SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ खेत सासमाकपा विश्वक पृथक स्थिता भवेयुस्तेषां न भवति क्षेत्रम् । श्रज्यामसमाप्त कल्पत्वात् । अथ पुनः सुखदुःखादिनिमित्तं समनोकतां परस्परोपसंपदं कुर्वन्ति । ततो भवति तेषामाप्राप्यं क्षेत्रम परस्परोपसंपाद ( ७६६ ) अभिधान राजेन्खः । कः प्रतुः । उच्यते यो रात्निको रत्नाधिको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्ते (सिं) तेषां प्रचर्लाभः पुनर्यस्तत्र भवति स सर्वेषां सामान्यः साधारणः सर्वेषामप्यनार्यत्वाड पाध्यायत्वाद्वा ! उ अब नही बी, लिया सम्यकविया हुआ । ग्रो समनरुपी, एज्जादी व वं खेनं ॥ अथवा असमाविका यदि विश्व विश्वभ रन्यः समाप्तकल्पः समाप्तकल्पोपेतः पश्चादागच्छेत् तस्त्र तत् रेषां पूर्वस्थितानामपि समाचा अहवा दोन विरिण व समर्थ पत्ता समचकपीओ मर्सिबी तो तं खेनं दो साहरणं ॥ अथवा द्वौ वा त्रयो वा गच्छाः समाप्तकल्पिताः पृथक् पृथक कल्पोपेताः समकं प्राप्तास्ततस्तेषां सर्वेषामपि तत्क्षेत्रम् । श्राजाव्यतया साधारणं भवति । दुवा, कालकुजा समपुरणयं तु । तालपत्तो य समत्तकप्पो, साधारण से पहलेसि खेनं ॥ अपूर्णकल्पा श्रसमाप्तकल्पा द्वौ त्रयो वा गच्छाः स्थिता न च परस्परमुपसंपत गृहीता पश्चात् सूत्रार्थाऽऽदिनिमित्तमुपसंपदं गृहीतुमाररुधाः । ते च यत्कालं यस्मिन्काले समनोइतां परस्परमुपसंपदं कुर्युः कुर्वन्ति । तत्कालप्राप्तस्तस्मिन्काले प्रासाऽन्यः समाप्तकरूपस्तेषामपि तत् क्षेत्रम नवति साधारणम । परस्परोप संपग्रहण वेलायामेव समाप्तकरूपस्यापि प्राप्तत्वात् । संपति परस्परोप बारापतिन सूत्रम वाऽधिकृत्य य ग्राभवनविशेषस्तमभिधित्सुराहसाहाराडिया, जो भासति तस्स तं व हरति खेत्तं । बारगतं दिध पोरिसि, मुदुन जासे न जे ताहे ॥ साधारणस्थितानां साधारणाऽवग्रहाऽवस्थितानां मध्ये यः सूत्रमर्थ वा भाषते । तस्य तद्भवति क्षेत्रम् । न शेषाणाम् । श्रथ ते धारवारेण भाषन्ते । तत आह-यो यदा वारकेण दिनं, पौरुष मुहूर्त्त वा भाषते । तस्य तावन्तं काल मानाव्यम् । न शेषकालम् । इयमत्र जावना - यो (यति) दिवसा भाषते तस्य (तति) दिवसा नाभाग्यम् । अथवा प्रतिदिवस यो (यति) पौरुषी भांपते तस्य (a) पौरुपी यदि वा यो (पति) मुसो भाष तस्य तावत्कालमवग्रहः । न शेत्रकालमपीति । आलिया मंमलिया, पोमगकंमूह व जासेला । मुनासतिमा साइयादि ना असीर्तितु ॥ इढ सूत्रस्याऽर्थस्य वा जावणे त्रयः प्रकाराः। तद्यथा आवलिकया मण्डल्या घटककएमूयितेन च तथा विच्छिन्ना एकान्ते भ यति मरमन्त्री सा आवनिकायाः पुनः स्वस्थान एव सा मएमजी घोकटकण्डूयितं नाम यधारं वारं परस्परं प्रच्छन्नं तत्तयोः प Jain Education International खेत रस्परं कथितमिद पोटतिं तथा भाष मिडलिया घोषितेन या रात्र सुभाष सामायिका तायत्यात्म्याशी निम् त्राणि पूर्वेषु तु विशेष इति संप्रति मामाश्यप्रतिकरसमीपे दशकामध दशवैकामानाssवार्यस्य प्रवति क्षेत्रम । तथा एकस्य पा कालिकमधीते दशकाचा ।। श कालिप्रतिप्रकस्य पार्श्वे उत्तराध्ययनान्यधीते उत्तराभ्ययनवाबनाऽऽचार्यस्य भाजाव्यं क्षत्रम् । एवं यथोत्तरं तावद्भावनीयं यावदाऽशीतिसूत्राणि । मुझे जडुसरं खलु विलिया जा होति दिद्धि बायो ति । वि दो एवं अपत्यं नवरिनुं ।। यथा-सूत्रे यथोत्तरं वनिता पवमर्थेऽपि भावमीया तथा एक एकस्य पार्श्व आवश्य कार्थ वाचनाचार्यः पुनरारावश्यकाडये प्रतिकस्य समीपे दर्शवेकालिकाथंवाचनाचायस्य श्रा भवति । एवं तावद्वाच्यं यादीत saणामुपरि वेदमूत्रार्थाऽऽचार्यो व कव्यः । तद्यथा-एकस्य पार्श्वेादमानामधीतेति प्रार्थनाचार्यः पुनराशीतिप्रार्थयति समी दसूत्रार्थमधीते वेदसूत्रार्थवाचमाचार्यस्य श्राभाग्यं तत् क्षेत्रम् । मेवमीसम्म वि. मुलानो बलवगो पगासो छ । पुत्रrयं खलु बलियं, हेहिलत्या किमु सुयातो ॥ यमेव अनेनैव प्रकारेण मिथकेऽपि सूत्राऽर्थरूपोभयस्मिन्नचि वक्तव्यं सर्वत्र सूत्रात् बलवान् प्रकाशोऽर्थस्य प्रकाशकः तद्यथाएक एकस्य पार्श्वे आवश्यक सूत्रमधीते । तस्य समीपे पुनः सूत्रवाचनाचार्य श्रावश्यकस्यार्थमधीते । श्रावश्यकार्यवाचनाचार्य क्षेत्रम्। एवं तावद्भावनीयं पारशीतिसूत्रा वाचनाचार्यः सर्वेषाऽथस्तनात् पूर्वगतं वलीयः तथा चाह-पुण्यमित्यादि) पनि पूर्वगतं सूपं खलु अस्तयति बढी मासुरास्तनाद सूत्रा द्वतीय इत्यर्थः । तद्यथा-एक एकस्य पार्थो अावश्यकस्य सूत्रम भवते तस्य समीपे नराश्यात वाचनाचार्यः पूर्वग स्वताच्याशीतिः सूचाणि पूर्वगन सूत्राच पूर्वगताऽर्थो दलीयान् तत एकस्य पार्थो पूर्वगतसूत्रम धीते तस्य समीपे पूर्वगत सूत्र वाचनाचार्यः पूर्व गतमर्थ पूर्वगतसूत्रमधे पूर्वगताभवति । अथ किं कारणं शेषात्सुत्रादर्थाच्च पूर्वगतं सूत्रं बलीयः तत माहपरिकम्मे यस्था सुनेहि य नेहि सूया तेर्सि होइ विजासा उवरिं, पुव्वगयं तेण वलियं तु ॥ दृष्टिवादः पञ्चप्रस्थानः । तद्यथा परिकर्मणि सूत्राणि पूर्वगतमनुयोगचूलिकाका तत्र ये परिकर्मभिः सिकणिकप्रभूतिभिः स्वैधा तिसर्या मूचितास्तेषां सर्वेषामयेषां व उपरि पूर्णेषु विभाषा भवति । अनेकप्रकारात् तत्र नाभ्यन्ते ३स्पर्थः तेन कारणेन पूर्वगतं सूत्रं वलिकम सम्प्रति येन कारणेन सूत्रार्थी बनियान् तदभिधित्सुराह तित्यगरस्था (डा) णं त्यो सुतं तु गण हरल्या (हर) | For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy