SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ खेत पत्ताण प्रणुन्नत्रणा, सारुविय - सिद्धपुत्त - सम्पीया । भोय महवर - शायि निवेया दु-गाडयाई वा ॥ लगाम सन्नि असती, पदिवस पचिए व गंणं । अहं रुइयं स्वयं नायं करे असि । खु क्षेत्रप्रत्युपेक्षकाणां यत्र वीराः कर्त्तव्यस् मनुकापना भवत्यमा तानेवा ( ७६१ ) अभिधान राजेन्द्रः | - 1 दर्शनाय का भोजको प्रा मस्वामी | महत्तरा ग्रामप्रधानाः पुरुषाः। नापिता नखशोधका वा रिका इत्यर्थः । एतेषामनुज्ञापना कर्त्तव्या । यथा-वयमत्र वर्षारात्रं कर्तुकामाद्ययन्ये कचित्साधयते पामे कथयति (गाउाई ल्यादि) संज्ञ भवको न विद्यते । तदा द्वे गव्यूती गत्वा प्रतिवृषभे अन्तरपल्ल्यां वा गत्वा । यदि श्रावकोऽस्ति ततस्तस्य निवेदना कर्त्तव्या tesस्माकमिदं रुचितं के त्रमेतत् ज्ञातव्यम् | नाऽन्येषां कुरुष्वेति । जमणार समयाणं, अगुएरा वि ता वसंत खेचाहिं । वासावासद्वाणं, आसाढे सुदसमीए || यतनया सरूपिकादिकं सन्तमनुज्ञाप्य केलस्य बहिर्वसन्ति । वर्षावासस्थानं पुनराषाढशुरूदशभ्याम् । सम्प्रति " जयणाए" इत्यस्य व्याख्यानमाहसारूवियादिजयणा, असं वा वि साहए । बाहिं वा विविता वा सापायोग्गं ता वि गेएहए || सापिकादीनामभ्येषां वा यत्साधयति एषा यतना। श्यं च प्रागेवांका अथवा पूर्वगाथा प्रथमार्कस्यैवं यासा पिकादिकमनुज्ञाप्य क्षेत्रस्य बहिर्यतनया वसन्ति । तत्र तामेव यतनामास्थितास्तत्र वर्षा योग्य पादयन्तिकाः सर्वादिप्रत्य एक सम्राट आत्मनः परिपूर्णमुपधिमुत्यादयति । एकस्य प जनस्याधिकस्येति । एतदेवाह दोपदं जतो एगस्सा, निप्पज्जइ तत्तियं वहिट्टा उ । गुस्सा, संचरेचिति ॥ द्वयोरुपधिर्यस्मादेकस्मादन्यस्य निष्पद्यते उपसि कुटस्य तदपेक्षया द्विगुणस्तावन्मात्रमुपधि वर्षायोग्यं सर्वासु दि बहिस्थात्पादयन्ति यदि पुनः संस्तरन्ति तदा बहि प्रति वृषभप्रामान् अन्तरपक्षीं च वर्जयन्ति । न तत्र गच्छन्ति । उचारमत्तगादी, छाराssदी चैत्र वासपाउग्गं । संथारफनगमेज्जा, तत्थ वि ये चैव पत्र | Jain Education International ता बह: थिता एव उचरमानकादि दतथा कारादि आदिशब्दात्मादि रिग्रहः । धर्षाप्रायोग्यं तथा संस्तरकफलकशय्या अनुज्ञापयन्ति। अथ कस्मात्सर्वेषां सारूपिकादीनामनुज्ञापना क्रियते । उच्यतेएकस्य कथिते कदाचित्सोऽसद्भूतः स्यात् ततोऽनुज्ञापितमेव जायते स पुनः कथिते यदि प्रतिनदा १९१ सन्तस्ते अन्येषां साधूनामागतानां खेत कथयन्ति । चैवं वाहिस्तिष्ठन्ति । प्रतिवृपने अन्तरपल्यां ब तत्र ये न मोक्यन्ते । तथा चार पुत्रो यहि मामरूप्पो, एव दूरे खड्ड वामजोगं । वायंति तो अंतरपचियाए, जं कालेन य भुज्जिहत्ती ॥ एस्स पूर्णः खलु तेषां तत्र वर्षाप्रायोग्यतया संभावित क्षेत्रे अथवाआषाढशुरूदशमी अद्यापि दूरे। श्रन्यश्च वर्षाकालयोग्यं त्रं दरे ततः पादशमीचा पाया मो तस्यामनन्तरपल्यामुपलकणमेतन प्रतिवृषभे वा ग्रामे तिष्ठन्ति । अत्र आषाढशुरू दशम्यां वर्षायोग्ये क्षेत्रे समागच्छति - विवकाले एसा मेरा पुरा य आस। य । इयरबहुझे न संपड़, पविसंति अणागयं चैव ।। एषा मर्यादा पुनरसंविग्नले काले आसीत् संप्रति इतरबहुले पार्श्वस्थादिषटुले अनागतमेव प्रविशन्ति किं कारणम् ? अत आह पेहिए न हु अनेहिं पविसंता य पहिया । इयरे कामास पन्जा परिरजिया ।। " मेक्षेित्रे ननु नेषावतार्थिनो मोकाऽर्थिनः प्रविशन्ति । इतरे तु पार्श्वस्थादयः कालमासाद्य परिवर्जिताः पूर्वप्र तत्रापि प्रेरयेयुस्ततोऽनागतमेव प्रविशन्ति । तत्रायें कारणमाह नगराद्वारे वहि कुसुमस्यं मुनेहिं । जाणसी लाहि वर्षति । उगराहारे आका राम्रोद्यानप्रतिपत्तिकरणायाय स्वाप्यमानैगीषायां स्त्री प्राकृतत्वात् वयमाच्छादित तो: कुसुमाभूमिपमानेदितस्यमय भावना-हारे पूर्व बहव म्रका आसीरन् स्तोका वा बब्बूलास्ततो लोकेन बब्बूलान् द्वित्वा राम्रोद्यानस्य वृत्तिः कृताऽत्र बब्बूफल पतनतो बम्बू जाताः परिवमानः शालि समे विनाशिताः। तत उतिमानप्रतिपकिर णाय स्थाप्यमानैः । वयमाच्छादिता नूनमेतैरिति कुसुमम क्षणेति । अत्रोपनयमाहएवं पासत्यमादीओ, कालेन परिवद्धिया । पेलेज्जा माइठाणेहिं, सोच्चादी ने इमे पुरा ।। मानीयात् साधून स्थानीयाः पायया का लेन परिसंस्था यति किं विशिष्ट पावस्थादयइति आह वादयस्ते पुनरत्यमेव यमाणाः तानेवाऽऽहसोबट्टी अणपुच्छा मायापुच्छा जहट्टिने । जयट्टिएँ जंगते, ततिए समगुएल्या दोरडं || एके-या उपेत्य समागताः अपरे नापृष्ठाः समाययुध थवा मायापृच्छाः । एते इयेऽप्ययतस्थिताः तृतीयाः यतस्थिताः। तनाssधानां द्वयानां भरकमानानां कलहयतां गाथायां सप्तमी For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy