SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ कोकावसहिपासणाह (६७४) अभिधानराजेन्छः। कोट्ट क्खाणं इत्थ न कायब्धं, इत्थ बलिममत्राश्णा नत्थि श्रोगामो।। द्विा(सच शिल्पसिक इति । सिप्पसिक'शब्दे वक्ष्यते ) तओ सूरीहिं भणिय-थोवमेव अज्ज वक्खाणिस्सामी, मा चाउ- "कोक्कासो नज्जेणि गतो किह राय जाणावे" श्रा००१अग म्मासीवक्खाणविच्ोत्रो भविस्सत्ति, तं चेव न परिवन्नं गु- कोगंमी-कोकाएमी-स्त्री० पुरीभेदे, यत्र षष्ठवासुदेवो निदानमहिपहिं । तओ अमरिसविलक्खमाणसा पडिआगया उवस्सय- कार्षीत् । ती०१० कल्प। मायरिया, तओ दृमिअचित्ते गुरुणो नाऊण सोवनिमोक्ख- कोच्चित-कोचित-पुं० । शैकके, “खमगो किमावुको न कोच्चिदेवनायगनामगेहि सहि मा अन्नया वि परावण एवंविहा । तोवावि।" व्य०६०। अवमाणो होउ तिघयवसहीसमावे चेअकरोषणथं भूमी | .. कोच्च-कौत्स-पुं० । स्त्री० । कुन्सस्य ऋषेरपत्यम् ऋष्यण् । मागया, न य कच्चाविका, तो कोको नाम सिद्धिभूमि मग्गा, वारियो असो घयवसह गट्रिगाह निउणदम्मदापश्च्छणेण । त. कुत्सापत्ये, बाच० । कुत्साऽऽस्यपुरुषप्रनवे मनुष्यसन्ताने यो ससंघा श्रागया सूरिणो कोकयस्स घरं, तेण वि पामवन्नं तदूरूपे मूखगोत्रभेदे, बहुप्वणो बुक्, कुत्साः शिवभूत्यादयः। काऊण भणि ग्रं-दिना मए नूमी जहचि अमुलेण, परं मम ना "कोच्छं सिवनूई पिय" इति वचनात् । "जे कोत्था ते सत्तमेणं चेनं कारेअब्धं । तओ मृरोहिं सावहिं अनह'त्ति पांड विहा पराणत्ता । तं जहा-ते कोत्था ने पोग्गलायणा ते पिंगायणा वनं. तत्थ य घपवसहीअासन्नं कारिथ चइअं,'कोकावहि' त्ति ते कोमीणा ते मंडक्षिणोते हारिया ते सोमया"। स्था०७ ठा। छाविप्रो तत्थ सिरिपासनाहो पृजए निकालं, कानक्कमेण| कुन-पुं०। उदरदेशे, ज्ञा० १ श्रु० १ अ०। सिरिजीमदेवरजे पट्टणं नजतेण माबबरपणा सा पासनाहपडिमा को-कोट-पुं०। दुर्गे, नत्त०३० अ०। अटव्यां चतुर्वर्णजनपदविभग्गा, तो सोनियमोक्खदेवनायगसंताणुप्पन्नेहि रामदेव | मिश्रे भिल्लमुर्ग, बृ० १ उ० । नि० चू। श्रामाधरसीहि उद्धारो करेउमाढत्तो, आएसणाप्रो फलहीतिगं प्राणीय, नियत निहोस, तओ विवतिगे वि घडिए न कोऽत्ता-कुयित्वा-अव्यः । खएमशः कृत्येत्यर्थे, “समीरिया परिनोसो संजाओ गुरुण सावयाणं च, तमो रामदेवेन अभि- कोट्टाल करेति" सत्र०१ श्रु०५०२ उ० । गहो गहिरो-जहा ई अकाराविअ पाससामिबिंब न जुजामि कोट्टकिरिया-कोट्टक्रिया-स्त्री० । महिपकुट्टनक्रियावत्यां रोजरुत्ति, गरुणो वि वासे कुणंति म्ह, तो अट्टमोववासे रामदेव- पायां चण्डिकायाम, न०३श०१०। झा० । अनु। उपचा. स्स देवादेव सो जाओ, जहा जत्थ गोहालआ सपुप्फपक्खया रात्तदायतने च । ग०२ अधिः । दीस तस्स डिट्ठा इत्येव चेअ परिसरेइ त्ति, पहिं हत्थेहि फल-। कोग-कुट्टक-पुं० । काठतकके वर्द्धकिनि, प्राचा०२श्रु०१ अ०५ ही चिहइति खणिऊण लद्धा फाही,कारिअं निरुवमरूबं पास उ०। प्रचुरफलायामटव्याम्, गत्वा फलानि पर्याप्त गृहीत्वा यत्र नादविवं, वारससयास (१२६६। विक्कमसंवच्चरे देवाणंद गत्वा शोपयति पश्चाद् गन्त्री पोट्टलि कादिजिरानीय नगरे विसूरीहिं पइट्टियं, नावि च चेइए, पसिळंच कोकापासनाह त्ति।। क्रीणातीत्येवं फलशोषणस्थाने, न० । वृ० १ उ० । रामदेवस्स पुत्ता निहुणजाजानामाणोनिहुणणामस्स पुत्तो मन्- | ओ,तस्स पुत्ता लेण्हणजश्तसीहनामधेया, ते अपूप्रति पदिणं | कोट्टण-कुट्टन-न० । चूर्णने, प्रश्न १ आश्र० द्वार। पासनाई, अन्नया लेण्हएस्स सिरिसंखसरपासनाहेण सुमि-कोदवीर-कोदवीर-पुंग शिवन्तेवाटिकाचार्यस्य शिष्ये, विशे० णयं दियणं । जहा-पहाए घोडाच उकं जाय अहं कोकापासनाहपडिमाए सन्निहिस्सामि, तम्मि घमिश्राचउक्के एअम्मि कोट्टि जमाण-कुट्टयमान-त्रि । उद्खलन कुद्यमाने, प्रा. म०प्र०। विवे पूइए किर अहं पश्यो ति, तहेव बोगेहि पूज्जमाणो कोकापासनाहो पूरेइ सखेसरपासनाह व परब्बए, संखेस- कोट्टिम-कट्टिम-न० । "प्रोत्संयोगे"।८।१ । ११६ । इति उका. रपासनाहविसया पुज्जाजत्ताइअभिग्गहा तत्थेव पुज्जति ज- रस्याकारः । प्रा०१पाद । उपरिबरूनूमिकगृहे, व्य०४ न० । णाणं, एवं सन्निहिअपामिहे राजाश्रो भयवं 'कोकयपासनाहों'। कोट्टिमता-कुट्टिमतन-न । मणिनूमिकायाम्, शा० १ श्रु० १ दिलीपमाणमत्ती मलधारिगच्छपडिबको।" अणहिलपट्टः। श्रबद्धनमितले. ज०१ वक०। णममण-सिरिकोकावसहिपासनाहस्स । इय एस कापलेसो, होउ जिणाधुअकिसो" । १॥ इति कोकापार्श्वनाथकल्पः कोहिय-बुद्धयित्वा-अव्य० । खण्डशः कृत्वेत्यर्थे, जी०३प्रति०। समाप्तः ।। ती० ४० कल्प। कोट्टिन-कोट्टिक-पुं० । ह्रस्वमुद्गरविशेष, विशेः । कोकासिय--विकमत-त्रि०ा पद्मवाद्विकसिते, जी०३ प्रतिशत कोम-रम-धा। क्रीमायाम, "रमेः संखुडखड्डोम्भावकिलिकिजंक। "कोकासियधवलपत्ता ” कोकासिते पद्मबद विकसि- चिकोट्टममोट्टायणीसरवेल्वाः "।।८।४। १६७ ॥ इति रमः ते धवले क्यचिद्देशे पत्तले पदमवती अकिणी लोचने येषां ते कोट्टमादेशः। कोहमद, रमते । प्रा०४ पाद । कोकासितभवनपत्रावाः। जी० ३ प्रति० । त। कोह-कोष्ठ--पुं० । कुष थन्। गृहमध्ये,वाचा धान्यभाजने, स्था० कोकुइय-कौकुचिक-त्रि। भाण्डे, जाएडप्राये वा । औलागा ३ ठा०४ उ० । कुशले,स्था०३ ग०१०। ब01"काण कोट्ठोवकोक-वि-श्रा-ह-धा० । अाह्वाने, " व्याहृगेः कोकपोक्को" ।। गए" श्री० । भाज। नदरमध्ये आत्मीये, त्रि० ।" स्थाना४। ७६ । इति ब्याहरते. कोक्कादेशः। "कोक्काइ,वाहरई"याहर. भ्यामाग्निपक्तानां, मूत्रस्य रुधिरस्य च । हटुण्डुकः पुप्पुषश्च, ति । प्रा०४ पाद। कोष्ठ इत्यभिधीयते" ॥ १ ॥ इति सुश्रुतोक्ते प्रामाग्नि पकमूत्ररुधिरस्थाने, वाच । “पंचकोठे पुरिसे, कोठा रस्थिकोकास-कोकास-पुं० । स्वनामख्याते वकिरने, प्रा० मा या" कोष्ठः पुरुषः, पुरुषस्प पश्च कोष्ठका भवन्तीत्यथः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy