SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ (७४०) खिसियवयण अभिधानराजेन्द्रः। खित्तचित्त तथाहि एवं श्रुत्वा स खिसनकारी साधुः किं कृतवान् इति। प्राहते खिंसणा परका, जातीकुलदेसकंमपुच्ाहिं। आगारविसंवइयं, तं नाउंसेसचिंधसंविदियं । श्रासाऽऽगता णिरासा, बच्चंति विरागसंजुत्ता ॥ णिउणो वा पच्छसितो, आउंटण दाणमुजयस्स ।। यस्तस्योपसंपद् यतिनं पूर्वमेव पृच्छति-का तव जातिः,किना-| न मदीयस्य म्रातुरेवंविध प्राकारो भवतीत्याकारविसंवदिनं मिका माता?, को वा पिता?, कस्मिन् वा देशे संजातः?, किंच तं ज्ञात्वा शेषैश्च जात्यादिनिश्चिः संविदितं कात्वा चिन्तयति कृप्यादिकं कर्म पूर्व कृतवान् ?, पवं पृष्ट्वा पचात् तान् पढतो अहो अमुना निपुर्ण पापेन गलितोऽहं यदेवमन्यव्यपदेशेन म. होनाधिकाक्षराधुच्चारणादः कुतोऽपि कारणात् कुपितस्तरेष म जात्यादिकं प्रकटितम,तत मावर्तनं मिथ्याकुकृतंदानपूर्वम, जात्यादिभिः खिसति । ततस्ते प्रतीका जातिकुलदेशकर्मपृ. ततो दोषानुपरमणं,ततस्तस्मै सूत्रार्थरूपस्योभवस्य नदानमिति पछाभिः पूर्व पृष्टयः ततः ख्रिसनया प्रारब्धास्थाजिताः सन्तः सू. गतं सिसितवचनम् ०६ 101(अत्र शोधिश्चतुर्गुरुकादिका वार्थी प्रहाच्याम इत्याशवा भागता निराशाः क्षीणमनोरथा वि. निसमासान्ता श्त्यादि 'अषयण' शम्दे प्र० भागे ७६६ पृष्ठे रागसंयुक्ताः “चिसि कसेरुमई, प्रभूवासि कसेरुमई।। प्राषितम) पीतं ते पाणिययं, चरितु हता मनदसणयं" शखि भणित्वा खिजणिया-खेदनिका-स्त्री०1"खिदांजः" |४|११४॥ स्वगच्छं बजन्ति। इति विदेरन्त्यस्य द्विरुको नः । प्रा० ४ पाद । खेदक्रियायामुत्तत्याणं गहणं, अहगं काहं ततो परीनियतो।। म,का०१०१६अ। जातिकुलदेसकम्मं, पुच्चंति खदामधन्नागं ॥ खि-खिन-त्रि० । दैन्ययुक्ते, निर्विक्षे, का० १ ० ८ ० । एवं तदीयवृत्तान्तमाकर्य कोऽपि साधुमणति-अहं तस्य स- | अलसे, खेदयुक्त च । वाच । अषणाब्धौ कच्छपादिजलचरे, काशे गत्वा सूत्रार्थयोर्ग्रहणं करिष्ये,तं वाचार्य विंसनादोषानिवसयिष्यामि । एवमुक्तो येषामाचार्याणां स शिष्यस्तेषामन्तिके |खितिपडिय-क्तितिप्रतिष्ठित-त्रि० । 'सिपाहिज' शब्दार्थे। गत्वा पृच्छति-योऽसौ युष्माकं शिष्यः स कुत्र युष्माभिः प्राप्तः। प्राचार्याः प्राहुः-वैदसनामकस्य नगरस्यासने गोचरनामे। | खित्त-किस-त्रि० । न्यस्ते,कर्म०३ कर्मा रागनयापमाननंष्टचिततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोचरग्रामं गत्वा पृच्चति सादौ,स्था० ५ ठा० १ उ० । प्रेरिते, विकीर्णे, अवज्ञाने,वाच । अमुकनामा युप्मदीये प्रामे पूर्व किम् आसीत.प्रामेयकैरक्तम्। क्षेत्र-न० । कृषिकर्मादिविषयतायाम, अनु । धान्यवपनभू. प्रासीत् । ततः का तस्य माता को वा पिता किंवा कर्म', मौ, प्रश्नप्राश्रद्वार (खेत' शब्द सर्वेऽर्थी झेयाः) तैरुक्तम् (स्वल्लाडधनागं ति) नापितस्य थनिका नाम दासी खित्तचित्त-क्षिप्तचित्त-त्रि० । किप्तं नष्ट रागभयापमानधि सा खल्वाटकौलिकेन सममुषितवती । तस्याः संबन्धी पुत्रोऽसौ एवं श्रुत्वा तस्य साधोः सकाशं गत्वा भणति-महं तवोपसं यस्य सः । स्था०५ ठा०२ उ० । चित्तभ्रमिणि, ध० ३ . पदं प्रतिपद्ये । ततस्तेन प्रतीच्य पृष्टः। कुत्र त्वं जातः, का या धि०। यस्य पुत्रशोकादिना (स्था० ५ ठा० १3०) कविणाते मातेत्यादि । एवं पृष्ठोऽसौ न किमपि ब्रवीति । तत इतर धपहारेण वा चित्तभ्रमो जातः । श्रोध। श्चिन्तयति-जानाम्येषोऽपि हीनजातीयः। लिप्तचित्तस्य वैयावृत्तिःततो निबन्धे कृते स साधुःप्राह सूत्रम-खित्तचिते भिक्खू गिलायमाणं नो कप्पा तस्स गणम्मि पुच्चियम्मि, हणुदाणिं कहेमि श्रोहिता सुणध । गणाऽवच्छेइयस्स निज्जूहित्तए अगिझाए तस्स करणिजं सोहस्सले कस्स ब, इमा तिक्खाइँ सुक्खाई॥ वेयावडियं० जाव रोगायंकाओ विप्पमुक्के तो पच्छा तस्स प्रहालयस्सए नाम ववहारे पट्ठवेसिया ॥१०॥ स्थाने भवद्भिः पृष्ठे सति (हणुदाणि ति)तत इदानीं क व्य० भ०१०। थयामि अवहिताः शृणुत यूयं कस्यान्यस्येमानि ईरशानि तीक्ष्णानि पखानि कथयिष्यामि। अथास्य सूत्रस्य कः संबन्धः ? उच्यते घोरम्मि तवे दिमे, भएण सहसा भवेज्ज खित्तो उ । वदिसगोचरगामे, खल्बामगधुत्तकोलियो थेरो।। गेलयं वा पगयं, अगिझाएँ करणं व संबन्धो ॥ नावियधनियदासी, तेसिम्मि सुतो कुलह गुज्कं ॥ घोरे रोके परिहारादिरूपे तपसि दत्ते जयेन सहसा प्रवेत वैदिसनगरासने गोचरग्रामे धूतः कोसिकः कश्चित् खल्वा- क्षिप्तः क्षिप्तचित्तः अपहतचित्त इत्यर्थः । अथ वा ग्वान्यं प्रकृतं टस्थविरः, तस्य नापितदासी धनिका नाम जार्या, तयोः सु. किप्तचित्तोऽपि च ग्लानकल्पः तस्यापि (अगिलया) अग्लान्या तोऽस्म्यहम् एतत् गुह्यं कुरुत मा कस्यापि प्रकाशयतेत्यर्थः। । यथोक्तस्वरूपया कर्तव्यमिति । जेटो मा जाया ग-उजत्थे किर ममम्मि पवइसो । संप्रति क्षिप्तचित्तप्ररूपणार्थमाहतमहं लकसुतीओ, अपव्वइतो ऽणुरागणं ।। लोइय लोनत्तरिश्रो, इविडो खित्तो समासतो हो । मम ज्येष्ठो भ्राता गर्नखे किस मयि प्रवजित इति मया भुत- कह पुण हवेज खित्तो, इमेहि सुण कारणेहिं तु ॥ म । ततोऽहमेवं लन्धश्रुतिको भ्रातुरनुरागेण तमनु नस्य पश्चा- समासतः संक्षेपतो द्विविधो द्विप्रकारः क्षिप्तो भवति । तद्यप्रवजितः। था-सौकिको, लोकोत्तरकथा तत्र लोके नवो लौकिकः। भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy