SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ कोउय अभिधानराजेन्द्रः। कोहल नामनेकप्रकारत्वात्। कारदहनानि तथाविधव्याधिशमनाय धू- बंधंतं वा साइज ॥१॥ जे भिक्खू कोउहबवमियाए बपश्चायोगगनः; असदृशवेशग्रहणानि नार्यादेरनार्यादिनेपथ्यकर देलयं वा मुयइ, मुयंतं वा साइजइ ॥३॥ णानि,प्रवत्रासनं वृक्कादीनांप्रभावेन चाननम्, एवमवस्तम्भनम्, अनिष्टोपशान्तये तनुकनिष्ठीवना थुकथुक्करणम् । एवं बन्धमन्त्रा तसपाणगतणगादी, कोतूहब बमियाएँ जो न बंधिज्जा । दिनाप्रतिबन्धनं कौतुकमिति गाथार्थः । पं० २०४द्वारा की- तणपासगमादीहिं, सो पावति प्राणमादीणि ॥२॥ तुकं कुर्वन् पानियोगिकी भावनां करोति । पं०व०नि०चू। तएणगवानरवरहिण-चगोरहंससुगमाइणो पक्खी। अभिलाषे, नमणि, हर्षे, परम्परायातमङ्गले, गीतादिभोगे, जौगकाने च । दाच०। गामारणिय चउप्पद, दिवादिट्टनूयउरपरिसप्पा ।।३।। कोउयकम्म-कौतुककमन्-न । सौभाग्यनिमित्तं स्नपनादिके, तसपाणगो वज्कमादि सेतुरं, प्राणादी चउलहुंच (तमगाहा) तमगगहणातो इमे वि पक्खिणो गहीता। वरहिणोति मोरो, झा०१ श्रु० १४ अ०। रक्तपादो दीर्घग्रीवो जलचरो पक्खी चकोरो, अमं वा किंचि कोन्यकरण-कौतुककरण-न । सौभाग्यादिनिमित्तं परस्न किसोरादि गामेयगं मृगादि वा, प्रारमं दिपुग्वं वा अदिट्ठपुपनादिकरणे, स्था०४ ग०४ उ०। व्वं वा, णकुलादि वा तुयपरिसप्पं, सप्पादि वा उरपरिसप्पं, कोउयदसणा-कौतुकदर्शन-न । उत्सवप्रेकणे, यथा वीरजि एवमादि बंधति मुयति वा । बंधमुयणे वा इमं कारणंनेछनिष्क्रमणे दिस्सिहि ति चिरं वको, णयणादि च जप्पडेंत दुप्पस्सा। "तिन्नि वि थी वल्लहाँ, कलिकज्जलसिंदूर। गमणमुतादिकुतूहल, मुमति व जे तारिसे दोसा || एए पुण अती हि वलहाँ, दूधजमाई तूर" ॥ चेष्टाश्चमा:- | वितियपदमणप्पो, बंधे अविकोविते व अप्पज्झा। "स्वगतयोः काचन कन्जलाईं, कस्तूरिकाभिनयनाअनं च।। जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥५॥ गले चलन्नूपुरमंहिपीठे, अवेयकं चारु चकार बाला ॥१॥ । वितियपदमणप्पज्के, मुंचे अविकोविते व अप्पज्झे। कटीतटेकाऽपि बबन्ध हार, काचित् कणरिकङ्किणिकांच कराठे। जाणंतो वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥ ६॥ गोशीपंपङ्केन ररज पादा-वलक्तपङ्कन वपुर्लिलेप ॥२॥ अस्नाता काचन बाला, विगनत्सबिला विश्लथबाला । नस्सग्गो अववादो जहा बारसमे उद्देसमे तहा भाणियव्यो । तत्र प्रथममुपेता त्रासं, व्यधिप्त न केषां ज्ञाता हासम् ॥३॥ जे जिक्खू कोनहसावडियाए तणमालियं वा मुंजमालियं काऽपि परिच्युतविश्वथवसना, मूढा करघृतकेवलरसना । चित्रं तत्र गता न ललजे, सर्वजने जिनवीक्षणसजे ॥४॥ वा डिमालियं वा मयणमान्नियं वा पिच्छमालियं वा संत्यज्य काचित्तरुणी रुदन्तं, स्वपोतमोतुं च करे विधृत्य । दंतमालियं वा सिंगमात्रियं वा संखमालियं वा हइमानिवेश्य कट्यांत्वरया ब्रजन्ती,हासावकाशंन चकार केषाम् ५॥ | लियं वा कट्ठमालियं वा पत्तमालियं वा पुष्फमाहियं वा अहो महोरूपमहो महौजः, सौभाग्यमेतत्कटरे शरीरे। फलमालियं वा बीजमात्रियं वा हरियमालियं वा करे, गृह्णामि पुःखानि करस्य धातु-यछिल्पमीग् वदति स्म काचित्॥ काश्चिन्महेला विकसत्कपोलाः, श्रीवीरवक्वेक्षणगाढलोलाः। करतं वा साइज्जइ ॥ ३ ॥ जे भिक्खू कोनहसवमियावित्रस्य दूरं पतितानि तानि, नाशासिषुः काञ्चनभूषणानि ॥७॥ ए तणमालियं वा मुंजमालियं वा भिंम्माधियं वा मयणहस्ताम्बुजाच्यांशुचिमौक्तिकौथै-रवाकिरन्काश्चन चञ्चलाक्ष्यः। मालियं वा पिच्छमात्रियं वा दंतमालियं वा सिंगमालियं काश्चिजगुर्म जुलमङ्गतानि,प्रमोदपूर्णा नन्नुश्च काश्चित्" | वा संखमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमाकस्प०५ कण ।। क्षियं वा फनमालियं वा बीजमालियं वा हरियमालियं कोन (ऊ) हन्न (ब)-कुतूहल-न० । “कुतूहले वा हस्व. वा धरेइ, धरतं वा साइज्जा ॥ ४ ॥ जे जिक्खू कोउहलश्व" | 0 । १ । ११७ । कुतूहल शब्दे नत ोदू वा भवति, तत्सनियोगे हस्वश्च, 'कोकहवं कुकहलं कोहल्वम्,' प्रा०१ पाद । वम्यिाए तणमालियं वा मुंजमात्रियं वा जाव हरियमा. "सेवादी वा"||२६|| इति लद्वित्वम् । प्रा०पाद । लियं चा परिनुंजइ, परिनुंजतं वा साइज्जइ ॥ ५ ॥ औत्सुक्ये, " जायकोउहले" जातं कुतूहलं यस्य स तथा, जे भिक्खू कोउहयवडियाए तामालियं वा मुंजमालियं जातौत्सुक्य इत्यर्थः । ज्ञा० १७०१०। चप्रा "ते सवे प. वा. जाव हरियमालियं वा पिणकाइ, पिणतं वा साइरेण कालहलेन पुच्छंति" प्रा० म०प्र०। झा० । औ० । नि० । ज्जा ॥६॥ जे भिक्खू कोउहल्लवमियाए अयस्लोहाणी कुतूहलादु गीतनृत्तनाटकादिनिरीकणं कामशास्त्रप्रवृत्तिश्च युतमद्यादिसेवनं प्रमादाचरणम । ध० २ अधि० । कैतुके, वा तंवलोभाणी वा सीसलोजाणीवा रूपलोनाणी वा सुबवृ०१०। रा०। बलोनाणी वा करेइ, करतं वा साइज्जड़ ॥ ७॥ जे भिकुतूहलार्थ प्राणिविघातादिषु प्रायश्चित्तम् क्खू कोउहस्यवम्यिाए अयस्लोजाणी वा संबलोभाणी जे जिकव कोनहबवडियाए अभयरं तसपाणजायं तण- वा सीसलोहाणी वा रूपोहाणी वा सुबन्नसोहाणी वा पासएण वा मुंजपासएण वा कट्ठपासएण वा चम्मपासएण | धरेइ, धरतं वा साजइ ॥ ७ ॥ जे भिक्खू कोनहल्यवमिवा वेतपासएण या रज्जुपासरण वा सुत्तपासएण वा बंधइ, याए अयलोहाणी वा० जाव सुवमलोहाणी वा परि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy