________________
(७७) खीरधाई अन्निधानराजेन्द्रः।
खीरोद खीरधाई-वीरधात्री-स्त्री० । स्तनदायिन्यां धात्र्याम, ज्ञा०१/ वावीउ इत्यादि) वरुणवरद्वीपवत्सर्व वक्तव्यं यावत् "वाभु०१० । निथू । (धात्रीपिण्डे स्वरूपमस्या केयम)
णमन्तरा देवा देवी उपासयंति सयंति जाब बिहरंति" नव
रमत्र वाप्यादयः कीरोदकपरिपूर्णा वक्तव्याः पर्वतापर्वतकेषु खीरपूरसमप्पह-क्षीरपूरसमज- त्रिदुग्धपूरसदशवणे,उत्त.
श्रासनानि गृहकाणि गृहकेष्वासनानि मण्डपकेषु पृथिवीशि३४.प्र.।
"लापट्टाः सर्वरक्षमया वाच्याः शेष सथैव । पुण्डरीकपुष्पदन्ती खीरप्पभ-कीरमज-पुंगवीरवरद्वीपाधिपतौ देवे, जी०३प्रति चात्र कीरवरे पीपे यथाक्रम पूर्वार्धापरार्माधिपती छौ देवी खीरमसप्पियासव-कीरमधुसर्पिराश्रव-पुं० । कीराश्रवादि
महर्दिकी यावत् पल्योपमस्थितिको परिवसतस्ततो यस्मात्तत्र सन्धित्रिके।
वाप्यादिषूद क्षीरतुल्यं कारकीरप्रभौ तदधिपतिदेवाविति स
द्वीपः क्वीरवरःतथा चाह-(सेएएण?णमित्यादि) उपसंहारषाखीरमहसप्पिसाऊव-माणत्रयणा नयाऽऽसवा हुंति ।५१६॥ क्यं चन्छादिसूत्रं प्राग्वत् ॥ जी०३ प्रति०। चं० प्र०। सू०प्र०। क्षीरं दुग्ध, मधु मधुरभव्यं, सर्पिघृतम्, एतत्स्वादूपमानव
खीरसागर-क्षीरसागर-पुं० । दुग्धसमुझे, कल्प०२ क्षण । चना वैरस्वाम्पादिवत् तदाश्रवाः कीरमधुसर्पिराश्रवा भवन्ति। इयमत्र भावना।पुण्द्रेचुचारिणीनां गवां लक्षस्य कीरम् अर्का-खीरादिलचिजुत्त-दीरादिलब्धियुक्त-पुं० । कीरादिकमक्रमेण दीयते यावत् एवमेकस्याः पीतगोतीरायाः कीरं तत्किल ब्धिसम्पन्ने प्रादिशब्दाद्विद्यामन्त्रयोगवशीकरणादिकुशले, खातुरिक्यामित्यागमे गीयते । तद्यथोपभुज्यमानमतीव मनःश- व्य०१उ०। रीरप्रहादहेतुरुपजायते । तथा यहूचनमाकार्यमान मनःशरी
खीरादिविग्घितता-कीरादिहिततनु-त्रि० । प्रचुरदरसुखोत्पादनाय प्रभवति, ते क्षीराश्रवाः कीरमिव वचनम् भासमन्तात् श्रवन्तीति व्युत्पत्तेः। एवं मधु किमप्यतिशायि
भ्याशुपचितशरीरे, ०४ उ० । शर्करादि मधुरद्रव्यममृतमपि पुण्दूक्षुचारिगोतीरं मन्दाग्नि-खीरामाय-हीरामनक-न०। अवकास्थिके फसे, क्षीरवम्मधुकथितमपि विशिष्टवर्णापेतं मश्विव वचनमाश्रवन्तीति म- रे, पामलके, “फलपरिमाणं करे तत्थ एगणं कीरामलएणं" ज्वाश्रवाः घृतमिव वचनमाश्रवन्तीति घृताश्रवाः । उपलक-| उत्त०१०। णत्वाचामृतश्रषिणः इकुरसाश्रविण इत्यादयोऽप्यवसेयाः। खीरासव-कीराव-पुं० । यदचनमाकर्ण्यमानं मनःशरीरसुअथवा येषां पात्रे पतितं कदन्नमपि कीरमधुसर्पिरादिरस
खोत्पादनाय प्रभवति स सब्धिविशेषसंपन्नः तस्मिन्, कीरमिव वीर्यषिपाकं जायते क्रमेण कीराश्रविणो मध्वाश्रविणः सपि-1
- वचनमासमन्तात् श्रवतीति व्युत्पते। प्रव० २७० द्वार० । राषिण इत्यादि । प्रव० २७० द्वार । ग । विपा० ।
प्रा०चू० । पा० खीरमेह-कीरमेघ-पुंगभरतैरवतयोम्या वर्णगन्धरसस्पर्शज-खीरासवनद्धि-कीराश्रवलन्धि-पुं०। कीरमिधाश्रयति कथयन् मके दुःसमदुःखमान्ते वृष्टिकारके हितीये महामेघे,ति० । जंग यस्या लब्धेः सा कीरावा सा सम्धिर्यस्यासौ कीराभवल('सप्पिणी' शब्दे वर्णकोऽस्य )
ब्धिः। कीराश्रधलब्धियुक्त, व्य० ३ उ०। खीरवती-कीरवती-स्त्री० कीरं विद्यते यस्याः सा । भूमिन, खीरिज्जमाण-कीयमाण-त्रि० । उद्यमाने, “ खारिणीमो गामतुप् प्रत्ययः । बहुक्षीरायाम, “दुग्घासे वीरवती गावी" | वीरो खीरिमाणाओ बेहाए" प्राचा० २७० १०४ उ० । ७०३उ०।
खीरोद-कीरोद-पुं०। कीरबदुदकं यस्य । संथा। क्षीरवरखीरवर-क्षीरवर-पुं०। चतुर्थे हीपे,स्था०३ ठा०४ उ०। अनु० । द्वीपस्य परितः समुषभेदे, जी। वारुणोद णं समुदं खीरवरे णाम दीवे वट्टे जाव चि.
तद्वक्तव्यताइति सव्वं । संखेजगं विक्खंभे परिक्खेवो य० जाव अ
| खीरवरेणं दीवं खीरोदे णाम समुद्दे, वलयागारसंगणहो बदन खुइवावीउ० जाव सरपंतियासु खीरोदगपमिह
संवितेजाव परिक्खिवित्ताणं चिटुंति समचक्कवाझसंहिते,
नो विसमचकवालसंविते, संखेजाई जोयणसयाई क्विं . स्थान पासादीयाउ तासु णं खुड्डियासु० जाव विलपतियासु बहवे नप्पायपव्ययगा सव्वरयतामया० जाव पडिरूवा
जपरिक्खेवो तहेव सव्वं जाव अहो। गोयमा! खीरोयपंमरगपुष्पदंता इत्थ दो देवा महिल्लिया. जाव परिवसं
स्स णं समुद्दे उदगे से जहानाम तेमून महामारुपमअन्नति। से तेणटेणं जावणिच्चे जोतिसं सव्वं संखेज ॥
णतणसरसपत्तकोमनअच्छिएणतणगोमगवरुथुवारिणीणं (वरुणोद णमित्यादि) वरुणोदं णमिति पूर्ववत् समुफ की-|
सवंगपत्तपुप्फपलकंकोलगसफलरुक्खा बहुगुच्चगुम्मकरवरनामद्वीपो वृत्तो बलयाकारसंस्थानसंस्थितः सर्वतः स
लिते सहिमपउरपिप्पलीफलितवशिवरविवरचारिणीणं मन्तात् संपरिक्तिप्य तिष्ठति। एवं यैव वरुणवरद्वीपस्य वक्तव्य- अप्पोदगपीतसइरसमजमिजागणिज्जयसुहे सीताणं सुपो. ता सैवेदापि द्रष्टव्या यावज्जीवोपपातसूत्रम् | संप्रति नामाम्बर्थ
सितमुधाताणं रोगपरिव जिताणं निरुवहतसरीराणं कालमभिधित्सुराह-" से केणटेणमित्यादि " अथ केनार्थेन नदंत एवमुच्यते । क्षीरवरो द्वीपः कीरवरो द्वीपः, प्रनूतजनो
प्पसंठाणं वितियसमप्पसूताणं अंजणवरगवलवलयजलधरतिसंग्रहाथै वीप्सायां द्विवचनं भगवानाह-गौतम-कीरवरे |
जब्वं जपरिहनमरपरहुतसमप्पभाणं गावीणं कुंडदोहणाणं द्वीपे तत्र दो तस्य तस्य देशस्य तत्र प्रदेशे बहवः (खा- बचथी पत्ताणं रूढाणं मधुमासकाले संगहिने होज,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org