SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ( ६७२ ) अभिधान राजेन्द्रः | कोहल एवं ताजिएकप्पे भणियं गच्छवासिणो विणिक्कारणे । एवं चैव कारणजाते पुरा कप्पति । erstoori ओनासितुं किंचित्कारणं श्मंगेलसरायटुडे, रोह अद्धा अंचिते प्रमे । तेहि कारणेहि, असती संभम्मि चासो ॥ ८ ॥ गिलाणट्टा रायदु वा रोहगे वा श्रंतो अपच्चंता अंचिते वा श्रचियणं णाम दात्रसंधी तत्थ जवणाओ खंधियाश्र ण वाणिफाणं णिष्फळे वास लम्भति, श्रोमं दुर्भिक्कम् एवं चिए ओदीर्घ किमित्यर्थः । एतेहि कारणेहि अलभते श्राभासेज्जा । भिसं समतिक्कतो, पुवं जतिऊण पणगपणगेहिं । तो मासिया, प्रजासण मादिसुमसढो || ६ | इमा जयणा-पढमं पणगदोसेण गेएहति, पच्छा दस पारसवभिन्नमासदो सेण य एवं पणगभेदेहिं जाहे भिं समतिकंतो ताहे मासि द्वासु श्रनासणादिसु जतति असढो । तत्थ श्रभासणे इमा जयणा तिगुणगतेहि ए दिट्ठो, णीया बुत्ता तु तस्स न कहेह । पुपुट्ठा व ततो, करें निजं सुतप मिकुद्धं ॥ १० ॥ पढमं घरे ओभासिज्जति आदि, एवं तोवारा घरे गवेसियत्रो, तत्थ भज्जादि णीया वक्तव्वा, तस्स श्रागयस्स कहेजाह-साधू तव सगासं श्रागया, कज्जेणं घरे दिठे पच्छा आगंतारादिसु दिवस घरगमणाति सव्यं कहेडं तेण वंदिते श्रवंदिते वा तेणेव पुछा अपुछा वा जं सुत्ते परिसिद्धं तं कुव्वंति, श्रीभासंति इत्यर्थः । जे भिक्खु आगतासु वा आरामागारे वा गाहावइकुलेसु वा परियावसदेसु वा अन्नउत्थियं वा गारत्थियं ar कोहलपरियार परियागयं समाणं असणं वा पाणं वा खाइ वा साइमं वा ओजासियं ओजासिय जायति, जायंतं वा साइज्जइ ॥ ४ ॥ एवं श्रमा उत्थिया वा गारस्थिया वा एवं अवस्थिणीओ वा गारत्थिणीश्रो वा । मम्मी जो तु गमो सुत्ते वितिए वि होति सो चैव । ततिय उत्थे वि तहा, एगतपुहत्तसंजुते ॥ ११ ॥ पढमे सुते जो गमो वितिए वि पुरिसपोहतियसुत्ते सो चेव गमो; ततियच उत्थेसु वि इत्थितेसु सो चेव गमो ॥ निक्खु तासु वा आरामागारेसु वा गाहावइकुलेसु वा परियाव सहेसु वा अमउत्थियान वा गारत्थियाज वा कोहल्लपमियाए पडियागयं समाणं असणं वा पाणं वा खाइम वा साइमं वा प्रभासियं प्रजासिय जायति, जायंतं वा साइज्जइ ॥ ९ ॥ जे चिक्खू आगंतारेसु वा आरामागारेसु वा गाढावइकुलेसु वा परियावसहेसु वा अमजत्थियाए वा गारत्थियास वा गारत्थियाउणी वा को उहल्लापकियाए पमियागयं समाणं असणं वा पाणं वा खाइमं वा साइमं वा Jain Education International For Private को उहल जासिय प्रजासिय जायति, जायंतं वा साइज्जइ ॥ ६ ॥ क्खू आगंतारेसु वा आरामागारसु वा गाहावइकुलेसु वा परियावसहेवा अष्ठ उत्थियान्रणी वा गारत्थिया उणी वा कोहलपमियाए पडियागयं समाणं असणं वा पाणं वा खाइमं वा साइमं वा ओजातियं ओजासिय जायति, जायंतं वा साइज्जइ ॥ ७ ॥ " जे भिक्खू श्रागतारेसु वा इत्यादि " कोउदलप्रतिज्ञया कीतुकेनेत्यर्थः । यागंतागारे, आरामागारे तथेह वसहे वा । पुत्र हिता पच्छा, एज्ज गिट्टी असतित्थी वा ॥ १२ ॥ तमागतं जे असणातीतोजासति तस्स मासल हुँ । धम्मं सावगधम्मं वा पेच्छामो पत्तो आहाभावेणं को- जहां के बंदणिमित्तं । सामो केई, धम्मं दुविधं व पेच्छामो ॥ १३ ॥ एगो एगतरेणं, कारणजाएण आगंत संतं । जो निक्खू प्रजाति, सणादी तस्सिमो दोसो ॥ १४॥ तस्सिमे जपंतदोसाश्रातपरोनावणता, दिदिले व तस्स अनियत्तं । पुरिसोनावाणदोसा, सविसेसतरा य इत्थी य ।। १५ ।। अल अप्पणो श्रीजावणा सुद्धा न लभंति तिष्ठि प्रदिशे परस्स ओभावणा किवणोति अदि वा श्रवियत्तं भवति, महायणमज्जे वा पण तो देमिति पच्छा श्रवियत्तं जवति दाश्रो पुरि से ओभावणदोसा एवं केवला इत्थिश्रासु ओभावणदोसा संकादोसा य श्रायपरसमुत्था य दोसा । जो उग्गमदोसे, करेज्ज पच्चजिहादीणि | पंता पेलवगणं, पुणरावर्त्ति तथा विधं ।। १६ ।। इओ उग्गमेगतरदोसं कुजा, पच्छाभिहडं पागामाभिहरु वा श्रज्ज पंतो सासु पैलवगहणं करेज्ज । अहो इमे श्रदिदाणा जो श्रागच्छति तं प्रभासंति, साहु सावगधम्मं वा पडिवज्जामिति श्रभासिनं उद्दुरूढो परिणियत्तो जाहे सा. वगो होहामि ताहे ण सुहिं ति, जड़ पव्वज्जं घच्छामो त्ति एगो विपरिणमति, तो मूलं, दोसु णवमं, तिसु चरिमं जं च ते विप रिया श्रसंजम कार्हिति तमावज्जंति, श्रघ वा गिएर व च्चति, जम्दा एते दोसा तम्हा ण श्रोभासियो श्रागम्रो, एवं विपच्छित्तं परिहरियं श्रारणा अनुपालिया, अणवत्था मिच्छतं व परिहरियं, डुविहा विराहणा परिहरिय ता कारणे पुण श्रो भासति । इमे य कारणा सिवे मोदरिए, रायद्दुट्ठे नए व गेलो । अाण रोहए वा, जतला प्रभासितुं कप्पे ॥ १७॥ तिगुणगतेहि र दिट्ठो, णीया बुत्ता तु तस्स तु कहेह । पुट्ठापुट्ठा व ततो, करेंति संमुत्तपरिकुडं ॥ १८ ॥ एगते जो तु गमो, नियमा पोहत्तियम्मि सो चैत्र । एगा तो दोसा, सविसेसतरा पुहत्तम ॥ १६ ॥ Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy