SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ( ६०७ ) अभिधानराजेन्द्रः । कोह विजय विजय:, तेन क्रोधेन कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयः, तकेतुभूतं पुलरूपं कर्म न वध्नाति । " जं वेयति तं बंधह इति वचनान्तथा पूर्वषषं प्रक्रमान्तदेव निर्जरयति, तत एवं विशिष्टजीववीयासात् । उस० २६ श्र० । कोहविवेग-क्रोधविवेक - पुं० । कोपत्यागे, कोधस्य पुरन्ततादिपरिभावनेनोदयनिरोधे, प्र० १७ श० ३ उ० । “ पगे कोहधि वेगे " स्था० १ ठा० १ ४० । कोढवे णिज्ज - क्रोधवेदनीय न० । क्रोधेन कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयम । कोपेन वेद्यमाने कर्मभेदे, उस० २० अ० । " Jain Education International कोहाइमाण - क्रोधादिमान - न० । पुं० क्रोध आदियैषां ते कोधादयः, मीयते परिच्छिद्यतेऽनेनेति मानं स्वलक्षणमनन्तानुबन्ध्यादिर्विशेषः क्रोधादीनां मानं क्रोधादिर्वा यो मानो गर्वः क्रोधकारणः । आचा० १४० ३ ० २३० । कषायमाने, “को हाइमाणं हनियाय धीरे, सोमरस पाले णिरयं महंतं ॥ तम्हा हि वीरे विर बहाभो, विंदेज्ज सोयं लहुभूयगामी ॥ १ ॥ चाचा० १ ० ३ भ० १ ३० । 39 कोढाइविवेग-क्रोधादिविवेक- पुं० । क्रोधादयोऽप्रशस्ता भाषा कोहुप्पत्ति स्तेषां विवेकः नरकयातनाद्यपायहेतुत्वात्परित्यागः । क्रोधादि भाषे, दश० १ अ० । कोहिल-क्रोधवत्—श्रि० । क्रोधिनि, पृ० १ उ० । कोहुप्पत्ति-क्रोधोत्पत्ति - स्त्री० । क्रोधजनने, स्था० । कोहसमा कोषसंज्ञा - बी० । क्रोधोदयात्सदावेशगर्ना मरूतमुखनयनदन्तच्चदस्फुरणादिचेष्टैव संज्ञायते श्रनयेति क्रोधसंज्ञा । भ० ७ ० उ० । प्रज्ञा० । संज्ञाभेदे, स्था० १० वा० । प्राचा० कोहा - क्रोधा - स्त्री० । क्रोध- अर्शश्रादित्वात् अच् । क्रोधवत्थाम, क्रोधानुमतायाम्, " से कोहार माणार लोहार श्रासायणाए । | " क्रोधयेति क्रोधवत्या इति प्राप्ते अर्शआदेशकृतिगणत्वाद् अच्प्रत्ययान्तत्वात् क्रोधया क्रोधानुमतया । श्रा दसहि ठाणेहिं कोहुप्पत्ती सिया । तं जहा मणुनाई मे सह० जाव गंधाई प्रवहरिसु || १॥ श्रमभाई मे सदाई० जाव उवहरिंसु || २ || मणुबाई मे सदफरिसरसरूवगंधाईं प्रवहर || ३ || मणुनाई मे सदफारिसरसरूनगंधा वह ||४|| मणुन्नाई मे सदफरिसरसरूपगंधाई अवहरिस्त || || मणुनाई मे सहाई० जाव उवहरि - स्सइ ॥ ६ ॥ मनाई मे सद० जाव गंधाई अबहरिंसु, अवहरइ, अवहरिस्त || ७ ॥ श्रमनाई मे सद० जान उबहरिंसु, उवहरड़, जबइरिस्सर || || मणुष्ठामनाई मे सदा० जाव अवहरिंसु, अवहरश, अबढ़रिस्सर ॥ एए ॥ जबहरिंसु नवहरह उवहरिस्सर ॥ १० ॥ अहं चणं प्रायरियउवज्जायाणं सम्मं वट्टामि ममं च षं प्रायरिउवज्झाया मिच्छं वि परिवन्ना ।। । च० ३ म० । । कोढाइ - क्रोधादि - पुं० । क्रोधप्रभृतिकषाये, “कोहाती, आदिसदातो मालया लोभा घेष्यति । " नि० चू० १४० । को हासिमरण - क्रोधादिदूषितमनस् - त्रि० । कोपलोभादिकषायकलङ्कितान्तःकरणे प्राणिप्राणप्रदाय निरपेके, पञ्चा० १ वि० । कोहि - क्रोधिन्- पुं०। कुभ्यतीति क्रोधी । हेतुमन्तरेणापि कुप्यति धर्म्मणि, ०७० | "कोही समावदेजा। " श्राचा० ३ चू० अनु० । क्रोधकषायिणि, सुत्र० १० ८ ० । गतार्थे, नवरं स्थानविभागोऽयं तत्र मनोज्ञान शब्दादोन मे अपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकमेवममनोज्ञानपतवानुपनीतवानिह चैकवचन बहुवचनयोर्नविशेषः, प्राकृतस्वादिति । द्वितीय एवं वर्त्तमाननिर्देशेनापि द्वयं भविष्यताऽपि द्वयमित्येवं षट्। तथा मनोज्ञानामपहारतः कालत्रय निर्देशन सप्तम एवममनोकानामुपहतोऽष्टमं मनोकामनोज्ञानामपहारोपढ़ारतः कालत्रय निर्देशन नवमम् । (अहं चेत्यादि) दशमं (मिति) वैपरीत्यं विशेषेण प्रतिपन्नो विप्रतिपन्नाविति ॥ स्था० १० ग० । (चतु कोधोत्पतिः 'कलाय' शब्देऽत्रैव जागे ३९५ पृष्ठे उक्ता) इति श्रीमत्सौधर्म बृहत्तपागच्छीय-कलिकालसर्वज्ञकल्पश्रीमहारक - जैन श्वेताम्बराचार्य श्री श्री १००८ श्री विजयराजेन्द्रसूरिविरचितेा निधानराजेन्द्रे ककारादिशब्द सङ्कलनं समाप्तम् । For Private Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy