SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ (६६५) अनिधानराजेन्द्रः । केवलिसमुग्धाय अथ यदुक्तं " लोगस्स य चरिमंते चरिमंतो होइ नास्साए " ( ३७६ ) तदेतद्भावयन्नाह - आपूरियम्मि लोगे, दोष वि लोगस्स वह य भासाए । चरिमंते चरिमंतो, चरिमे समयम्मि सव्वत्य ॥ ३१ ॥ ज्यादिसमरापूरिते झोके झपोरपे लोकनायो मान्तो जयति । क ?, इत्याह-चरमे समये । केषु विषये योऽसौ चरमः समयः ?, इत्याह-सर्वत्र सर्वेष्वपि ज्यादिसमयव्याप्तिपकेषु, इदमुषं भवति त्रिभिधतुर्भिः पञ्चनि समा सोके तेषामेवादीनां समानां यथास्वं योऽसी चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्त्ती अन्तो भवति-नापायाश्च चरमः पर्यन्तवर्सी अन्तो जयति, ज्यादिसमयानां चरमसमयेोकेनानेन पुनः पर गीता जीवानां तत्र गतेरेवाभावादिति । इह च क्रिया आदिरन्तो यति चरमग्रहणं चरमः पवन्तो न पुनरादिभूत इत्यर्थ इति ॥ ३००१ ॥ देवं" कहिं समयहि लोगो" ( ३७० ) इत्यादिनिर्युगा चाद्वययारुपानेन निराकुजीकृत्य "जणसमुग्धायारे, केई भासंति " ( ३०३ ) इत्यादिना यदादेशान्तरमुकं सोऽनादेश पवेति ख्यापनार्थम् । तत्र दूषणमाह न समुपाथगईए, बीसयसवणं मयं च दंमम्मि । जतो व ती पूर, समजिओ परापाओ ॥ ३०२ ॥ " (न समुपायसि) जैनसमुदायगत्या नाचया ओकरणे इष्यमाणे न प्राप्नोतीति । किम ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवणं, सर्वासु दिविति शेषः । इदमुक्तं भवतिजैनसमुद्धाते ऊर्ध्वाधोदिग्द्वयगाम्येव प्रथमसमये दण्डो जवतितदिनापायेवमिष्यते तर्हि ऊर्ध्वोदय प मिश्रशब्दश्रवणं प्राप्नोति न पूर्वपश्चिमदकिणोत्तरदिक्षु, तासु चिदिवि निन्यानामगमनेन पराघात वाखितत व्याणामेव श्रवणादिति; अविशेषेण तु "नासासमसेढीओ, सई जं सुणइ मीसयं सुइ" ( ३५१ ) इत्यनेन दिनु मिश्रशब्दश्रवणमुक्तम् । अथवा व्याख्यानतो विशेषप्रतिपत्तेर्यदि तव मतं संगतम ऊधोदिशे पदिनु पराघातवासितयश्रवणेऽप्यदेोपादिति । भवत्येवं ( तो बिलाप शिनिस्समयः पूर्वते शोको न तु यतो भाषाव्येषु परायातोऽस्ति यदि नाम तेषु परास्ततः इति चेत् । उच्यते - स खलु दराम ऊर्ध्वाधो गच्छन्नविशेषेण चतुदिशमपि शब्दप्रायोग्यद्रव्याणि पराहन्ति वासयित्वा शब्दपविकरोति ततस्तानि द्वितीयसमये मन्थानं साधयन्ति तृतीयसमये तु तदनन्तरालपूरणात लोक इति । एवं त्रिभिः समयेत्रकरणं प्राप्नेति ॥ ३८२ ॥ ननु यथा जनसमुद्रातुर्भिः समपैलॉकमापूरयति तथा भाषाऽपि तैः समापूरयिष्यति, को दोषः? इत्याशङ्कयाऽऽद जणेन पराघाओ, सजीवजोगो य तेा चनसमओ । डेक होजाहि हि इच्छा कम्मं सहावो वा ।। २२ ।। इह जैन समुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्यापिपराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः, १६७ Jain Education International केवलसमुग्धाय किं तु कपाट एव भवति । किं च स केवलिसमुद्घातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याऽयं चत्वारः समयाः, यत्र चतुः समयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह-तत्र तस्मिन् जीवव्यापारल कंपाने द्वितीय मध्यभावे तु क शाह दिलान रूपा यादवल द्वितीयमये सन्धानं न करोति प्रयोपास्ि भावाद्वाssसौ तदा तं न करोति । ततो द्वितीयसमये कपाट एव, समये मथा चतुर्थे स्वन्तरालपूरणम् इति पुज्यते जैनसमुदृधाते चतुस्मयता विशे I अत्रैव विशेषपरिज्ञानायाऽऽह से णं भंते ! तहा समुग्धायगए किं मणजोगं जुंज‍, जोगं जुजइ, कायजोगं जुंजड़ ?। गोयमा ! नो माजोगं जुंज, नो बड़जोगं जुंजर, गोयमा ! कायजोगं जुजइ । कायजोगे णं भंते ! जुंजमाणे किं उरालियसरीर कायजोगं जुंज, उरालियमीससरीरकायजोगं जुजइ, किं वेउच्चियसरी - र कायजोगं जुंज, वेजव्वियमीससरी रकायजोगं जुज‍, किं आहारगसरीरकायजोगं जुमा, आहारगम ससरीरकायजोगं जुंज‍ किं कम्मगसरीरकायजोगं जुजइ ? । गोयमा ! छरानियसरीरकायनोगं पि मुंज, उरालि - यसरी कायजोगं पि जुजड़, नो वेलव्त्रियसरीरकाजोगं जुंज, नो पेयमीससरीरकायनोगं जुन, नो आहारगसरीरकाय जोगं जुंजइ, नो आहारगमीसस - रीरकान्याजोगंज, कम्मगसरीरकायजोगं पिसे, पदमइमे समएस उरालि यसरीरकायजोगं जुजइ, वितीय सत्त मे समय उरालियमीससरीरका यजोगं जुजा, ततिष , पंचमेस समय कम्यगसरीरकापजोगं जुन से एंजते ! तड़ा समुग्धायगए सिज्जइ, बुज्जर, मुच्चर, परिनिव्वाति, स दुखाणं अंत करे हैं। गोयमा ! नी हाडे समड़े । स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिकपति-निष्ठितार्थो भवति । स च " वर्त्तमानसामीप्ये वर्त्तमानवद्वा ॥ ३ । ३ । १३१ ॥ इति (पाणि० ) वचनात् सेत्स्यन्नपि व्यवहारत उच्यते । तत आह-बुकेवलज्ञानेन यचा निश्चयतो विष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतस्तत आह-मुच्यते, शेषकर्माशरिति गम्यते मुध्यमानधर्मावेनापरितापरहितो नय तित परिनियांति सामयेन तीवति। समस्तमे तदेकेन पर्यायेण स्पश्यति सर्वदुःखानामन्तं करोतीति। भगवानाह - गौतम ! नायमर्थः समर्थः, नायमर्थः सङ्गतो यः समुद्यतं गतः सन् सर्वदुखान्तं करोतीति योगनिरोधस्याद्याप्यकृतत्वात् सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यनावा दिति जावः । किंकरोतीत्यत श्राह - से जंते ! तो परिनियत्तति, तो पच्छा मणजोगं For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy