SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ (६७) खंदग प्रनिधानराजेन्द्रः। खंदग इंगामसगभियाइ वा उएहे दिएणा मुका समाणी ससई पयाहिणं करेइ० जाव नमंसित्ता सयमेव पंच महब्बयाई गच्छ,ससई चिट्ठा, एवामेव खंदए अणगारे ससदं गच्छइ, प्रारुहेरू, पारुहेइत्ता समणा य समणीअो य खामेइ, खाससई चिच्छ,उवचिते तवेणं अवचिए मंससोणिएणं दुयासणे मेइत्ता, तहारूवेहि थेरेहिं कमाईहिं सकिं विपुलं पब्वयं सविवभासरासिपमिच्छो तवेणं तेएणं तवतेयसिरीए अतीव | णियं सणियं दुरूदेश,पुरूहेइत्ता मेहघणसन्निगासं देवसन्निस्वसोजेमाणे उपसोभेमाणं चिट्ठा । तेणं कालेणं तेणं सम- वायं पुढविसिझावट्टयं पमिलेहेइ,पमिलेहेत्ता उच्चारपासबपणं रायगिहे नयरे समोसरणं० जाव परिसा परिगया।तए । णनूमि पमिहेइ,पमिलेहेत्ता दब्भसंथारयं संथरड,संथरइणं तस्स खंदयस्स अणगारस्स भएणया कयाइ पुत्ररत्तावर- त्ता पुरत्यानिमुहे संपलियंकनिसने करयापरिग्गहियं दसकाससमयंसि धम्मजागरियं जागरमाणस्स इमेयारूचे अ- सनहं सिरसावत् मत्यए अंजलिं कट्ट एवं बवासी-नम्नथिए चिंतिए० जाव समुप्पज्जेत्था । एवं खल अहं इमेणं | मोऽत्थु णं अरहताणं भगवंताणं० जाव संपत्ता,नमोऽत्यु एयारवेणं उराझेणं जाव किसे धमाणिसंतए० जाव जीवं एं समणस जगवो महावीरस्स० जाव संपाविउकामस्स जीवेणं गच्छामि,जीवं जीवेणं चिट्ठामि०,जाव गिनामि, जाव वंदामि णं जगवं तं तत्थ गतं इह गो पासन,मे से जयएवामेव अहं पि ससई गच्छामि, ससई चिट्ठामि, तं - वं तत्य गए इह गयं ति त्तिकद्दु बंदइ,णमंसइ,वंदित्ता पमत्थि तामे उहाणे कम्मे बल्ले बीरिए पुरिसकारपरक्कमे तं. सित्ता एवं वयासी-पुबि पि मए समणस्स जगवओमजाव तामे भत्थि उणे कम्मे बने वीरिए पुरिसकारपर- हावीरस्स अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीकमेजाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं म वाए जाव मिच्छादसणसहले पच्चक्खाए जावजीवाए, हावीरे जिणे सुइत्थी विहरइ,ताव तामे सेयं कर्जा पाउप्प झ्याणं पि य णं समणस्त जगवो महावीरस्स अंतिए भायाए रयणीए फुल्खुप्पलकमल कोमलुम्मिलियाम्म महपं सव्वं पाणावायं पच्चक्खामि जावजीवाए जाब मिच्छा. दुरे पनाए रत्तासोगप्पकासे किंसुयसुयमुहगुंजकराग-| दसणसवं पच्चक्खामि जावजवाए,सव्वं असणपाणखासरिसे कमलागरसंपवोहए उढियम्मि सूरे सहस्सरस्सि इमसाइमं चउन्विहं पिाहारं पच्चक्खामि जावज्जीवाए, मि दियरे तेयसा जनते समणं जगवं महावीरं वंदित्ता जंपिय इमं सरीरं टुं कंतं पियं० जाव फुसंतु त्ति कहु एवं नमंसित्ता० जाव पज्जुवासेत्ता समेणेणं भगवया महा पिणं चरिमोहिं उस्सासनीसासेहिं वोसिरामित्ति कह संबीरेणं अम्भणुएणाए समाणे सयमेव पंचमहन्वयाणि लेहणासणाभूसिए जत्तपाणपमियाइक्खिए पाओवगमाराहेत्ता समणा य समणीओ य खामेत्ता तहारूवहिं थे एकालं अणवकंखमाणे विहरहा तएणं से खंदए अणगारे रेहिं काहिं सदि विपुलं पचयं सणियं सणियं पुरूहि समणस्स लगवो महावीरस्स तहारूवाणं थेराणं अंतिए चा मेहघणसंनिगासं देवसन्निवायं पुढविसिलापट्टयं प सामाइयमाइयाई एक्कारस अंगाई अहिज्झित्ता बहुडिलेहेत्ता दन्जसंथारयं संथरिता दम्भसंथारोगयस्स पमिपुस्माई वालसवासाई सामस्मपरियागं पानणित्ता संलेहणाभूसणाभूसियस्स भत्तपाणपमियाइक्खियस्स मासियाए संलेहणाए अत्ताणं झूसित्ता सढि जत्ताई अपाभोवगयस्स कालं अणवकंखमाणस्स विहरित्तए ति णसणाए दित्ता आलोइयपमिकते समाहिपत्ते आणुपुकह एवं संपेहेश, एवं संपेहेइत्ता कल्लं पानप्पनायाए रयणी वीए कालगए, तए णं ते थेरा भगवंतो खंदयं अणगारं एन्जाव जलंते जेणेव समणे जगवं महावीरेन्जाव पज्जुवा कालगयं जाणित्ता परिनिव्वावत्तियं काउससम्गं करे,पत्तसइ खंदयादि, समणे भगवं महावीरे खंदयं अणगारं प चीवराणि गिएहति, विपुनाओ पव्वयाओ सणियं सणिवं बयासी-से पूणं तव खंदया पुन्चारत्तावरत्तं० जाव यं पच्चोरुहंति, पचोरुहइत्ता जेणेव समणे जगवं महावीरे जागरमाणस्स इमेयारूवे अब्जस्थिए० जाव समुप्पजि तेणेव उवागच्छइ, उवागच्चइत्ता समणं भगवं महावीरं वंस्था, एवं खलु अहं इमेणं एयारूवेणं उरालेणं विउनेणं दइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु दे. तं चेव. जाव कालं अणवकंखमाणस्स विहरित्तए ति वाणुप्पियाणं अंतेवासी खंदए णाम अणगारे पगइनका एवं संपेहेइ, संपेहेइत्ता का पाठप्पभायाए० जाव ज- दए पगइनवसंते पगइपयणुकोहमाणमायालोले मिनमदवसंते जेणेच मम अंतिए तेणेच हव्वमागए, से णुणं खंदया ! संपले अल्लाणे भदए विणीए से णं देवाणुप्पिएहिं अब्भअढे समढे। हंता आत्थि,अहामुहं देवाणुप्पियामा पमिवं गुमाए समाणे सयमेव पंच महब्बयाणि आराहेत्ता समणा चं, तए णं से खंदए अणगारे समणेणं जगवया महावी- य समणीयो य खामेत्ता अम्हहिं सकिं विपुलं पव्वयं तं रणं अभणमाए समाणे हहतु० जाव हयहियए नहाए चेव निरवसेसंजाव आणुपुवीए कालगए इमे य से आयानो, न इत्तासमणं जगवं महावीरं तिक्वुत्तो आयाहिणं रगर ते ति जयवं गोयमे समणं जगवं महावीरं बंदर, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy