SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ केवल (ए) मध्ये न्यूनाधिक दृश्यत इति प्र, उत्तरम सामान्यकेनिां च वीर्यान्तरायकर्मक्कयजनित्यस्यात्मवीर्यस्य समानाऽपि नामकर्मभेदरूपाया होपकरणमेदाइले भेदो व सामान्य केवल यस्तकररमनन्तबल वरजणे, तुला भीत २६१०० ३३ ला० । केवलिनां कति परीषहा जवन्तीति प्रश्ने ? उत्तरम् - केवलिनां क्षुधा १ तृषा २ शीतोष्ण ३-४ इंस ५ चर्या ६ शय्यारोप १०११कादश परीच केवलिसद्धि-केपलिनी केला केला ६ हा भवन्तीति भगवत्यष्टमशतफनवमोदेश के शति प्र० सेन० ३ उल्ला० । - (६) अभिधानराजेन्द्रः । णं के सिगासपएस केल्याकाशप्रदेश-पुं० " केवली भंते! अस्ति समयंसि जेसु आगासपदेसेसु इत्थं वा पायं वा ओगादिसाहित्यालापकेऽपि नगवा द्वितीयाध्ययनप्रथम देश के पाठभेदोऽस्ति सोऽपि कथं घटते इति प्रश्ने उत्तर युकमस्ति न कं भगवत्यामिति, तेनायं पाठो ग्रन्थान्तरगतः संभाव्यते । अथवा आचाराङ्गवृत्तिकारकालवर्ति भगवत्यादर्शेष्ययं पाठो दृष्टः संभाव्यत शंत । १२ प्र० सेन० २ उल्ला० । केवलवास केवल्युपासक पुं० [केवलिनमुपास्ते या व खानाकाङ्क्षी तडुपासनामात्रपरः सन्नसौ केवल्युपासकः । भ० श० ४ ८० । केवलिन उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासी केवल्युपासकः । केवलिन उपासनामा विदधाने, अन्यं प्रति उपदिशतः केवसिनः श्रावके च । भ० ६ श० ३१ उ० । लिखी कसायवीयरागदंसण- केव लिकीणकषायवीतरागदर्शन - न० | क्षीणकषायवीतरागदर्शनभेदे, प्रज्ञा० १ पद । केपिक्खिय- केवनिपाक्षिक- पुं० । स्वयम्बुद्धे, भ० ए श० ३१ ३० । केवलपन्नत्त - केवलिप्रज्ञप्त त्रि० । सर्वोपदिष्टे, पा० । केवलिपन्नत्तो धम्मो जावज्जीवं मे जगवं सरणं । केवलिप्रकृतः केवलिमरूपितो धर्मः श्रुतादिरूपः ००१ सूत्र | श्र० चू० । श्राव० । 1 म्हे णं देवाशुप्पिए ! णं तववचितं केवलिपण धम्मं परिक हेमो | केय लिमसमंध "जीवयास पचपरिच णं सुसी च । खंत पंचिदिग्रऽभि -ग्गहो य धम्मस्स मूलाइं" ॥ १ ॥ नि० ३ वर्ग । केवलिपरियाय- केरपि ० ०म० द्वि० । के सिमरण- केवसिमरणान० उत्पन्न केवलज्ञानस्य सकलकपरिशानतो प्रियमाणस्य मरणे, प्र० १५७ द्वार "केवलिमरणं तु केवणिणो" उत्त० नि० २ खाएक। केवलिमरणं तु ये केवलिन उत्पन्न केवलज्ञानाः सकलकर्मपुन्नपरिशानतो प्रियन्ते तज्ज्ञेयमिति । उत्त० ५ अ० । Jain Education International केलिय- कैलिक - त्रि० । केवलमेव केवलिकम् । श्राव०४ श्र० । अद्वितीयमानापरत्यर्थः इसमेव शिम पाक्य स भगुत्तरं केलियं पनिं ०३० 33 केवल मुग्धाय केवलिन केलिकम केवलिना कथिते सूत्र०१० १४ अ० । झा० । "तं सोयकारी पुढो पवेसे, संखाश्मं केवलियं समाहिं" सूत्र ० १ श्रु० १४ अ० शा ० | केवलिसंबन्धिनि च । स्था० ४ ठा०२३० ॥ केपणान केवलिङ्गानलाभ-पुं० केवलानोपल धौ, श्रा० म० प्र० । श्राव० | | पे लब्धि, प्रव० २७० द्वार । केवलसमुग्धाय केवलिसमुद्धात पुं० । केवलिम्यन्तर्मुहूर्तनाविषरमपदे जवः समुद्धातः केवलिमुद्धातः । पं० सं० २ द्वार । जनसमु अशेष केवलि समुद्धात वक्तव्यता । संप्रति केवलिसमुद्रात विधौ यथास्त्ररूपैर्यावत्प्रमाणस्य क्षेत्रस्यापूरणमुपजायते तथास्वरूपैः पुस्तकप्रमाणस्य क्षेत्रस्वामभिधित्सुराह अणगारस्सां जंते! नावियप्पणी केवलसमुम्याएणं समोयस्स ने चरिमा निजरा पोम्गला सुमाते पोग्गला सव्वजोगं पि य ां जंते ! फुसित्ता णं चिट्ठति । हंता गोयमा ! अणगारस्स भावियप्पणो केवली समुग्धाएवं समोदयस्य के परिमा निचरा पोग्गला गुरुमा ते पोला पत्ता समाउसो ! सव्वलोगं पि य णं फुसित्ताणं चिति । इद समुद्वातः केवलिनो भवति, न उद्मस्थस्य । केवली च निश्चयजयमंत नानगारो न गृहस्थीमाथि पाखण्डी, स च नियमाद भावतारमा विशिष्ट शुभाध्ययला नकलित्यात अन्य केलित्वानुपपत्तेः, तत उक्तमनगारस्य जावितात्मनः । इह केवलिसमुद्वातेनोकस्वरूपेण समवहतस्य ये चरमाश्चरमसमयञ्चाविन इत्यर्थः । तैरेव सकललोकापूरणात्। (निर्जराः पुयाइति) निर्जरा निर्जीणा इत्यर्थः । ते च ते पुरुलाश्चेति विशेषणसमासः । किमुक्तं प्रति-ये ठोकापुरणसमर्थ पुला आत्मप्रदेभ्यो विशिष्टः प रित्यक्तकर्मत्वपरिणामा इति (सुहुमाणं जंते! पुग्गला) आत्मप्रदेशेभ्यो विशिष्टा परित्यकर्मपरिणामा इति (माणं ते! पुग्गा इति णमिति निश्चचे सूक्ष्माद्रियपथमति कान्तास्ते] पुलाः प्रज्ञप्त भगवद्भिः हे भ्रमण हे गौतम कृतं भगवतः सम्बोधनमेतत् । तथा ( समिति) निश्चितमेतत् सर्वकमपि ते पुलाः स्पृष्ट्वा समिति वाक्यालङ्कारेगमेन प्रश्ने कृते भगवानाह " हन्ता गोयमा !" इत्यादि । हन्तेति प्रीतौ । यदाह शाकटायन:-' इन्तेति' संप्रदानं प्रीतिश्चात्र यथावस्थितस्वरूपप्रतिपादकत्वात् प्रश्नसूत्रस्य सामान्यलक्षणा वेदितुरूपा मोत्येन जगता त्यात सामान्यमेव व्यापति गीतमेन तदनुवदति"अणगारस्येत्यादि" भावितायुक्त तथा त्वमपि भवति यथा वदरादीनामामलकाद्यपेक्षया वा ततश्चरायगतिरूपः। तस्मादविदिमादबस्थे णं जेते माणूसे सेसि निम्नरापोग्गलाणं पन्ने बन्नं गंधेणं गंधं रसेणं रसं फासेणं वा फासं जाणइ, पास? | गोमा ! यो पट्ठे समट्ठे । से केलट्टे णं जंते ! एवं For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy