SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ (१) अभिधानराजेन्द्रः । केवलगा गा 9 ज्ञानस्य विषयत्वेन दर्शितम्, तत्र संन्निमिति रूयं गृ | ह्यते कालभाषी च तत्पयत्वाद्गृह्येताभ्यां च समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत्पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिकस्वरूपं पश्यन् ' अनेन क्षेत्रं प्रतिपादितं प्रति तावदेव यादिचतुर्विधं नाम्यदिति किमेवमेच्या दिशा पश्य १ इत्याह-सर्व तः सर्वासु दिक्षु तावपि किं स्यादि उसन इत्याह- सर्व निरवशेष अनुमेवार्थे स्पयन्नास्ति किमपि ज्ञेयं भूतमतीतं, नवतीति भव्यं वर्तमानं प्रविष्यच्च यन्न पश्यति केवल इति निर्मुक्तिगाथाऽकरार्थः ॥ १३४२ ॥ भिन्नं पश्य रात्र भिन्नम इति को यह बाहिं जहा तो संभिन्नं सव्वपज्जवेहिं वा । अपरनिव्विसेसं स परपजाय वा बि ।। १३४३ ।। यथा बहिस्तथाऽन्तश्चेति संजिन्नम् । अथवा सर्व पर्यायैः संकीर्ण व्याप्तं संन्निम्, यदि वा यथास्मानं जानाति तथा परमपि, यथा परं तथाऽऽत्मानमपि निर्विशेषं जानाति, इत्येवं स्वपरानर्विशेषं संभिन्नं स्वपरपर्यायैर्वा युक्तं संनिन्नमिति ॥ १२४२॥ अथवा " , संनिभग्गणेणं व दव्यमिह सवालजवं गहिये । लोगालोगं स तिसन्यो वित्तपरिमाणं ।। १३४४।। संभिन्नग्रहणेनेह सकालपर्यायं द्रव्यं गृहांते, कालश्च पर्यायाॐ कालपर्यायाः सह तैर्वर्तत इति सकालपर्यायं संभिन्नम् । "लोकालोकं च सर्वतः सर्वम्" इत्यनेन क्षेत्रपरिमाणं गृही तम् एतावदेव च यं द्रव्यादिष्यमिति । १३४४ ।। तच्च पश्यन् किम् ? इत्याहतं पासंतो न्या- जं न पास तम्रो त नत्यि पंचत्थिकाय पज्जय- माणं नेयं जयोऽनिहियं ।। १३४५ || म्यादिचतुर्विज्ञेयं पश्स्तकोसी केवली भूतादिकालविशिष्टं तत्किमपि वस्तु नास्ति, यन्न पश्यति । कुतः ?, इस्याह यता यस्मात्पचास्तिकाय पर्याय शिवमासमेव यमागमेऽभिहितं नान्यत् । एतश्च द्रव्यादिचतुष्टयं न गृहीतमेवेति भावः ॥ १३४५ ॥ विशे० आ० म० । (१४) केवलज्ञानदर्शन Jain Education International केवलत्त देसक रायकडं शो कहेना जव विवेगेण विसरणं सम्ममा जावेत्ता भव । पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरित्ता जवइ । फासूयस्स एसज्जिस्स जस्स सामुदाणियस्स सम्बं गवेसचा व ४ इथेि चलहिं ठाणेहिं णिग्गंयाल वा णिग्गंथीण वा० जाव समुपज्जा | "ददि" सूत्रं स्फुटं परं निर्धन्धी ब्रहणात् खिया श्रपि केवलमुत्पद्यत इत्याह-अस्मिन्निति प्रत्यक्ष इवानन्तं प्रत्यासमये (असेसे ति) शेषाणि मत्यादिनानि तिकान्तं सर्वाबाधादिगुणैर्यत्तदतिशेषमतिशयवतः केवलमि त्यर्थः समुत्पनुकाममपीति) हेवाः कामादेरभि साषाभाषाकथथितेति नितीन दाइति चितिमादित्यागन (विस्मर्ण ति) का ययुत्सर्गेण पूर्वरात्रका रात्रेः पूर्वी भाग, अपराध राधेरप भागस्तावेव का समयोऽवसरो जागरिकायाः पूर्वरात्रापररा समयः तस्मिम्बजारिकाम्यवच्छेदेन धर्मप्रधाना जागरिका निकायेण बोधो धर्मजागरिका भावप्रयुपेक्षेत्यर्थः । यथा " किं कय किं वा सेसं, किं करणिजं तवं च न करोमे । पुण्यावर काले जागरो नाथपरिहसि ॥ १ ॥ अहवा को मम कालो, किमेयस्स उचियं सारा वि । विषया नियमग्रामिणो, बिरसाबसाया भी॥२॥ इत्यादिका विभतिपरिणामात् तथा जागरिता जागरको भव ति, अथवा धर्मजागरिकां जागरिता कर्तेति प्रष्टव्यमिति । तथा प्रगता असव उच्छ्वासादयः प्राणा यस्मात् स प्रासुको निर्जीवः, तस्य यते गण्यते उमादिदोषरहिततः कल्पः तस्य उच्यते अल्पाल्पतया गृह्यत इत्युबो भक्तपानादिः, तस्य समुदाने प्रायां नयः सामुदानिक तस्य न सम्य गवेषयिता अन्वेष्टा जवतीति । एवंप्रकारैरेतैरनन्तरोदितैरित्यादि निगमनम् । एतद्विपर्यसूत्रं कण्ठ्यम् । स्था०४०२. उ० ॥ केवलणाणजिण केवलज्ञानजिन पुं०जिनः केवलशानजिनः । स्था० ३ ठा० ४ उ० । केवलणाणदंसण केवलज्ञानदर्शन- पुं० केबले संपूर्ण शानद शं येषां ते तथाविधाः सर्वहेषु सर्वदा पं० सू० १० । ( " पंचा ठाणेहि केवलवरणाणदंसणे समुप्पा जिउकामे चाहिं णियाण या शिगंधा वा न खुघ्नइ " इत्यादि ' श्रहिदंसण' शब्देऽत्रैव भागे १६० समयंसि अइसेसे नागदंसणे समुप्यज्जिकामे विणो समु पृष्ठे प्रोफ प्रोक्तम् ) प्पा, प्रभवखणं अभिक्स इत्यिक जनकडं दे केवलणाणापरिय- केवलज्ञानार्थ ५० केवलज्ञानेनाप्येानासकढं रायकई कड़ेना भव । १ विवेगेणं विसरणं भेदे प्रा० १ पद | | विउस्सग्गेणं णो सम्ममप्पा भावेला जव २ पुम्बरावरका | | लसमयंसि णो धम्मजागरियं जागरिता जवइ । ३ । फायत एसज्जिस्स स्स सामुदालियम्स यो सम्म गवसत्ता प्रवइ । ४ । इमे चदि ठाणे जिम्मा | | ठाणेहिं वाणिग्गंथीण aro जात्र नो समुत्पज्जेज्जा, चलहिं ठाणेहिं निम्चारण वा नियीय ना अइसेसे नाणदंसणे समुपज्जनका समुपज्जेज्जा तं जहा - इत्थिकहं भत्तकहं । केवलज्ञानस्याssकेरलाणावरण केवलज्ञानावरण-१० स्था परणं केवलज्ञानावरण हातावरणकर्मण उत्तप्रकृतकर्म १ कर्म० । केवलजाशि (ए) - केवलज्ञानिन-पुं० प्रथमे भारतातीत । जिने, प्रव० ६ द्वार | केवलत्त केवलत्व न० । शुद्ध भावे. ( कैवल्ये ) "शुद्धो भावः केवलत्व-मन्यश्चौपाधिकः स्मृतः । शुद्धं विना न मुक्तिश्च, विनाशुद्धं न लेपता " ॥ ९ ॥ द्रव्या० १२ अध्या० । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy