SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ (७२६) खयायार अभिधानराजेन्द्रः। खयायार विगिश्चयेत् परित्यजेत् । पुनरन्यस्या गणं ददति एवं क्रमेण स.] ज्येत, ततोऽनापृच्छया ग्रहणे जानत्यस्तास्तमप्युपचारं गृढीसामपि पूर्वस्याः पूर्वस्या अनिच्छायां गणो दातव्यः । सर्वासा- युः, तथा च सति महान् दोषः। अथ वा सा सिरूपुत्रिका तामनिच्छायां सर्वासां परित्यागः ॥ ११ ॥ सांसंयतीनामुत्कृष्टान्यनन्तकानि वस्त्राणि दृष्टा जिन्ना वसन अथ कस्मात ता गणं दीयमानं नेच्छन्ति, तत पाह हणलोभेन वित्तभक्तिमुपागता-नविष्याम्यहं प्रवजितेति विश्रपवत्तिणिममत्तेण, गीयत्थातो गणं जई। ज्य गृहीते अगृहीते च लिने उत्कृष्टवस्त्राणां स्तन्यं कुर्यात् १७७ पर पाहधारइत्ता ण इच्छंति, सव्वासि पि विगिंचणा ।। १ ।। चीसज्जिय नासिहित्ती. दिलुतो तत्थ घंटलोहेण । यदि गीतार्धा अपि गणं धारयितुं प्रवर्तिनीममत्वेन नेचन्ति तदा सर्वासां विगिचना परित्यागः ॥१५॥ तम्हा पवत्तिणीए, सारण जयणाएँ कायव्वा ॥१॥ चोयग गुरुको दंडो,पक्खेवग चरियसिहपुत्तीहिं। चोदकः प्राह-नन्वेवं विसर्जितास्ता नछदयन्ति, तस्मान्मा कि यतामीरशो गुरुको दण्डः । प्राचार्यः प्राह-दृष्टान्तस्तत्र घएटा. विसयहरणट्टया ते-णियं च एयं न नाहिति ॥१३॥ लोहेन । किमुक्तं भवति-यस्मिन्नेव दिने यत्र लोहे घण्टा कृता चोदकः प्राह-प्रवर्तिन्याः तुच्छे अपराधे गुरुको दएमो दत्तः।। | तल्लाहं तस्मिन्नेव दिने विनष्टम् । एवं यत्र दिवसे ताः स्वचन्द. प्राचार्यः प्राह-अपराधोऽपि तासां गरीयान, यत् व्याहताः स तो वस्त्राणि गृहीतवत्यस्तस्मिन्नेव दिने ता विनष्टाः,यत पते दो. त्यो निष्ठरंजापन्ते। अभ्यश्च-ता एवमशिक्ष्यमाणा अनापृच्च्योपधि पास्तस्मात् प्रवर्तिन्याः सारणा यतनया कर्तव्या ॥१०॥ गृहन्स्यश्चरिकासिद्धपुत्रीणां प्रक्षेपमुपचारं विषयनिमित्त तामेवाहहरणार्थतया न ज्ञास्यन्ति, नापि कयाचित्सिकपुत्रिकया स्तै धम्मं जई कान समुट्ठियासिं, अप्पेव मुग्गंत कुमसरहिं । न्यकरणाय प्रवजितया एतत् उत्कृष्टवस्त्रादिकं स्तेनितं न कास्यन्ति, तस्मादतनिकापननिमित्तमेष गुरुको दएमः ॥१३॥ तदाणि वच्चामा गुरूण पासं,भव्वं अभब्वं च वदंति ते उ१६। एतदेव सप्रपञ्चमाह सा परिवाजिका, सिद्धपुत्रिका था यदि संयतानामुत्तिष्ठति, प्रवराहो गुरु तासिं, सच्चंदेणोवहिं तु जा घेत्तुं । ततः सा प्रवर्तिन्या वक्तव्या, यदि धर्म कर्तुं समुत्थिताऽसि त. हि संप्रति ब्रजामो गुरुणां पार्श्वे यतो भव्यमभव्यं वा ते वि. न कहती भिन्ना वा, जं निट्ठरमुत्तरं वेति ॥१३॥ दन्ति वयं तु किं जानीमः । अपराधोऽपि तासां संयतीनां गुरुरेव । यतः स्वच्छन्दास्ता उप गुरवः कणं जानन्तीति चेत् आहधि गृहीत्वा न कथयन्ति । भिन्ना वा ज्ञाता वा सत्यो यनिष्ठुरमुतरं युवते । अन्यच अनापृज्य गृह्णन्त्यो विषयहरणार्थतया जो जेण अनिप्पाए-ण एति तं भो गुरू वियाणंति । चरिकासिरूपुत्रीभिः प्रक्केपर्क न ज्ञास्यन्ति ॥१४॥ पारगमपारग त्ति य, लक्खणतो दिस्स जाणंति ॥२०॥ पतदेव भावयति यो येनाभिप्रायेण समागच्चति तत् भोः ! गुरवो विजानन्ति । अवियत्ता निक्खंता, निरोह लावनलंकियं दिस्सा। । तथा प्रवज्याग्रहीतुकामं दृष्टा लकणत एतत् जानन्ति, यथा-पष विरहालंने चरिया, आराहणा दिक्खलक्खेण ॥१५॥ | प्रवज्यायाः पारगो भविष्यत्येषोऽपारग इति ॥२०॥ तथाकाऽपि महेला कुटुम्बिनोऽवियत्ता अप्रीतिमती अहमिति प्रवजिता, नवरं संयतीत्वे निरोधेन कुतोऽपि कर्मकरणादीनामर्याय पत्ता पोरिसिमादी, काया मुव्वाय वत्थु साइंति । निर्गमनम्,ततः शरीरस्य सावण्यमुद्भतं यातं,तां सावण्यालङ्कतां चोदेति पुनदासे, रक्खंती नान से भावं ॥ २१॥ भिवामटन्ती स भर्ता दृष्ट्वा लोभं गतःसा चात्मतृतीया भिक्का प्राप्ता पौरुष्यादिकं प्रथमपौरुष्यादिकं गुरवे निवेदनीया । मटतीति विरहो न विद्यते यत्र तामापयति, ततः स चरिकां तथा (गता) बुजुक्षिता,नद्वाता परिश्रान्ता,तथा अषिता,पतदपि दानसमानाभ्यामाराधयति । ततश्वरिका ब्रूते-संदिश यन्मया संयत्यो गुरूणां कथयन्ति । गुरुश्च पूर्वदोषान् चोदयति । तथा कर्तव्यम्। स प्राह-एतां सती तथा कुरुत यथा प्रतिभज्यते,तत: (से) तस्या दीक्विताया भावमनिप्रायं द्रष्टुं ज्ञात्वा गुरवो सादीकाअक्ष्येण दीकाव्याजेनाहं प्रवजिष्यमीत्येवंरूपेण तां सं- रक्कयन्ति ॥२१॥ यतीमुपागता ॥१५॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः प्राप्तपौरुष्यादिकमिति विवृणोतिअहवा अहो कोई, रूवगुणुम्माइतो सुविहियाए । जा जीऍ होति पत्ता, नयंति ता तीऍ न गुरुसमीवे ।। चरिगाए पक्खेवं, करेज विदं अविदंतो॥१६॥ छाउव्यायनिमित्तं, वितिया तइयाएँ चरमाए ॥३॥ अथ वा कोऽप्यन्योऽविरतः सुविहितायाः संयत्या रूपगुणेनो यस्यां पौरुष्यां संयतीनां पार्श्व प्राप्ता भवति,तस्यां पौरुष्यां सं. मादित उन्मादं ग्राहितः, जिमविन्दन् अलभमानश्चरिकया| यत्यो गुरुसमीपं नयन्ति। अथ सा लगता,उद्याता वा,तहि तथिदानसंमानाभ्यामाराधितया प्रकपमुपचारं कुर्यात् ॥ १६ ॥ मित्त तेन कारणेन तस्यां तु द्वितीयस्यां तृतीयस्यां, चरमायां सिका वि कावि एवं, अहना नक्कोसणंतगा जिन्ना । । वा गुरुसमीपं नीयते, नीत्वा च गतादिकं सर्व कथ्यते । पतेन होहं वीसनेन य, गहियागहिए यलिंगम्मि ॥१७॥ । गतोद्वातेति व्याख्यातम् ॥२२॥ अथ वा बरिकाया प्रभाव चरिकया प्रयोजनासिकौ, काऽपि | साम्प्रतम् " उषिता" इति जावयतिसिद्धाऽपि सिरूपुत्रिकाऽपि एवं दानसमानाभ्यां गृहीत्वा प्रय- चरमाऍ जाव दिज्जर, भत्तं विस्सामयंति णं जाव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy