SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ( ७२५ ) अभिधामराजेन्द्रः । खलुंक " " जे किर गुरूपदिणीया, समझा असमाहिकारमा पावा । कलहकरणस्सनावा, जिवयणे ते किर खलुंका ||२८|| पिणा याची भिन्नरदस्सा परं परिजवंति । निव्यपिज्जा सढा, जिएवयणे ते किर खलुंका ||२६|| (सममा ) दंशमशकैः समानाय शम मागास्ते हि जात्यादिनिति तथा जलकामिकसमाश्च प्रायशिया के नवन्ति दोषग्राहितया अप्रस्तुतपृच्छादिनोजकतया च पठन्ति (अि गसमा यति) यथा वृश्चिकोऽवष्टब्धो विध्यति कण्टकेनैव ये शिष्यमाणा गुरुं नयन्ति ते एवंविधा कि मेयन्तिका भावत इति गम्यते सांडणा असहिष्णाय नृ दवोऽलसतया कार्यकरणं प्रत्यदकाः, चएमाः कोपनतया, मादेवेन चरन्ति मार्दविकाः शतकृत्योऽपि गुरुप्रेरिता न सम्यगनुठानं प्रति प्रवर्तन्ते किंत्वलसा एव श्रमीषां द्वन्द्वः ॥२७॥श्रन्यच्चये किल गुरुप्रत्यनीकाः आचार्यादिप्रतिकूलाः कुलवालकवत् सबलाः सबलचारित्रयोगात् श्रसमाधिकारका गुर्वादीनामसमाधानजनकाः, अत एव पापा अधिकरणकारकात्मानः, क लड़कर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिठन्ते । जिनवचने सर्वज्ञशासने ते किल खलुका उच्यन्त इति शेषः ॥ २८ ॥ तथा पिशुनाः सूचकाः, श्रत एव ( परोवयावीति ) परोपादिनः भिन्नरस्या विश्वस्तजनक चितरहस्य मेदिनः तथा परमम्यं परिग केनचित्प्रकारेणाभिभवन्ति । ( निव्वेयपिज्जति ) निर्वेदनीया निर्वेदं प्राप्याः प्रक्रमाद्यतिकृतेन । पाठान्तरतो निर्गता वचनीयादुपदेशवाक्यात्मका ये ते निर्वचनीयाः, चः समुच्चये, भिन्नक्रमश्च ततः शाश्त्र मा याचिन पश्यते च नियनिस्तीलसमुषि " सुगममेव जि. नवचने सर्वाने भविता ये इति शेषः ते प्रागभिहितस्वरूपाः किल खलुंका इति गाथात्रयार्थः ॥ २६ ॥ ततः किमित्याह तम् खलुका-कथं पंणि पुरिसेण । कायच्या दोर मई, सज्जुसहावम्मि भावेणं || ३० || तस्मात् इत्यं दोषमा पनि पुरुषेोपाद ख्यादिना च कर्त्तव्या भवति मि किः क्व ऋजुस्वजावे श्रार्जवे भावे परमार्थे न तु बहिर्वृत्यै देति गाथार्थः ॥ ३० ॥ उत्त० २६ अ० । म खलुंकदृष्टान्तेन विनीत शिष्य प्ररूपणाथेरे गहरे गग्गे, मुणी आसि विसारए । आइले गणिभावयि समादिपसिंघ ॥ १ ॥ गाग्यों नाम गणधरो मुनिः स्थविरः आसीत् । गणस्य गच्छ स्य धारकत्वाङ्गणधरः, धर्मे स्थिरीकरणत्वात् स्थविरः, गोत्या गायों मनुते सर्वसायविरमणस्थ प्रतिज्ञां कुरु तेइति मुनिः कीद - विशारदः सर्वशास्त्र पुनः कीर्णः श्राचार्यगुणैर्थ्यासः पुनः कीटाः खःगणिभावे आचार्यत्वे स्थितः । पुनः स गायों गणधरः समाधि धसेोटितं ज्ञानदारियां समाधि प्रति संयत्यर्थः । वह बहमास, कंतारं वत्तई । १८२ Jain Education International. खलुंक जोए रवमाणस्स, संसारं वचई || २ || यथा यथा पहने शकटादी विमीषभादन] (माणस इति ) उद्यमानस्य सारथ्यादेः ( कंतारम) अरण्यमतिवर्त्तते सम्पूर्ण जवति । तथा योगे संयमव्यापारेषु शिष्यान् वाहयतः श्राचार्यस्य संसारः श्रतिवर्तते शिष्याणां विनीतत्वं दृष्ट्वा स्वयं समाधिमान् जायते । शिष्यास्तु विनीतत्वेन स्वयं संसारमुट्टयन्ते एष एवं सभयोर्विनीत शिष्य सदाचार्योग सम्बन्धः संसारच्छेदकर इति भावः ॥ २ ॥ स्वयंके जो जो बिम्मा लिई । समादि च वे तोओ य से जाई ॥ ३ ॥ यस्तु साधिका गतिभा योजयति रथे स्थापयति । ससारथिः (हिम्माणो इति) विशेषेण तान् खकान् मन् प्राजनकेन तामयन् संक्लिश्यते संक्लेशं प्राप्नोति । श्रत एव श्रसमाधिम् असातां वेदयते प्राप्नोति च पुनस्तस्य खलुंकवृषभयोजयतुः पुरुषस्तोत्रका प्राजनको भज्यते कानामति नात् प्राजनको प्रज्यते इति भावः ॥ ३ ॥ एगं मसइ पुच्छंमि एवं विंध अभिक्खणं । एगो नंन समितं एगो उप्पटुपडिओ ॥ ४ ॥ पुनः खलुंकवृषभस्वामी रथारोहको रुष्टः सन् तं खकं पुच्छे दन्तैर्दशति एकम् । स एव । एकं गनिवृषभम् अजीणं वारं २ विध्यति प्राजनकस्य आरया व्यथयति । एको गलिर्वृषभः समिलां युगको लिकां भनक्ति । एकः पुनर्गतिवृषभः उत्पथमार्ग प्रस्थितो भवति ॥ ४ ॥ एगो पइ पासेणं, निवेस निवज्जई । उक्कुद्दइ उप्फिमई, सढे बालगवीव || २ || एको गलितादितः सन्पार्श्वेन यामागे पत म्याकधिभूमी नियसने मीचैस्तिष्ठति एक प स्पति नृत्य एक उत्कृतिल तु भवति यः हाम्रो भवति पूर्तत्यमाचरति अन्य कश्चित् गलिलीवर्दो वाजगवीं लघिष्ठां धेनुं दृष्ट्वा तामनुवजति ॥ ५ ॥ माई मुछे पमइ, कुछे गच्छ पडिपरं । मलक्खेण चिट्ठा, वेगेण य पहावई ।। ६ ।। एको मायी मायावान् वा मस्तकं भूमौ निशिष्य पतति । एकः कश्चित् कुरुः सन् प्रतिपथं प्रतिकृलः पन्याः प्रतिपथस्तं प्रतिपयम अतनमार्ग त्यक्त्वा पश्चान्मार्ग गच्छति । एकः क शिवगृह निष्कृति मृतकृत्याविष्कृति निष् भूत्वा पततीत्यर्थः । यदा च पुनः कथञ्चित् सजीकृत्य उत्थापि तस्तदा वेगेन प्रधावति, अनया रीत्या धावति यथा पश्चात्स्वा मी ग्रहीतुं न शक्नोति ॥ ६ ॥ सिद्दिन्ते भाई जुगं । " सेवि सुया इसा, लम्जुहिचा पाई ॥ ७ ॥ एकरछनालो दुष्टजातीयः कश्चित् (सद्धिं इति) रस्मि बन्धनरनिसिपला त्रोटयति अन्योऽङ्ग्तो दमितुमशक्यो युगं जूस भनक (सेविय इति स च दृष्टी 1 - अतिशयेन पूत्य अत्यन्तपूरका कृत्या अावश्येन (जूद For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy