तद्भाषितं प्रत्यनीकादिना श्रमच्चो वा णको तवनक्खितो दितो जहा तेरा वा णक्केण जोगविसनाविता गंधा कता सुबुद्धिमंत्रिवहाय इमागतार्थ । दाणिं श्रववातोवितियपदमणले अपने वा पयागरादी | For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy