SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ केवल ( ) (६५३) अभिधानराजेन्द्रः । न सक्को का सामनं, अलसणे वामिकेवली | नवकार केवली तह य, निच्चालोयण केवली ॥ ७४ ॥ नीलत्री तह य, सल्लुरण केवली | धन्नो मित्तिसपुन्नो, सताहं पी किन केवली ॥ ७५ ॥ सोsहं न पारेमि, बलकट्टपय केवली । पक्वा य, चाउम्मासीय केवली ॥ ७६ ॥ संवच्चरमपच्छित्ते, जहा चलजीविते तहा । णिचे खविद्धंसी, मनुयत्ते केवली तहा ॥ ७७ ॥ आलोयं निंदबंदियए, घोरपच्छित्तदुक्करे । लक्खोव भग्गपच्छित्ते, सम्महियासण केवली ॥ ७८ ॥ त्यो सर निवासे य, अडकवलासि केवली | एग सिद्धगपच्छित्ते, दसवासो केवली तहा ॥ ७ए ॥ पच्छित्तादवगे चैव पच्चित्तद्धकयकेवली । पच्छित्तपरिसमय, मनकोस केवली ॥ ८० ॥ न सुद्धी विनपच्छित्ता, ता वरं खिष्पकेवली | एगं काऊ पच्चित्तं वीयं न जवे जह चेव केवल ८१ तं वायराचपच्छितं, जेण गच्छइ केवली । तंबाराम जे समं, सफली होड़ केवली ॥ ८२ ॥ किं पच्चित्तं चरंतो, ढं चिट्टणो तव केवली । जिवाण माणं ण संघेयं, पाणपरिचयणकेवली ॥८३॥ अन्नं होड़ी सरीरं मे, नो बोही चैत्र केवली । सुबद्धमिणं सरीरंणं, पाविणिदुइएकेवल | ॥ ८४ ॥ पावकम्ममलं नियोमीह केवलं । वयं तं न समायरियं, पमाया केवझी तहा ॥ ८५ ॥ देहे खवन सरीरं मे, निज्जराजावन केवली । सरीरस्स संजमं सारं, निकलंकं तु केवली ॥ ८६ ॥ मसावि किए सीले, पाणे ए धरामि केवली । एवं काय जोगेणं, सीलं रक्खे ग्रह केसी ॥ ८७ ॥ एकमाई अादीया, कालाजणंते मुर्णी । केई योयणासि, पच्छित्ता जाइ गोयमा ! ||८|| महा० १ ० । श्र० म० । Jain Education International (३) अनुत्तराणि - केवलिस्सां पंच अणुत्तरा पत्ता । तं जहा अणुत्तरे नाणे, अत्तरे दंसणे, अणुत्तरे चरित्ते, श्रणुत्तरे तवे, अत्तरे वीरिए । श्द ब्रद्मस्थोऽवधिज्ञानरहितोऽवलेयः, न पुनरकेव लिमात्रम्, उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति । (केवलेणं ति) सहायेन शुकेन वा परिपूर्णेन वा श्रसाधारणेन वा । यदाह-"केवलमेगं सुद्धं, सगलमसाहारणं श्रतं च । " ( संजमेणं ति ) पृथिव्यादिरक्षणरूपेण ( संवरणं ति ) इन्द्रियकपायनिरोधेन, "सिभिसु " इत्यादौ च बहुवचनं प्राकृतत्वादिति । एतच्च गौतमेनानेनानिप्रायेण पृष्टम-यत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति, विशुद्धसंयमादिसाध्या व सिद्धिरिति सा उद्मस्थस्यापि स्यादिति । (अंतकरे त्ति ) नवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह- ( अंतिमसरी रियावत्ति ) अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदे हा इत्यर्थः। वाशब्दौ समुच्चये, “सवइक्खाणमंतं करिंसु" इत्यादी "सिभिसु सिज्यंति" इत्याद्यपिष्टम्, सियाद्यविनानृतत्वात् सर्वदुःखान्तकरणस्येति । ( उत्पन्ननाणदंसणधरा) उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न स्वनादिसंसिद्धानाः, अत एव ( श्ररह त्ति) पूजार्हाः (जिए ति) रागादिजेतारः । ते ब्रद्मस्था अपि भवन्तीत्यत आह तथा न सम्युत्तराणि प्रधानानि येन्यस्तान्यनुत्तराणि यथा स्वसर्वथाssवरकयात्, तत्राद्ये ज्ञानदर्शनावरण कयादनन्तरमोहयातपसश्चारित्रभेदत्वात्तपश्च केवलिनामनुत्तरं शैलेइयवस्थायां शुक्लध्यान जेदद्वयस्वरूपं ध्यानस्याभ्यन्तरतपाभेदखाद्वर्यान्तरायक्षयादिति । स्था० ५ ० १ उ० । स दस अणुत्तरा पत्ता । तं जहा अणुत्तरे (केत्रज्ञीति) सर्वज्ञा: “सिमंति" इत्यादिषु चतुर्षु पदेषु वर्तमान १६४ For Private & Personal Use Only केवलि ( ) गाणे अत्तरे दंसणे अणुत्तरे चरिते श्रणुत्तरे तवे गुत्तरे वीरिए अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे - जवे अत्तरे मद्द अणुत्तरे लाघवे । स्था० १० वा० । (४) अन्तक्रिया । केवली भूत्यैव सिद्धयति एस जंते! पोगले तीतमतं सासयं समयं भुवीति वत्तं सिया ?। हंता गोयमा ! एम णं पोग्गले तीतमतं सासयं स मयं वीति वत्तन्वं सिया । एस णं जंते ! पोग्गले पकुप्पासासयं समयं भवतीति वत्तव्त्रं सिया ? | हंता गोयमा ! तं चैव उच्चारेयव्वं । एस णं लंबे ! पोगले प्रागयमणंतं सामयं समयं जस्सितीति वत्तव्वं सिया १ । हंता गोयमा ! तं चेत्र उच्चारयन्वं, एवं खंधेण वि तिमि श्रालावगा, एवं जीवेण वितिमि श्रालावगा जाणियन्वा । उपत्थे णं जंते ! मरणू से तीतमतं सासयं समयं केवलेणं संजमेणं केवलें संवरणं केवलेणं वंभचेरवासेणं केवलीहिं पत्रयणमायाहिं सिकि बुज्जिसु० जात्र सव्वदुक्खाणमंत करें - सु ? । गोयमा ! णो णट्ठे समट्ठे । से केणट्ठे जंते ! एवं बुच्चर, तं चैव जाव अंतं करिंसु । गोयमा ! जे के अंतकरा वा अंतिमसरीरिया वा सम्बदुक्खाणमंतं करिंसुवा, करिति वा, करिस्संति वा, सव्वे ते उपसणाणदंसणधरा अरहा जिसे केवली भवित्ता तम्रो पच्छा सिज्ऊंति, वुज्कंति, मुच्चंति, परिनिव्वायंति० जात्र सव्वदुक्खाणमंतं करिंसु वा, करिति वा, करिस्संति वासे तेगट्टेणं गोयमा !० जाव स दुक्खाणमंतं करिंसु, पकुप्पन्ने वि एवं चेत्र, नवरं सिज्यंति भाणिय, अणागर वि एवं चैव, नवरं सिज्झिस्संति जा यिव्वं, जहा बमत्थो तहा ग्राहोहिश्रो वि, तहा परयोहि वितिन्नि तिन्नि श्रालावगा जाणियव्वा ॥ www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy